Sunday, January 6, 2019

अद्ध्वाविधिपटलस्तृतीयः

अध्वाविधिपटलः  
अथातः संप्रवक्ष्यामि अध्वानञ्च समासतः ।  
अध्वानं षड्विधं प्रोक्तं तत्वाध्वादिविनायक ॥   ३-१ ॥
तत्वाध्वा प्रथमं विद्धि भुवनाध्वा द्वितीयकम् ।  
मन्त्राध्वा वै तृतीयन्तु वर्णाध्वा वै चतुर्थकम् ॥   ३-२ ॥
पदाध्वा पञ्चमं ज्ञेयं कलाध्वा षष्ठमं स्मृतम् ।  
षड्विधैरध्वभिर्मार्गैः संविशेदेकमीश्वरम् ॥   ३-३ ॥
तत्वाध्वानं समासेन भूकटाहादिकं श्रुणु ।  
पृथिव्यादीनिमायान्तमध्वानं वर्ण्यते क्रमात् ॥   ३-४ ॥
कालाग्ने श्शतरुद्रान्तं ब्रह्माण्डमिति संस्मृतम् ।  
अथाण्डकटहोत्सेधं योजनाकोटिरुच्यते ॥   ३-५ ॥
कालाग्नि रुद्रदेवस्य तस्योर्ध्वे भुवनं विदुः ।  
अनेक कोटिरुद्रैस्तु परिवृत्तस्तु तिष्ठति ॥   ३-६ ॥
सिंहासनं महादीपं नानारत्नोपशोभितम् ।  
सहस्रत्रयविस्तारं सहस्रयोजनोच्छ्रयम् ॥   ३-७ ॥
********  योजना दशकोटयः ।
भूमेरुपरितप्तेन कोटिषट्कं विधीयते ॥   ३-८ ॥
कोटयस्सप्तदशकाः कालाग्नेस्तु घनंमहत् ।  
तस्योर्ध्वे नरकं विद्यात् चत्वारिंशच्छताधिकम् ॥   ३-९ ॥
तेषां प्रयत्याद्वात्रिंशत् प्रधानास्तेषु ते त्रयः ।  
उपर्युपरि संस्थास्तु द्वात्रिंशन्नरकान् श्रुणु ॥   ३-१० ॥
रौरवं प्रथमं प्रोक्तं महारौरं द्वितीयकम् ।  
शीतोष्णं हि तृतीयन्तु सन्तापनञ्चतुर्त्थकम् ॥   ३-११ ॥
पञ्चमं पद्ममेवं स्यात् महापद्मन्तु षष्ठकम् ।  
कमलं सप्तमञ्चैव सूचिमुखमथाष्टकम् ॥   ३-१२ ॥
कृष्णसूत्रन्तु नवमं श्रीमुखं दशमं स्मृतम् ।  
एकादशंक्षुराधारमसिधारन्तु द्वादशम् ॥   ३-१३ ॥ प्. ३२४)
एकादशं नरकाणामदीप्ते रौरवं स्मृतम् ।  
कुंभीपाकस्तु प्रथमो हुंकारं द्वितयस्तथा ॥   ३-१४ ॥
रेश्चीनोकहयस्तुण्डा स्त्रितयः परिकीर्तिताः ।  
असृक् पूयश्चतुर्त्थन्तु गजपादस्तु पञ्चमम् ॥   ३-१५ ॥
कृकरच्छेदषष्ठस्तु तप्तमोहस्तु सप्तमम् ।  
त्रपुलोमाष्टमप्रोक्ता नवमस्तप्तवादॄकः ॥   ३-१६ ॥
अस्तिभङ्गस्तु दशमं कुंभीपाकप्रधानतः ।  
अवीचि प्रथमं विद्धि जदॄकस्तु सदानदी ॥   ३-१७ ॥
हैमवर्णस्तृतीयं हि शाल्मली च चतुर्त्थकम् ।  
अनध्वासो निरुच्छ्वासं पूतिमां सानुदक्षणः ॥   ३-१८ ॥
जतुपंकञ्चलोहञ्च युग्मपर्वत एव च ।  
नरकाणां नवानान्तु अवीच्येषु प्रथानकः ॥   ३-१९ ॥
रौरवं कुंभिपाकञ्च अविचिञ्च इमेत्रयः ।  
राजराजेश्वरा ह्येते नरकास्तु त्रय स्मृताः ॥   ३-२० ॥
रौरवस्तु तथा मेध्यं कुंभिपाकस्तु तापनम् ।  
अवीच्या क्रिमिनिचयं अन्तर्भूतं विचिन्तयेत् ॥   ३-२१ ॥
सप्तसप्तोपनरकैः त्रयाणां परिवारितैः ।  
एकोनत्रिंशन्नरकां स्त्रिभिस्त्रिभिरथा वृतान् ॥   ३-२२ ॥
एवं नरकमाख्यातञ्चत्वारिंशत् तदादिकम् ।  
अतिघोरस्तु नरका स्त्रिकोणा कृतिसंस्थिताः ॥   ३-२३ ॥
पापिनां नरकं प्रोक्तं धर्मिणां स्वर्ग उच्यते ।  
देवद्रव्यापहारश्च शिवशास्त्रविदूषकाः ॥   ३-२४ ॥
पित्रघातश्च ब्रह्मघ्ना एवमाद्यास्त्वनेकशः ।  
यातना स्थानमाश्रित्य पतितं नरकार्णवे ॥   ३-२५ ॥
अक्रोधशौचमाचार क्षान्तियुक्ति समायुतः ।  
यत्पुण्यं शिवभक्त्या तु सर्वं प्राणिदयान्वितम् ॥   ३-२६ ॥
एवमाद्यानरास्सर्वे गच्छन्ति नरकं न हि ।  
उच्छ्रयं नरकाणान्तु श्रुणुवत्स समाहितः ॥   ३-२७ ॥ प्. ३२५)
नवं नवतिलक्षाणि एकैकस्योच्छ्रयं विदुः ।  
पक्षमात्रान्तरं ज्ञेयं शतलक्षमिति स्मृतम् ॥   ३-२८ ॥
एवन्तु त्रिशतं लक्षं नरकाणां प्रकीर्तितम् ।  
अधोरौरवमित्युक्तं कुंभिपाकन्तु मध्यमम् ॥   ३-२९ ॥
अवीचिच्छोर्ध्वतो ज्ञेयं तेषां त्रिस्थानमुच्यते ।  
नरकाणामधोर्ध्वे तु विंशत् साहस्रसंयुतम् ॥   ३-३० ॥
नरकाधिपतिःसोयं कूश्माण्डस्तत्र संस्थितः ।  
नवन्नवति साहस्रं पुरन्तस्य प्रकीर्तितम् ॥   ३-३१ ॥
शतसहस्रमिति ज्ञेयं लक्षमित्यभिधीयते ।  
