Sunday, January 6, 2019

स्नान पटलः

 अथ स्नान पटलः
अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् ।  
पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥   ५-१ ॥
स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।  
वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् ॥   ५-२ ॥
दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।  
मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥   ५-३ ॥
वक्ष्ये वारुणमाग्नेयं श्रुणु तत्वं गजानन ।  
नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥   ५-४ ॥ प्. २५)
कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे ।  
तटाकेष्वपिन स्नानं सरित्सत्यां गजानन ॥   ५-५ ॥
कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।  
तस्माद् दशगुणं नद्यस्समुद्रगामिकाः पराः ॥   ५-६ ॥
प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।  
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥   ५-७ ॥
तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।  
तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥   ५-८ ॥
शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् ।  
तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥   ५-९ ॥
शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।  
प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥   ५-१० ॥
मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।  
रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् ॥   ५-११ ॥
मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः श्रुणु ।  
मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥   ५-१२ ॥
सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।  
तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥   ५-१३ ॥
हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।  
हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥   ५-१४ ॥
सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।  
अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् ॥   ५-१५ ॥
पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।  
ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥   ५-१६ ॥
अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।  
अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥   ५-१७ ॥
शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।  
फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥   ५-१८ ॥ प्. २६)
जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।  
ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥   ५-१९ ॥
शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।  
शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥   ५-२० ॥
उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।  
तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥   ५-२१ ॥
ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा (-था) ।  
अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे ॥   ५-२२ ॥
तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।  
अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥   ५-२३ ॥
अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।  
अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥   ५-२४ ॥
अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।  
पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥   ५-२५ ॥
चक्रवत्युपचारेण सुगन्धामलकादिभिः ।  
जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥   ५-२६ ॥
शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।  
पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥   ५-२७ ॥
अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।  
दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥   ५-२८ ॥
मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।  
अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥   ५-२९ ॥
ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।  
ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥   ५-३० ॥
सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।  
आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् ॥   ५-३१ ॥
स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।  
स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥   ५-३२ ॥ प्. २७)
एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।  
अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥   ५-३३ ॥
मित्रा सत्येनेमम्मेति सततं स ममंत्रितः ।  
एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥   ५-३४ ॥
देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।  
तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥   ५-३५ ॥
अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।  
वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥   ५-३६ ॥
तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।  
रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥   ५-३७ ॥
सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।  
प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥   ५-३८ ॥
जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।  
तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥   ५-३९ ॥
एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।  
ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥   ५-४० ॥
शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।  
फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥   ५-४१ ॥
धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।  
शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥   ५-४२ ॥
प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।  
यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥   ५-४३ ॥
तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।  
भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥   ५-४४ ॥
तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।  
स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥   ५-४५ ॥ प्. २८)
अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।  
कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥   ५-४६ ॥
ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् ।  
जलस्नानमिदं प्रोक्तं भस्मस्नानमथो श्रुणु ॥   ५-४७ ॥

इति स्नान पटलः पञ्चमः ॥   ५ ॥

No comments:

Post a Comment