Sunday, January 6, 2019

षोडशक्रियाविधिपटलः पञ्चमः,सुप्रभेदागमः

अथ षोडशक्रियाविधिपटलः
अथातः संप्रवक्ष्यामि शैवानां षोडशक्रियाः ।  
शिवाध्वरे च ये मर्त्या दीक्षायोग्यतया स्थिताः ॥   ५-१ ॥
तेषान्तु षोडशप्रोक्तं शिवेन परमात्मना ।  
ऋतुसङ्गमनञ्चाद्ये गर्भाधानं द्वितीयके ॥   ५-२ ॥
पुंसवनं त्रितीयन्तु सीमन्तं हि चतुर्थकम् ।  
पञ्चमञ्जातकर्मञ्च षष्ठञ्चोत्थानमेव च ॥   ५-३ ॥ प्. २५२)
सप्तमन्नामकरणमन्नप्राशनमष्टकम् ।  
नवमे वा सगमनं दशमे पिण्डवर्द्धनम् ॥   ५-४ ॥
समावर्तनकं पश्चाद्विवाहं षोडशो भवेत् ।  
एतानि षोडशानी ह पृथग्वक्ष्ये समासतः ॥   ५-५ ॥
प्रथमे ऋतुसंयुक्ते ऋतुसङ्गमनं तथा ।  
त्रिरात्रं ऋतुसंयुक्तञ्चतुर्थेह निशुद्ध्यति ॥   ५-६ ॥
आर्तवे पूर्वरात्रौ तु तद्रात्रं प्रतिगृह्य च ।  
आर्तवे पररात्रौ तु तद्रात्रं परिवर्जयेत् ॥   ५-७ ॥
प्रथमेहनि चण्डाली द्वितीये ब्रह्मघातकी ।  
तृतीये रजकी प्रोक्ता चतुर्थे हनि शुद्ध्यति ॥   ५-८ ॥
त्रिरात्रं मलविद्धा सा स्नानादीनि विवर्जिता ।  
एकभुक्ता न खर्वेण वरिसाञ्जलिना पिबेत् ॥   ५-९ ॥
ग्रहेक्षणदिवा स्वप्नं न शुल्पेनाश्नियात् ततः ।  
चतुर्थे दन्तकाष्ठाद्यै स्नात्वा चामलकादिभिः ॥   ५-१० ॥
शुद्धवस्त्रानुलेपाद्यैस्त्रीशूद्राणां न भाषयेत् ।  
स्नातायान्तु दृशापश्येत् तादृशं लभते सुतम् ॥   ५-११ ॥
अपश्येदपरं तस्मात् भरारन्दर्शयेत् तु सा ।  
कन्याया प्रथमे चेति सर्वालङ्कारसंयुता ॥   ५-१२ ॥
शास्त्रोपदिष्टकल्याणं कृत्वा तत्व विशेषतः ।  
शिवाग्निं पूर्ववत् कृत्वा पूर्वोक्तविधिना यथा ॥   ५-१३ ॥
शिवं मध्ये तु संस्थाप्य संपूज्यपूर्ववत् क्रमात् ।  
शिवाङ्गं ब्रह्ममन्त्रैस्तु होममेवं प्रकारयेत् ॥   ५-१४ ॥
ऋतु स्नातान्तरितं कृत्वा तत्र वामे तु संस्थिता ।  
सुस्नात्वा चम्य विधिवत् बस्मोद्धूलितविग्रहा ॥   ५-१५ ॥
वह्नेः पश्चिमदिक्भागे पूर्वस्याभिमुख स्थिता ।  
आचार्येणार्चितञ्चाग्निं ततो मन्त्रेण हूयते ॥   ५-१६ ॥
परिषेकं ततः कुर्याद् विद्यांगैरभिमंत्रितः ।  
सहस्रं वा शताष्टं वा हुत्वा वै ब्रह्मपञ्चकैः ॥   ५-१७ ॥ प्. २५३)
लक्ष्या तु पटश्रंगे च हविष्यञ्चैव निक्षिपेत् ।  
नासिकादक्षिणे पुत्र मपरेदुहितेश्चया ॥   ५-१८ ॥
निर्वीवनं न कर्तव्यं शोषरोषौ च वर्जयेत् ।  