कुश्माण्डाधिपतिः सोपि नरकाणां प्रभु स्मृतः ॥   ३-३२ ॥
तस्योपरिष्ठात् पातालं अथयामि समासतः ।  
महातलं सुतलञ्च रसातलं तलातलम् ॥   ३-३३ ॥
पातालं शङ्करञ्चैव आभासञ्चैव सपकम् ।  
महातलानां सप्तानां पाताल इति संज्ञितः ॥   ३-३४ ॥
नागाश्चराक्षसश्चैव देवाश्चाप्सरसस्तथा ।  
महातले तूपस्वस्थे सक्रीडमुदितात्मनः ॥   ३-३५ ॥
नवलक्षाणि चोत्सेधमन्तरं लक्षमुच्यते ।  
लक्षमात्रान्तरश्चैव पातालानां प्रमाणतः ॥   ३-३६ ॥
ततः सौवर्णपातालं दशलक्षप्रमाणतः ।  
तस्योर्ध्वे तु वसुर्देवो हाटकः परमेश्वरः ॥   ३-३७ ॥
नानालङ्कारसंयुक्तं पुरकोटिसमावृतम् ।  
तत्सर्वं हाटकं यस्मात् तस्माद्वेहाटकेश्वरः ॥   ३-३८ ॥
तस्योर्ध्वे नवलक्षाणि अन्तरिक्षे प्रकीर्तितम् ।  
भूकटं दशलक्षाणां मृच्छ्रयन्तु विधीयते ॥   ३-३९ ॥
कूश्मायुधिष्ठितं स्थानं शतलक्षमिति स्मृतम् ।  
शन्तलक्षं कोटिविज्ञेयं पञ्चाशत् कोटयं स्मृतः ॥   ३-४० ॥
भूम्यन्तं लक्षणं प्रोक्तं भूलोकानि ततः श्रुणु ।  
समुद्रैस्सप्तभिर्युक्तं भूलोकमिति विश्रुतम् ॥   ३-४१ ॥ प्. ३२६)
भूलोकं तु वलोकश्च स्वल्लोकश्च महस्तथा ।  
जनलोकस्तपोलोकस्सत्यलोकस्तु सप्तमः ॥   ३-४२ ॥
प्रमाणं सप्तलोकानां लक्षणञ्च वदाम्यहम् ।  
भूलोकं प्रथमं वक्ष्ये समासात् तु श्रुणुष्व हि ॥   ३-४३ ॥
नानाजन पदाकीर्णं नानावस्तु समायुतम् ।  
जंबूद्वीपादि संयुक्तं क्षीरमंबोधि संयुतम् ॥   ३-४४ ॥
तस्यमध्ये महामेरुर्हेमरूपेण तिष्ठति ।  
लक्षयोजनमानेन कर्णिकारूपवत् क्रमात् ॥   ३-४५ ॥
षोडशैस्तु सहस्राणि भूम्यधस्तात् प्रविष्टकम् ।  
चतुराशीतिसाहस्रं योजनोर्ध्वे विधीयते ॥   ३-४६ ॥
ऊर्ध्वभागस्समंमूलं द्विगुणं मूर्ध्निविस्तरम् ।  
नानाशिखरसंयुक्तं नानाभूमिमलतान्वितम् ॥   ३-४७ ॥
तस्योर्ध्वे तु सभाः विद्यात् ब्रह्मणश्च महात्मनः ।  
नाम्नामनोवती चैव सर्वरत्नसमासतः ॥   ३-४८ ॥
चतुर्दशसहस्राणि योजनानां प्रमाणतः ।  
नानालङ्कारसंयुक्ता ऋषिसिद्धगणायुताः ॥   ३-४९ ॥
तस्योर्ध्वे शानदिग्भागे ज्योतिः शिखर उच्यते ।  
विंशतिश्च सहस्राणि विस्तारोत्सेधमेव च ॥   ३-५० ॥
नानालङ्कारसंयुक्तो नानावर्णसमासतः ।  
हेमप्रासादसंयुक्तं हेमप्राकारतोरणम् ॥   ३-५१ ॥
सगन्धर्वसमायुक्तं सर्वदेव गणावृतम् ।  
गणैस्सर्वैस्समायुक्तं त्रिंशत् साहस्रशोभितम् ॥   ३-५२ ॥
उमादेव्या सहैवाहं वसेन्नित्यं हि तत्र वै ।  
तस्य पश्चिमदिग्भागे वैकुण्ठः शिखरं भवेत् ॥   ३-५३ ॥
सर्वालङ्कारसंयुक्तं मुनिसिद्धगणावृतम् ।  
चतुर्दशसहस्राणि विस्तारोत्सेधमेव च ॥   ३-५४ ॥
सर्वरत्नमयं भासं हेमप्राकारतोरणम् ।  
तत्रैव वसते विष्णुस्सर्वदेवगणावृतः ॥   ३-५५ ॥
भूलोकरक्षणार्थाय वसन्तिमुदितात्मनः ।  
सृष्टिस्थितिश्चस्संहारान् कुर्वन्ति क्रमशः तथा ॥   ३-५६ ॥ प्. ३२७)
मूर्ध्निभागादधस्तात् तु योजनानां सहस्रकम् ।  
पूर्वे त्विन्द्रस्य विख्याता पूर्नाम्नात्वमरावती ॥   ३-५७ ॥
आग्ने तेजोवती नाम्ना पूर्वह्नेस्तु प्रकीर्तिता ।  
यमस्य दक्षिणे भागे नानासंयमनी पुरी ॥   ३-५८ ॥
कृष्णाङ्गनापुरीनाम्ना नि-ऋतोराक्षसालयम् ।  
पश्चिमे वरुणस्यैव नाम्नाशुद्धवती पुरी ॥   ३-५९ ॥
वायोश्च वायुदिग्भागे नाम्नागन्धवती पुरी ।  
सोमस्योत्तरभागे तु पुरीनाम्नामहोदया ॥   ३-६० ॥
ईशानस्यैशदिग्भागे पूरीनाम्ना च धावती ।  
पुरैः कोटिसहस्रैस्तु सर्वैः सर्वप्रशोभितः ॥   ३-६१ ॥
गङ्गाजलेन सुस्नात्वा क्रीडन्तिमुदितात्मनः ।  
चतुर्निष्कं भगिरयः पूर्वाद्यास्तु यथा क्रमात् ॥   ३-६२ ॥
मन्दरः पूर्वदिग्भागे दक्षिणे गन्धमादनः ।  
पिङ्गलः पश्चिमे भागे सुपाशश्चोत्तरे तथा ॥   ३-६३ ॥
श्वेतं हरितकी नीलं डाडिमी कुसुमप्रभम् ।  
योजनानि सहस्राणि तेषां पञ्चाशदुच्छ्रितम् ॥   ३-६४ ॥
भूम्ने नाथोष्ट साहस्रञ्चत्वारिंशत् द्वयोच्छ्रितम् ।  
तेषान्तु मूलविस्तारं द्विगुणोपरिविस्तृतम् ॥   ३-६५ ॥
मन्दरोपरिसंस्थन्तु कदंबो नामकवृतः ।  
सहस्रयोजनोत्सेधं स्कन्धैः साहस्र शोभितम् ॥   ३-६६ ॥
कुंभाकारन्तु तत्पुष्पं शङ्खाभञ्च सहस्रकम् ।  
गन्धमादनमूर्ध्निस्थो जंब्वाख्यं तत्र वृक्षकः ॥   ३-६७ ॥
कदंबद्विगुणोत्सेधं स्कन्धाः शाखास्तथैव च ।  
महागज प्रमाणानि तस्य जंबू फलानि तु ॥   ३-६८ ॥
पतितानां फलानान्तु तेन जांबूनदी भवेत् ।  
तत्र वेगवतीनाम्ना कृत्वा मेरुप्रदक्षिणम् ॥   ३-६९ ॥
तेन प्रवेशितं सर्वं कनकं देव भूषणम् ।  
ये तत्र वासिनस्सर्वे जांबूनदमयास्तथा ॥   ३-७० ॥ प्. ३२८)
अश्वत्थं केतुनाम्ना वै विपुलोपरि संस्थितिः ।  
सहस्रयोजनोत्सेद्धं स्कन्धैः साहस्रशोभितम् ॥   ३-७१ ॥
अश्वत्थ फलवत् ज्ञेयं वृत्तनाम्नासु शोभितम् ।  
तस्यपार्श्वे तु न्यग्रोधस्तस्योपरितु संस्थितम् ॥   ३-७२ ॥
गणैस्सप्तैस्समायुक्तं विचित्रैर्विविधैः शुभैः ।  
चतुर्वणानि चोक्तानि पूर्वादिनि च चोत्तराः ॥   ३-७३ ॥
पूर्वे चैत्ररथं नाम्ना वनं पुष्पोपशोभितम् ।  
तस्य मध्ये तटाकोस्ति नाम्ना वै वारुणोदयः ॥   ३-७४ ॥
नक्रैर्मत्स्यैरनेकैश्च मण्डितं पद्मपुष्पकैः ।  
दक्षिणे नन्दनं नामवनं तत्र विशेषतः ॥   ३-७५ ॥
तटाकं मानसं नाम तस्यमध्ये प्रकीर्तितम् ।  
वै भ्राजं पश्चिमे भागे तटाकं विपुलोदकम् ॥   ३-७६ ॥
सौम्ये पत्रवनं नाम तटाकं सुमनोहरम् ।  
ईदृशैर्ल्लक्षणैर्युक्तो मेरुस्तत्र प्रकीर्तितः ॥   ३-७७ ॥
मेरुपार्श्वे तु वर्षाणि पारुषाणि समासतः ।  
लवणोदधिपर्यन्तो जंबूद्वीपं प्रकीर्तितम् ॥   ३-७८ ॥
जंबूशाककुशक्रौञ्च शाल्मकोमेदपुष्करः ।  
सप्तद्वीपास्समाख्यातास्समुद्राश्च ततः श्रुणु ॥   ३-७९ ॥
क्षारंक्षीरोदधिस्सर्पिरिक्षूदकमधूदकम् ।  
समोदकस्त्विति ख्याता सुमुद्रास्सप्तकीर्तिताः ॥   ३-८० ॥
लक्षयोजनविस्तारं जंबूद्वीपं विनायक ।  
कमलाक्षोदितं विद्यात् लवणांभस्ततो बहिः ॥   ३-८१ ॥
द्विगुणेना वृतं बाह्ये शाकद्वीपस्तु नामतः ।  
द्विगुणात् द्विगुणं ह्येवं द्वीपात् द्वीपसमुद्रकम् ॥   ३-८२ ॥
स्वादूदकान्तामेर्वादि प्रमाणं पञ्चकोटयः ।  
सप्तलक्षाधिकाः प्रोक्तास्वाधिपत्यान्ततः श्रुणु ॥   ३-८३ ॥
देवाश्चराक्षसाश्चैव ईश्वरेण सुचोदिताः ।  
स्वयंभुवमनुः पूर्वं सप्तद्विपान् सुरक्षितः ॥   ३-८४ ॥ प्. ३२९)
तस्यपुत्रो महावीर्यः प्रियव्रतः सुरक्षकः ।  
दशपुत्रास्समुत्पन्नाः तस्यवीर्यान् महाबलाः ॥   ३-८५ ॥
अग्निधृत् त्वग्निबाहुश्च मेधामेधातिथिर्विभुः ।  
ज्योतिष्ठान् धृतिमान् भव्योवसनः पुत्र एव च ॥   ३-८६ ॥
अग्निबाहुश्च मेधावी पुत्रा प्रवृजितास्त्रयः ।  
शेषाणां सप्तपुत्राणां सप्तद्वीपांशभागिनः ॥   ३-८७ ॥
अग्निधृत् बाहुवीर्येण जंबूद्वीपः सुरक्षितः ।  
नाभिः किं पुरुषश्चैव हरिश्चैव जलावृतः ॥   ३-८८ ॥
भद्राश्च केतुमालश्च पुष्यकस्तु हिरण्मयः ।  
पुत्रनामाथ नवमो नवपुत्राः प्रकीर्तिताः ॥   ३-८९ ॥
जंबूद्विपन्तु तेषां वै नवभागं प्रकल्पितम् ।  
त्रयस्तु दक्षिणाख्यातो चोत्तरे त्रय एव तु ॥   ३-९० ॥
त्रयस्तु मध्यमे ख्याताः पर्वतान्तरितः तथा ।  
दक्षिणे हिमवाह्ने मकूटस्तस्यैव चोत्तरे ॥   ३-९१ ॥
निषधस्य समाख्यातो हेमकूटस्य चोत्तरे ।  
नीलश्चेत्तु स्त्रिशृंगश्च उत्तरस्य च निर्गतः ॥   ३-९२ ॥
समुद्रादधिकाशस्ता स्थिता प्राक् पश्चिमायता ।  
सर्वैश्वर्य समायुक्ता षडेते गिरयस्तदा ॥   ३-९३ ॥
पूर्वपऽऽस्चिम मेरोस्तु माल्यवान् गन्धमादनौ ।  
निषधनील पर्यन्तौ नगौ सौम्योत्तराथतौ ॥   ३-९४ ॥
योजनाशीति विस्तारौ सहस्रद्वयकोच्छ्रितौ ।  
हिमवान् हिमवर्णस्तु हेमकूटस्तु हेमवत् ॥   ३-९५ ॥
निषधः पद्मरागाभो नीलाभोगन्धमादनः ।  
माल्यवान् पीतवर्णस्तु नीलोरत्तमयस्तथा ॥   ३-९६ ॥