पुत्रार्त्थमेव संकल्प्य न भोगाय कदाचन ॥   ५-१९ ॥
आर्तवात् द्वादशान्तं वा षोडशं वा प्रचक्षते ।  
प्रधानं त्रिदिनं त्यक्त्वा चतुर्थदिवसागमम् ॥   ५-२० ॥
युग्मके तु पुमान्विद्धित्वयुग्मेस्त्रीप्रजा तथा ।  
शुक्लवृद्ध्या तु पुरुषो रक्तवृद्ध्यास्त्रीप्रजायते ॥   ५-२१ ॥
रक्तशुक्लौ समञ्चेत् तु षण्डन्तत्र प्रजायते ।  
पुन्नागमुकुलं यद्वत् तद्वत् गर्भाशयोगतम् ॥   ५-२२ ॥
गर्भाशयगतो बिन्दुर्वायुच्छेद्य द्विधापुनः ।  
द्विधागर्भं समादाय शरीरं द्विविधं स्फुटम् ॥   ५-२३ ॥
आयुः कर्म च वित्ताद्या वर्तन्ते चेश्वरेण वै ।  
ऋतु सङ्गमनं प्रोक्तं गर्भाधानन्ततः श्रुणु ॥   ५-२४ ॥
सद्योग्रहीत गर्भाया लक्षणं मन्निबोधतः ।  
शरीराटोपसं क्लेश स्थितद्वेषकभर्त्रका ॥   ५-२५ ॥
अत्र चिंखरतायोने स्फुरणेन समन्विता ।  
आलक्ष्यगर्भं सवीक्ष्य शुभनक्षत्रसंवृतः ॥   ५-२६ ॥
अग्निं पूर्ववदाराध्य सद्येनाष्टशतं हुनेत् ।  
यवञ्चापि पयोदत्वा पयोदधि घृतं समम् ॥   ५-२७ ॥
एतत् तु प्रथितं प्रोक्तं प्रासयेदीशमन्त्रतः ।  
तत्पत्नीं सकलीकृत्य पुरुषेणोदरं स्पृशेत् ॥   ५-२८ ॥
गर्भाधानमिदं प्रोक्तं ततः पुंसवनं श्रुणु ।  
द्विमासे प्रथमे गर्भे चतुर्मासेऽथवा पुनः ॥   ५-२९ ॥
शुभनक्षत्रसंयोगे चाग्निमाराद्ध्य पूर्ववत् ।  
वामदेवेन साहस्रमथवाष्टशतं हुनेत् ॥   ५-३० ॥
तत्र पृथक् च सहितो माषधान्यं प्रवेशयेत् ।  
याज्ञिकैर्वृक्षमुकुलैः क्षीरयुक्तं विमत्थ्य वै ॥   ५-३१ ॥ प्. २५४)
तद्द्रव्यं नववस्त्रेण पत्न्यानासापुटे बुधः ।  
वामदेवेन मन्त्रेण शिवं स्मृत्वा तु दापयेत् ॥   ५-३२ ॥
शैवान् संभोजयित्वा तु आचार्यं पूजयेत् ततः ।  
एवं पुंसवनं प्रोक्तं सीमन्तञ्च ततः श्रुणु ॥   ५-३३ ॥
चतुर्थे षष्ठमेवाष्टमासे सिमन्तकर्मकम् ।  
पूर्वे वा शुभनक्षत्रे वह्निं पूर्ववदाचरेत् ॥   ५-३४ ॥
अघोराष्टशतं हुत्वा व्याहृतिस्तत्र हूयते ।  
दर्भोदुंबरमाल्यादि बध्वासीमन्तकर्मणि ॥   ५-३५ ॥
ललाटच्छिरमध्यान्तं समालिख्य समापयेत् ।  
विद्यांगेन तु तत्कर्म नववस्त्रन्तु दापयेत् ॥   ५-३६ ॥
संपूज्य हेमस्रग्गन्धैः सीमन्तोन्नयनं ततः ।  
पुरस्तादीशमन्त्रेण पूर्ववक्त्रवृतञ्चरेत् ॥   ५-३७ ॥
पुरुषेणोदकं स्पृष्ट्वा जपित्वा शिवमन्त्रतः ।  
प्रोक्तं सिमन्तमेवं हि जातकर्मं ततः श्रुणु ॥   ५-३८ ॥