श्वेतस्तु सितवर्णः स्यात् त्रिशृंगी चन्द्रकान्तवत् ।  
सीमास्तु गिरयप्रोक्ता देशां देशाधिपान् श्रुणु ॥   ३-९७ ॥
त्रिशृंगस्योत्तरे पार्श्वे दक्षिणे लवणोदधेः ।  
क्मरदेशस्त्वितिख्यातः स्वधिपाश्च गुरुर्भवेत् ॥   ३-९८ ॥ प्. ३३०)
धन्वाकारस्सविज्ञेयो नवसाहस्रयोजनः ।  
भूमिसुवर्णवत् ज्ञेया वादॄकाश्च तथा स्थिता ॥   ३-९९ ॥
जनावसन्ति सर्वत्र कामवृक्षफलाशिनः ।  
त्रिशतानि सहस्राणि जीवन्ति वत्सराणि वै ॥   ३-१०० ॥
द्वेद्वेपुत्रौ प्रसूयन्ते स्त्रीप्रजानां तथैव च ।  
श्यामपुष्पनिभाकारा भयदुःखविवर्जिताः ॥   ३-१०१ ॥
सूर्यकान्तेषु कान्तश्च तत्रैव कुलपर्वतौ ।  
रुरोर्नामना तु तं विद्धि कुरु विन्दस्ततस्तु वै ॥   ३-१०२ ॥
चन्द्रदिपं समाख्यातं प्रविश्यलवणोदधिम् ।  
तस्य वायव्यदिक्भागे द्विपो भद्राकर स्मृतः ॥   ३-१०३ ॥
सहस्रायुर्जनास्तत्र सुदिव्याम्र फलाशिनः ।  
त्रिशृंग श्वेतयोर्मध्ये हिरण्यं वर्षको भवेत् ॥   ३-१०४ ॥
नवसाहस्र विस्तारं समुद्रावधि दीर्घकम् ।  
जनास्त्विन्दुमुखास्सर्वे वकुलस्य फलाशिनः ॥   ३-१०५ ॥
जीवन्नेवं सहस्राब्दं तेषामायुः प्रकीर्तितम् ।  
सुनील श्वेतयोर्मध्ये रम्यं वर्षमिति स्मृतम् ॥   ३-१०६ ॥
विस्तारं नवसाहस्रं समुद्रान्तायुतं महत् ।  
न्यग्रोधस्य फलं प्राश्य नीलोत्पलसमप्रभाः ॥   ३-१०७ ॥
द्वादशाब्दसहस्राणि जीवन्ति भयवर्जिताः ।  
मेरु प्रदक्षिणं देशमवधूतनरं तथा ॥   ३-१०८ ॥
नवसाहस्र विस्तारं योजनानां समन्ततः ।  
तस्येन्दु रश्मय स्थित्यामेरुदीप्त्यासुदीपिता ॥   ३-१०९ ॥
जंबूफलरसं पीत्वा जनारोगविवर्जिताः ।  
त्रयोदशसहस्राब्दं तेषामायुः प्रकीर्तितम् ॥   ३-११० ॥
समुद्रस्य तु पूर्वे तु गन्धमादनपश्चिमे ।  
केतुमालाख्य वर्षस्तु जनाः श्याम निभास्तथा ॥   ३-१११ ॥
पनसस्य फलं भुक्त्वा जीवन्त्ययुतवत् सराः ।  
चतुस्त्रिंशत् सहस्राणि योजनादक्षिणोत्तरे ॥   ३-११२ ॥
पूर्वपश्चिममायामं द्वात्रिंशच्च सहस्रकम् ।  
उदधेः पश्चिमे भागे पूर्वे वै वाह्यवत्गिरेः ॥   ३-११३ ॥ प्. ३३१)
भद्राश्वनामवर्षं हि जनाश्चंद्र निभास्तथा ।  
ते कृष्णाम्रफलं प्राश्य लभेदयुतमायुषम् ॥   ३-११४ ॥
तस्य दीर्घञ्च विस्तारं केतु मालाद्रिवर्ततः ।  
दक्षिणे निषधस्यैव हेमकूटस्य चोत्तरे ॥   ३-११५ ॥
तं विद्धि हरिवर्षन्तु समुद्रान्तायुतं स्मृतम् ।  
विस्तारन्नवसाहस्रं योजनानां प्रमाणतः ॥   ३-११६ ॥
जनस्त्विक्षुर संपीत्वा रौप्याभास्तत्र वासिनः ।  
द्वादशैव सहस्राब्दं तेषामायुः प्रकीर्तितम् ॥   ३-११७ ॥
दक्षिणे हेमकूटस्य सौम्ये हिमवतस्तथा ।  
मध्ये किं पुरुषं वर्षं विस्तारायामपूर्ववत् ॥   ३-११८ ॥
जनाः सुवर्णवर्णाश्च जीवन्ति प्लक्षभोजनाः ।  
द्वादशाब्दं सहस्रायुस्तेषा जीवान्तमुच्यते ॥   ३-११९ ॥
हिमवत् दक्षिणे भागेप्युत्तरे लवणोदधेः ।  
नाभेश्च वृक्षोत् भवनो भरतस्तत्सुत स्मृतः ॥   ३-१२० ॥
तन्नाम्नाभरतं वर्षं धन्वाकारन्तदुच्यते ।  
नवसाहस्रविस्तारं समुद्रान्तरितायतम् ॥   ३-१२१ ॥
नानाजन पदाकीर्णञ्जनारोगभयान्वितम् ।  
कल्पसौख्यं महादुःखं जनाः कृष्यान्नभोजनम् ॥   ३-१२२ ॥
तेषां शताब्दमायुष्यं चतुर्युगवशात् पुनः ।  
गुणमेवं विजानीयात् शुभाशुभफलार्जनम् ॥   ३-१२३ ॥
कर्मभूमिरियं विद्धि स्वर्गभूमिस्तथापरा ।  
मुक्तिभुक्तिफलं प्राप्यं शिवं सांप्राप्ययत् ततः ॥   ३-१२४ ॥
ततो भारतवर्षञ्च नवभागं प्रकल्पितम् ।  
नवपुत्रास्तु जायन्ते भरतस्येन्द्र पूर्वकाः ॥   ३-१२५ ॥
इन्द्रश्चैव कशेरुश्च ताम्रवर्णो गभस्तिमान् ।  
नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिकाः ॥   ३-१२६ ॥
तेषां नाम्नैव बोद्धव्या द्वीपश्चैकैकशः क्रमात् ।  
इन्द्र द्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥   ३-१२७ ॥