सूतिकाग्रहमन्वीक्ष्य शुद्धिं कृत्वा पुरातनम् ।  
तिलसर्षपचूर्णैस्तु धूपयित्वाग्रहान्तरम् ॥   ५-३९ ॥
सूतिकायात्वथेऽष्टाभिस्तर्जांस्त्रीभिः प्रवेशयेत् ।  
ग्रहसारन्तु संपूज्य तदज्ञात्वा ग्रहस्थितिम् ॥   ५-४० ॥
कुमारोजायमानश्चेत् विरह्यमपरं ततः ।  
अस्त्रेणैवशतं हुत्वा सर्वरक्षार्थमेव च ॥   ५-४१ ॥
जाते पुत्रेशिवं ध्यात्वा मुखं वामेन दर्शयेत् ।  
नाभिसूत्रमथास्त्रेण छित्वांगानि विशोद्ध्य वै ॥   ५-४२ ॥
पञ्चब्रह्मसमुच्चार्य पुत्रमूर्ध्नि जिघृक्षयेत् ।  
तस्यैव दक्षिणे श्रोत्रे जप्त्वा तत्पुरुषं ततः ॥   ५-४३ ॥
मध्वाज्यगुलसम्मिश्रं दत्वाब्रह्मवृतं तथा ।  
सुवर्णदर्भयाबध्वा ते नैवाज्य हृदासह ॥   ५-४४ ॥ प्. २५५)
दत्वा हिरण्यरूपेति दातव्यं साधकोत्तमः ।  
मातृहस्ते च दत्वातं सद्येन क्षालयेत् स्तनौ ॥   ५-४५ ॥
प्रशान्तायेति मन्त्रेण दातव्यं दक्षिणं स्तनम् ।  
कुम्भमाराध्य तत्रैव अघोरास्त्रेण मन्त्रतः ॥   ५-४६ ॥
पूर्णोदकं शरस्थाने रक्षार्थं स्थापयेत् बुधः ।  
होतव्यं दशरात्रौ तु सायं प्रातरतंद्रितः ॥   ५-४७ ॥
एतत् कर्म च भर्तुश्च कर्तव्यं हि दिनेदिने ।  
त्रयः पञ्चाहसप्ताहे शयनादीनिशोधयेत् ॥   ५-४८ ॥
जातकर्ममिदं प्रोक्तमुत्थानं श्रुणु सुवृत ।  
दशारात्रे त्वतीते तु कृत्वोत्थापनकर्मकम् ॥   ५-४९ ॥
सर्वद्रव्याणि भाण्डानि वर्जयेत्तानि यत्नतः ।  
कं सदार्वायसादीनि मानसाशुद्धिरुच्यते ॥   ५-५० ॥
संशोध्यकारुणा वस्त्रं भस्मना हेमशुद्धिकम् ।  
मृत्गोमयोदकैरेव तत्ग्रहञ्चोपलेपयेत् ॥   ५-५१ ॥
कृत्वा तु मलिनस्नानं दंपत्योः क्षुरकर्मकम् ।  
तत स्नानन्तु कर्तव्यं तदा पर्यग्निकं बुधः ॥   ५-५२ ॥
प्रक्षिप्यनवभाण्डानि पञ्चगव्यन्तु प्राशयेत् ।  
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा जनान् क्रमात् ॥   ५-५३ ॥
कुशोदकं शरावे तु शिवमन्त्रगणैस्सह ।  
शिवभूतञ्च तत्तोयं दंपत्योः प्राशयेत् क्रमात् ॥   ५-५४ ॥
उत्थापनमिदं प्रोक्तं नामनिर्देशनं श्रुणु ।  
एकादश्यां वा द्वादश्यां नामनिर्देशनं क्रमात् ॥   ५-५५ ॥
शिवाग्निं विधिवत् कृत्वा पुत्रं संस्पृश्यमन्त्रवित् ।  
पुत्रस्य देवतोद्दिश्य नामकर्म च कारयेत् ॥   ५-५६ ॥
प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् ।  
त्रितीयं शंकरं प्रोक्तञ्चतुर्थं वृषभध्वजम् ॥   ५-५७ ॥
पञ्चमं कृत्तिवासस्तु षष्ठं वै कामनाशनम् ।  
सप्तमं देवदेवेशं श्रीकण्ठञ्चाष्टमं स्मृतम् ॥   ५-५८ ॥
नवमं ईश्वरं प्रोक्तं दशमं पार्वती प्रियम् ।  
रुद्रमेकादशञ्चैव द्वादशस्तु शिवस्तथा ॥   ५-५९ ॥ प्. २५६)
तानिद्वादशनामानि कृत्तिकादिषु बुद्धिमान् ।  
शिवान्तं मुक्तिनामानि वाचयेदग्नि सन्निधौ ॥   ५-६० ॥
दूर्वांकुराक्षतैर्मिश्रैः पाणौ वा दक्षिणोत्तरम् ।  
पादादिमूर्ध्निपर्यन्तं शिवांगेन निदापयेत् ॥   ५-६१ ॥
शिवमन्त्रं समुच्चार्य कन्याया श्शक्तिनामतः ।  
अंबिका पार्वतीगौरी भवानी च सुरार्चिता ॥   ५-६२ ॥
दाक्षायणीहैमवती महादेवी हरि प्रिया ।  
उमाशिवकरी चेति गिरिजाद्वादशैव तु ॥   ५-६३ ॥
शक्तेर्नाम इति ख्याता कृत्तिकादिषु योजयेत् ।  
आचार्यपूजनं कृत्वा शैवांस्तान्परिपूजयेत् ॥   ५-६४ ॥
नामनिर्देशनं प्रोक्तं ततोन्नप्रासनं श्रुणु ।  
षाण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् ॥   ५-६५ ॥
नोच्छिष्ट स्पर्शनं बालं सुमुहूर्ते शुभेदिने ।  
पक्वान्नं पयसाज्येन वह्निमाराध्यपूर्ववत् ॥   ५-६६ ॥
बीजमन्त्रेणमतिमान् कांसपात्रे तु संस्थितम् ।  
भोजयेत् पायसे नैव जनान् सर्वान्विशेषतः ॥   ५-६७ ॥
होमान्नं कारयेद्धीमानन्न प्राशनकर्मणि ।  
अन्नप्राशनमेवं हि प्रवासगमनं श्रुणु ॥   ५-६८ ॥
तद्दिने सुमुहूर्ते तु सङ्ग्रहे तु मनोरमे ।  
अग्न्याधानन्ततः कृत्वा सद्येनाष्टशतं हुनेत् ॥   ५-६९ ॥
पितापुत्रमलंकृत्य शिवघोषं विशेषतः ।  
पिता तत्पुरुषेणैव तत्पुत्रं मूर्ध्नि जिघ्रति ॥   ५-७० ॥
शिवमन्त्रं ततो जप्त्वा गत्वादेवालयं शनैः ।  
वृषगायत्रि मन्त्रेण वृषगर्भं प्रणम्य च ॥   ५-७१ ॥
देवदेवं नमस्कृत्वा पुत्रेणसहबान्धवैः ।  
गुहालयं ततो गत्वा प्रणम्यगुहमव्ययम् ॥   ५-७२ ॥
शनैः शनैर्ग्रहं नित्वा रक्षां कृत्वा तु भस्मना ।  
पिण्डवर्धनकं वक्ष्ये अग्न्याधानन्तु पूर्ववत् ॥   ५-७३ ॥ प्. २५७)
विधिवत् ब्रह्मशिरसा हुत्वा चाष्टशतं पुनः ।  
दक्षिणांगुष्ठमारभ्य ईशानं तदनुक्रमात् ॥   ५-७४ ॥
जपित्वा कारयेद्विद्वान्येवं वापि दशाक्षरम् ।  
मधुराक्षारसद्रव्यैः शैवान् संभोज्ययत्नतः ॥   ५-७५ ॥
पिण्डवर्धनमेवं हि क्षुरकर्म ततः श्रुणु ।  
त्रिवर्षे शुभनक्षत्रे सुतिथौ चोत्तरायणे ॥   ५-७६ ॥