नागद्वीपञ्च सौम्यञ्च गान्धर्वो वरुणं तथा ।  
नवमा तु कुमाराख्या तेषां भेदाः प्रकीर्तिताः ॥   ३-१२८ ॥ प्. ३३२)
सागरान्तरितः कृत्वा स्थलं पञ्चशतं भवेत् ।  
कुमारद्वीपाधान्यास्तु म्लेश्चद्वीपाः प्रकीर्तिताः ॥   ३-१२९ ॥
चतुर्वणसमायुक्तञ्चतुराश्रम संयुतम् ।  
गंगादीनां नवानान्तु ज्ञेयाः पञ्चशतानि तु ॥   ३-१३० ॥
तीर्थानां कोटयः प्रोक्ता महापुण्यफलोदयाः ।  
हिमवत्यन्तरे पार्श्वे कैलासशिखरं महत् ॥   ३-१३१ ॥
रौप्यवर्णं महाशेष मुनिसिद्धैर्निषेवितम् ।  
सर्वालङ्कारसंयुक्तं द्रुमैस्सर्वत्र शोभितम् ॥   ३-१३२ ॥
तत्रैव वसतो नित्यमुमादेवी समन्वितः ।  
अष्टषष्टि महाक्षेत्रं पुराणस्यादि संस्थितम् ॥   ३-१३३ ॥
जंबूद्वीपादि षट्द्वीपाः सागरेषु व्यवस्थिताः ।  
महेन्द्रोमन्धरस्सख्यशुक्तिमानृक्ष पर्वतः ॥   ३-१३४ ॥
विन्ध्यश्च पारीपात्रश्च इत्येते कुलपर्वताः ।  
मलयद्वीपगालंका चामीकरमयाशुभा ॥   ३-१३५ ॥
नानाविचित्र संयुक्ता रमन्ते राक्षसेस्वरैः ।  
जंबूद्वीपं समाख्यातं लवणोदञ्च मच्छृणु ॥   ३-१३६ ॥
लक्षद्वयन्तु विस्तारं लवणोदधिरावृतम् ।  
भूधराद्वादशाश्चैव प्रविष्टा लवणोदधौ ॥   ३-१३७ ॥
प्रभावश्चैव धूम्रश्च दुन्दुभिः पूर्वभागतः ।  
चक्रञ्चैव तु मैनाकं वलाहं दक्षिणे तथा ॥   ३-१३८ ॥
मैनाकचक्रयोर्मध्ये संस्थितो बडबानलाः ।  
वराहः सोमके तु श्वनन्दनं पश्चिमे दिशि ॥   ३-१३९ ॥
कंकश्चन्द्रस्तथा द्रोणश्चोत्तरे संव्यवस्थिताः ।  
लवणोदधिरित्युक्तच्छाक द्वीपं ततः श्रुणु ॥   ३-१४० ॥
शाकद्वीपाधिपो यावान् पुष्पवान् कुशद्वीपके ।  
ज्योतिष्मान् क्रौञ्च द्वीपे तु शाल्मल्यां द्युतिमां तथा ॥   ३-१४१ ॥
गोमेदेध नवान् प्रोक्तवासीनस्तु महाबलाः ।  
दौपुत्रौ तु समाख्यातौ द्विभागौ तत्र कीर्तितौ ॥   ३-१४२ ॥
पर्वतं वलयाकारं मानसोत्तरनामतः ।  
कृतादियुगवत्कालः शाकादिद्वीपवासिनाम् ॥   ३-१४३ ॥ प्. ३३३)
स्वादूदान्तन्तु मेर्वादि विस्तारं पञ्चकोटयः ।  
सप्तलक्षाधिकं तत्र समासात् परिकीर्तितम् ॥   ३-१४४ ॥
ततो हेममयं भूमि विस्ताराद्दशकोटिकाः ।  
देवानां क्रीडनार्थाय प्रोच्यते त्रमया ततः ॥   ३-१४५ ॥
लोकालोक स्वनाम्ना तु पर्वतं वृत्तरूपतः ।  
सहस्रयोजनन्तारमुत्सेधं लक्षयोजनम् ॥   ३-१४६ ॥
लोकपाला स्थितास्तत्र सिद्धामर निषेविताः ।  
तस्यान्तर्भासते सूर्यस्त्वन्धकारस्त्वथा परः ॥   ३-१४७ ॥
लोकालोकस्समावृत्य गर्भोदधिसमुद्रकान् ।  
गर्भोदधिसमावृत्य पार्थिवा वरणं स्मृतम् ॥   ३-१४८ ॥
पार्थिवन्तु समावृत्य कटाहं कोटिविस्तृतम् ।  
कटाहं मेरुमध्यान्तं पञ्चाशत् कोटय स्मृताः ॥   ३-१४९ ॥
दशदिक्षु समंज्ञेयं प्रमाण श्शतकोटयः ।  
भूलोकश्च समाख्यातो भुवलोकं ततः श्रुणु ॥   ३-१५० ॥
लक्षयोजनमानेन सूर्यलोकं विधीयते ।  
द्वादशादित्य वसवो रुद्राश्चैकादशः तथा ॥   ३-१५१ ॥
अश्विनौ द्वौस्त्रयस्त्रिंशत् सञ्चरन्ति शिवेच्छया ।  
मेरु प्रदक्षिणे नैव भुवलोकमिति स्मृतम् ॥   ३-१५२ ॥
तस्योपरितुं क्षेण चन्द्रलोकं विधीयते ।  
चन्द्रोर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥   ३-१५३ ॥
लक्षद्वये बुधं विद्यात् द्विलक्षे भार्गव स्मृतः ।  
लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः ॥   ३-१५४ ॥
सौरिलक्ष द्वये प्रोक्तो मुनयो लक्षयोजने ।  
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥   ३-१५५ ॥
भृग्वङ्गिरामरीचिश्च मुनयस्सप्तकीर्तिताः ।  
उपरिष्टाधृवः प्रोक्तस्त्वेक लक्षप्रमाणतः ॥   ३-१५६ ॥
चन्द्रलोकाद्धृवान्तश्च स्वर्ल्लोकमिति कीर्तितम् ।  
दशपञ्च च लक्षाणि भूतपृष्ठाद्धृवान्तकम् ॥   ३-१५७ ॥
ततोपरिमहल्लोकं द्विकोटियोजनं स्मृतम् ।  
पञ्चाशीति च लक्षाणि जनलोकमिति स्मृतम् ॥   ३-१५८ ॥ प्. ३३४)
अष्टकोटि तपोलोकमुपर्युपरि संस्थितम् ।  
द्वादशैव तथा कोटिस्सत्यलोकं विधीयते ॥   ३-१५९ ॥
महर्ल्लोकादि सत्यान्तं रुद्रास्तत्र निवासिनः ।  
कोटिषोडशमानेन ब्रह्मलोकं विधीयते ॥   ३-१६० ॥
कोटियोजनमानेन विष्णुलोकं प्रकीर्तितम् ।  
नवकोटिप्रमाणेन रुद्रलोकमिहोच्यते ॥   ३-१६१ ॥
कटाहेस्य घनंकोटिः पञ्चाशत्कोटय स्मृताः ।  
शतयोजनकोट्येवं कोट्या ब्रह्माण्ड तत्र वै ॥   ३-१६२ ॥
ब्रह्माण्डधारकास्तत्र शतसंख्या श्रुणुष्वहि ।  
कपालीशो ह्यजोबुद्धो वज्रदेहः प्रमर्दनः ॥   ३-१६३ ॥
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।  
इन्द्रस्यबलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१६४ ॥
विचरन्ति महारुद्रा श्शक्रराजस्य पूजिताः ।  
अग्निरुद्रोहुताशश्च पिङ्गलः कादको हरः ॥   ३-१६५ ॥
ज्वलनोदहनो बभ्रू भस्मान्तकक्षयान्तकः ।  
अग्नेस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१६६ ॥
विचरन्ति महारुद्रा वह्निराजस्य पूजिताः ।  
याम्येऽमृत्युहरोधाता विधाता कर्तृकालकः ॥   ३-१६७ ॥
संयोक्ता च वियोक्ता च धर्माधर्म वृतिस्तथा ।  
धर्मस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१६८ ॥
विचरन्ति महादेवायमराजेन पूजिताः ।  
नै-ऋतोमारणो हन्ता क्रूर दृष्टिर्भयानकः ॥   ३-१६९ ॥
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ।  
नि-ऋतेः बलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१७० ॥
विचरन्ति महादेवा राक्षसेन सुपूजिताः ।  
वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१७१ ॥
विचरन्ति महादेवा वारुणेन सुपूजिताः ।  
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्ण क्षयान्तकः ॥   ३-१७२ ॥
पञ्चान्तकः पञ्चशिखः कपर्दीमेखवाहनः ।  
वायोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥   ३-१७३ ॥ प्. ३३५)
विचरन्ति महादेवाः सोमराजेन पूजितः ।  
विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥   ३-१७४ ॥
सुरेश्वरश्च सर्वेशो भूतपालोबलि प्रियः ।  
सुखकृद्दुःखकृच्छैते शैवेन तु समासतः ॥   ३-१७५ ॥
ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।  
विचरन्ति महादेवा ईशानेन तु पूजिताः ॥   ३-१७६ ॥
वृषोवृषधरः कान्तो क्रोधेशस्वनिलाशनः ।  
ग्रसनोदुंबरश्चैव फणीन्द्रो वज्रदंष्ट्रवान् ॥   ३-१७७ ॥
विष्णोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ।  
विचरन्ति महादेवा विष्णुनामसुपूजिताः ॥   ३-१७८ ॥
प्रोक्तोयं पृथिवी पश्चात् आप्यन्तत्वमतः श्रुणु ।  
ब्रह्माण्ड परितः स्थाप्य दद्याद् दशगुणावृतम् ॥   ३-१७९ ॥
अमरेशं प्रभावञ्च नैमीशं पुष्करं तथा ।  
आषाढीशञ्च पिण्डीशं हारभूतञ्च वाकुलम् ॥   ३-१८० ॥
प्रोष्टं गुह्याष्टकं ह्येवं जलावरणमाश्रितम् ।  
ऊर्ध्वे दशगुणेनैव वह्नेरावरणं महत् ॥   ३-१८१ ॥
हरिश्चंद्रं सुशैलञ्च जल्पेरम्रातिकेश्वरम् ।  
महाकालं मध्यमञ्च केदारं भैरवं तथा ॥   ३-१८२ ॥
अतिगुह्याष्टकं ह्येवं अग्न्यावरणमाश्रितम् ।  
वाय्वावरणमूर्ध्वे तु विह्नेर्दशगुणं महत् ॥   ३-१८३ ॥
गया चैव कुरुक्षेत्रं नखलं नाखलं तथा ।  
विमलञ्चाट्टहासञ्च महेन्द्रं भीम एव च ॥   ३-१८४ ॥
गुह्यात्गुह्याष्टकं ह्येवं अनिलावरणैः स्थितम् ।  
तदूर्ध्वन्तु भवेद् व्योमं स्थितं दशगुणावृतम् ॥   ३-१८५ ॥
वस्त्रापदं रुद्रकोटिं रविमुक्तं महालयम् ।  
गोकर्णं भद्रकर्णञ्च सुवर्णाक्षञ्च स्थाणुकम् ॥   ३-१८६ ॥
पवित्राष्टकमेवं हि व्योमावरणमाश्रिताः ।  
अत ऊर्ध्वमहंकारं स्थितं दशगुणेन तु ॥   ३-१८७ ॥ प्. ३३६)
खगलेन्दु करण्डञ्चोमाकोटि मण्डलेश्वरम् ।  
कौञ्जरं शंखुकर्णञ्च स्थूलेश्वरं स्थलेश्वरम् ॥   ३-१८८ ॥
स्थानाष्टकमिदं विद्यात् पूर्वाद्यैः शान्तकं स्थितम् ।  
श्वेतगुह्याष्टकं प्रोक्तं रक्तं चैवाजगुप्सितम् ॥   ३-१८९ ॥
गुह्यात्गुह्याष्टकं पीतं कृष्णञ्चैव पवित्रकम् ।  
स्थानाष्टकं स्फटीकाभमेवं पञ्चाष्टकं स्मृतम् ॥   ३-१९० ॥
पक्षाकारस्तु भवताभ्युच्य वै तु निवासता ।  
एते श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तिताः ॥   ३-१९१ ॥
अथ चोर्ध्वे भवेत् बुद्धि स्थिता दशगुणावृता ।  
पैशाचं राक्षसं याक्षं गान्धर्वञ्चैंद्रमेव च ॥   ३-१९२ ॥
सौम्यं प्राजेश्वरं ब्राह्मं देवयोन्यष्टकं स्मृतम् ।  
एतत् पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ॥   ३-१९३ ॥
स्थानान्युक्तानि दिव्यानि सर्वैश्वर्ययुतानि च ।  
गुणावरणमूर्ध्वे तु बुद्धेर्दशगुणं स्मृतम् ॥   ३-१९४ ॥
अकृतञ्च कृतञ्चैव भैरवं ब्राह्म एव च ।  
वैष्णवञ्चाथकौमारं कौमिश्रैकर्णमेव वा ॥   ३-१९५ ॥
प्रोक्ता योगाष्टकं ह्येवं गुणावरणामाश्रितम् ।  
योगेश्वरेषु यो भोक्ता योगं पूजन्ति तत्पराः ॥   ३-१९६ ॥
तेषां स्थानानि दिव्यानि योगैश्वर्ययुतानि तु ।  
अव्यक्तमत ऊर्ध्वे तु स्थितं दशगुणावृतम् ॥   ३-१९७ ॥
क्रोधश्चण्डश्च संवक्तो ज्योतिः पिङ्गलसूरकः ।  
पञ्चान्तकैक वीरश्च शिवेन सहितेश्वरः ॥   ३-१९८ ॥
महादेवाष्टकं ह्येवं तद्व्यक्तावरणे स्थितम् ।  
अव्यक्त प्रकृतिश्चैव प्रधानमिति चोच्यते ॥   ३-१९९ ॥
अत ऊर्ध्वं भवेदन्यद्रागाख्यावरणं विदुः ।  
तत्प्रधानात् शतगुणं पौरुषन् तत्वमुत्तमम् ॥   ३-२०० ॥
तत्र रुद्रो महातेजो वामदेवौ भवोद्भवौ ।  
एकलिङ्गेक्षणेशान भुवनैश्च परस्परम् ॥   ३-२०१ ॥
अङ्गुष्ठमात्रास्ते देवास्त्वङ्गुष्ठात्मक संज्ञकाः ।  
माया ज्ञानविनिर्मुक्ता परमेश प्रभावकाः ॥   ३-२०२ ॥ प्. ३३७)
तत्रैव पुरुषो ज्ञ्यो रागाख्यावरणाश्रिताः ।  
षट्कौशिकानि भूतानि भूतानि विषयाणि च ॥   ३-२०३ ॥
मनोबुद्धिरहंकार स्त्रिगुणश्च विशेषतः ।  
एतैर्युक्तस्तु पुरुष आत्मतत्वे भुवि स्थितः ॥   ३-२०४ ॥
विद्यातत्वन्तदूर्ध्वन्तु रागाच्छतगुणं भवेत् ।  
वामदेवोधभीमश्च उग्रश्चैवस्तथा पि च ॥   ३-२०५ ॥
शर्वैशानैक वीरश्च ईश्वरश्च प्रचण्डधृत् ।  
ईश्वरोथ उमाभक्त अजेशोनन्द एव च ॥   ३-२०६ ॥
ततो ह्येक शिवश्चैव विद्यावरणमाश्रिताः ।  
कालतत्वं भवेदूर्ध्वं विद्यायास्तु शताधिकम् ॥   ३-२०७ ॥
उच्छ्रच्छुष्कश्चांबरश्च मातंगोघोररूपकः ।  
याम्योहलाहलश्चैव क्रोधेशोवसवामुखः ॥   ३-२०८ ॥
स्थूलरुद्रोवर्ष रुद्रोरुद्रोगलगुरुस्तथा ।  
द्वादशैते महावीर्या कलावरणमाश्रिताः ॥   ३-२०९ ॥
अत ऊर्ध्वं भवेन्माया कलायास्तु शताधिकाः ।  
संपुटद्वितये माया रुद्रैर्द्वादश संस्थिताः ॥   ३-२१० ॥
अधश्च संपुटे विद्यादूर्ध्वश्वासं पुटे परम् ।  
गहने शस्त्वव्ययश्च तथा हरिहर प्रभुः ॥   ३-२११ ॥
दशैशानस्तथा चैव त्रिकालो गोपतिस्तथा ।  
अधोमाया पुटान्ते तु षड्रुद्रास्ते प्रकीर्तिताः ॥   ३-२१२ ॥
क्षेमीशो ब्रह्मचारी च विद्येशानस्तथैव च ।  
विश्वेश्वरः शिवश्चैव अनन्तस्तु षडेव हि ॥   ३-२१३ ॥
ऊर्ध्वजा या पुटान्तास्तु एते रुद्रा प्रकीर्तिताः ।  
तेषां मध्ये सभगवाननन्तेशो जगत्पतिः ॥   ३-२१४ ॥
उत्पत्तिं भावयित्वा तु कुरुते स्वेच्छया प्रभुः ।  
मायाद्यवनि पर्यन्ता ये रुद्राः संस्थिताः क्रमात् ॥   ३-२१५ ॥
भुंजते तत्र तत्रैव भोगादिमुदितात्मनः ।  
पश्चात् ज्ञानं समाश्रित्य शिवतत्वं समाश्रिताः ॥   ३-२१६ ॥ प्. ३३८)
मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं श्रुणु ।  
मायोर्ध्वे तु भवेदात्मा स्थिति श्शतगुणेन तु ॥   ३-२१७ ॥
तदात्मा विमलः शुद्धस्सर्वज्ञत्वादिभिर्गुणैः ।  
जगत् बीजमिदं ज्ञेयं शिवव्यक्तिकरं परम् ॥   ३-२१८ ॥
माययासं वृतो ह्यात्मा शिवव्यक्तिकराय च ।  
पशुपाश पतित्वञ्च त्रिगुणं विद्यते तथा ॥   ३-२१९ ॥
आत्मानमेवं वेत्तव्यं विद्यातत्वं तथा श्रुणु ।  
आत्मनस्तु सहस्रांशात् विद्यातत्वन्तु संस्थितम् ॥   ३-२२० ॥
ईश्वरः संस्थितस्तत्र ब्रह्माङ्गादि समन्वितः ।  
तदूर्ध्वे चैव सादाख्यं तत्र संस्थस्सदाशिवः ॥   ३-२२१ ॥
तदूर्ध्वे बिन्दुतत्वन्तु तदूर्ध्वे नादमेव तु ।  
तदूर्ध्वे शक्तितत्वं हि चोर्ध्वे प्रथमशक्तिकम् ॥   ३-२२२ ॥
तदूर्ध्वे शिवतत्वन्तु सर्वतत्वोपरि स्थितः ।  
शिवा?द्यवनि पर्यन्तं व्यापकन्तेन तेजसा ॥   ३-२२३ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।  
अहङ्कारस्तथा बुद्धिर्गुणमव्यक्तमेव च ॥   ३-२२४ ॥
रागत्वञ्च ततः तस्मिन् दशपञ्चेन्द्रियाणि च ।  
विद्याकालकला माया आत्मानन्तु तथैव च ॥   ३-२२५ ॥
शुद्धविद्या चं सादाख्यं बिन्दुनादन्तथैव च ।  
द्वितीयं शक्तितत्वं च प्रथमं शक्तिमेव च ॥   ३-२२६ ॥
षट्त्रिंशत्तत्वमेतानि शिवतत्वोद्भवा इह ।  
ब्रह्माण्डं पृथिवी ज्ञेया प्रकृत्यञ्जलकं स्मृतम् ॥   ३-२२७ ॥
तेजो विद्यान्तमेवं हि वायुस्सदाशिवान्तकम् ।  
व्योम श्शक्त्यन्तमेषां वै पञ्चतत्वेषु संस्थितम् ॥   ३-२२८ ॥
एतानि पञ्चतत्वानि सुतत्वे तु स्थितानि तु ।  
मायान्तानि च तत्वानि शिवतत्वमुदीरितम् ॥   ३-२२९ ॥
आत्मैव चात्म तत्वस्य सर्वतत्व प्रभुः स्मृतम् ।  
विद्या तत्वादिशक्त्यन्तं विद्यातत्वमिति स्मृतम् ॥   ३-२३० ॥
प्रकृतिः पुरुषश्चैव ईश्वरश्च त्रयोभवेत् ।  
मयाप्रकृतिचात्मानं तत्वस्यपुरुषस्तितः ॥   ३-२३१
विद्यान्चैवेश्वरप्रोक्त स्सर्वतत्वंहितन्मयम् ।  
तेषुरुद्रर्युतन्ध्यानन्तथाद्ध्वातु प्रकीर्तिताः ॥   ३-२३२
तत्वाद्ध्वानमिदंप्रोक्तं भुवनाद्ध्वा निसंस्थिताः ।  
प्रथिव्यादीनितत्वानि भुवनाद्ध्वा निस्संस्थिताः ॥  ३-२३३
भुवनेषुस्थितारुद्रा भुवनेशाः प्रकीतिताः ।  
रुद्रैस्तुभुवनैर्द्ध्यानं  भुवनाद्ध्वा प्रकीर्तिताः ॥ ३- २३४
दशबीजमिदंमन्त्रं पञ्चतत्वेव्यवस्थितम् ।
प्रणवं प्रथिवीज्ञेयं मकारादित्रय???लम् ॥   ३- २३५
व्योमतत्वमयन्तेजो व्यापिनोवायुरेवच ।  
आकाश प्रणवःप्रोक्तो मन्त्राद्ध्वात्विहसंस्मृताः ॥  ३- २३६
लवरयहकारश्च प्रथिव्याप्ताप्रकीर्तिताः ।  
लकारःप्रथिवीज्ञेयो वकारस्वाप उच्यते ॥  ३- २३७
रेफावैवह्निबीजन्तु यकारोवायुरेवच ।  
हकारोगगनश्चैव वर्णाद्ध्वासंप्रःशिर्तम् ॥  ३- २३८
दशाक्षरंपदंप्रोक्तं बीजाक्षरन्चरणॆनतु ।  
भूताक्षरैःप्रदानीह संयोजाद्ध्वापदंस्मृतम् ॥  ३- २३९
सद्यमन्त्रकलाचाष्टौ पुरुषस्यचतुष्कलाः ।  
अघोरस्यकलाश्चाष्टौ पुरुषस्यचतुष्कलाः ॥  ३- २४०
ईशानस्यकलाःपञ्च पञ्चब्रह्मसमुद्भवाः ।   
अष्टत्रिंशत् कलाश्चैता श्श्रुणुवैशेषिणःकलाः ॥  ३- २४१
शशिनीचाङ्गदाइष्ट मरीचीज्वलिनीयथा ।
ईशानस्यकलाःपञ्च प्रोक्तास्तत् पुरुषेश्रुणु ॥  ३- २४२
निवृतिश्चप्रतिष्ठाच विद्याशान्तिस्तथैवच ।  
पुरुषस्यकलाह्यता श्चकस्रस्तुविशेषकाः ॥  ३- २४३
तमोमोहः क्षयानिष्ठा व्याधिमृत्युक्षुत् तृट् ।  
कालाश्चाष्टौत्वघोरस्य वामदेवकलाःशृणु ॥  ३- २४४
रजोराक्षारतीपाल्या कामसंयमनीक्रिया ।  
हुंक्रोधिकाचधात्रीच ब्रह्मणीमोहिनीचरा ॥  ३- २४५
त्रयोदशकलाह्यता सद्योजातकलाश्श्रुणु ।  
सद्धिर्वृद्धिर्तिर्ल्लक्ष्मीर्मेधाकान्तिस्वधाधृतिः ॥  ३- २४६
सद्योजातकलाह्यष्टौ भूताक्षरसमन्विताः ।  
न्यस्त्वाद्ध्यात्वाकलाश्चैता द्विविधास्तुकलास्तथा ॥  ३- २४७
षद्ध्विधाध्वेहमार्गेतु विंशत्येशिवंपदम् ।  
इत्येवंशद्विधंज्ञानं ज्ञात्वाध पाशहास्मृताः ॥  ३- २४८
ज्ञानपादंसमासेन प्रोक्तमेवंविनायक ।  
शिवसृष्टिमार्गमद्ध्वाह्यखिलं समासात् ज्ञानमशेशमुक्तम् ॥  ३- २४९
संक्षेपतस्तत्तवभावपूर्वन्तथा समाप्तंत्वथसुप्रभेदम् ॥
॥  इति अद्ध्वाविधिपटलस्तृतीयः ॥

No comments:

Post a Comment