तद्दिनात् पूर्वदिवसे कृत्वानां दीमुखं पुनः ।  
चौलोपनयने चैव समावर्तनके तथा ॥   ५-७७ ॥
पाणिग्रहणके तेषां पूर्वे नान्दीमुखं स्मृतम् ।  
पितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥   ५-७८ ॥
पितॄन् पितामहांश्चैव तथा वै प्रपितामहान् ।  
एतैर्नामभि संकल्प्य शिवभावादनु क्रमैः ॥   ५-७९ ॥
एवं नान्दीमुखं कृत्वा यथा शक्त्या तु दक्षिणाम् ।  
अस्त्रमन्त्रेण संप्रोक्ष्य बध्वा प्रतिसरन्निशि ॥   ५-८० ॥
प्रभाते चौलकार्यार्थं स्थण्डिलं तत्र वित्तमः ।  
शिवाग्निं विधिवद्धुत्वा रुद्राण्यष्टशताहुतिः ॥   ५-८१ ॥
अग्नेः पूर्वे तु तद्बालं न्यस्त्वा गव्यादिनार्चयेत् ।  
हरहरे तु घोषैस्तु ततोमङ्गलवाचकैः ॥   ५-८२ ॥
दूर्वाक्षताद्यैस्तोत्रैस्तु कृत्वा घृतशिरोर्पणम् ।  
क्षुरश्चास्त्रेण संस्पृश्य पितापुत्रञ्च वापयेत् ॥   ५-८३ ॥
ईशाद्यजानुकै ब्रह्मैः शिवपूर्वादितस्तथा ।  
पात्रस्थं गोशक्रं मध्ये तत्तत्केशान्विनिक्षिपेत् ॥   ५-८४ ॥
शिरोमध्ये शिखांविद्धि पञ्चविंशति भागतः ।  
समवृत्तां शिखां कृत्वा शेषान्त्यक्त्वोर्ध्वनापितः ॥   ५-८५ ॥
प्रवासगमने चैव पिण्डवर्द्धनकेऽपि च ।  
चौलकर्मणि कल्याणे श्रद्धावित्तान्वितेऽपि च ॥   ५-८६ ॥
होमं विनाकूमारीणां ततो मन्त्रेणचाचरेत् ।  
स्नानं तत्र प्रकर्तव्यं मुक्त्वा प्रतिसरं तथा ॥   ५-८७ ॥
वस्त्राद्यैस्समलं कृत्य हारिद्रगन्धपुष्पकैः ।  
अग्नेः पूर्वं सुखासीनमक्षताद्यैस्समर्चयेत् ॥   ५-८८ ॥ प्. २५८)
हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं बुधः ।  
पूर्णाहुतिं ततः कृत्वा पूर्वोक्ते नैव मंत्रतः ॥   ५-८९ ॥
आचार्यं पूजयेत् पश्चात् सवत्साङ्गान्तु दापयेत् ।  
गोशकृत् सास्त्रकेशांश्च संग्राह्यं धान्यसंयुतम् ॥   ५-९० ॥
गवामभिमुखं कृत्वा निक्षिपेत् पंकमध्यमे ।  
दर्भोदुंबरमूले वा कृत्वाचम्यविशेत् पुनः ॥   ५-९१ ॥
चौलकार्यमिदं प्रोक्तमौपनाय नकं श्रुणु ।  
जातसंवत्सरादूर्ध्वे पञ्चषट्सप्तवत्सरा ॥   ५-९२ ॥
अष्टमे वा नवाब्दे वा क्रमात् ज्ञानं स्वरूपकम् ।  
ब्रह्मवर्चसमायुष्यं श्रीप्रदञ्च विशेषतः ॥   ५-९३ ॥
अथवा षोडशाब्दान्तमौपनायनमाचरेत् ।  
षोडशाब्दादतीते तु उद्दालान्ते समाचरेत् ॥   ५-९४ ॥
द्विमासंयावकं भुक्त्वा मासंक्षीरन्तु दापयेत् ।  
आमीक्षिकायास्समार्धं भक्षयेत् दिनेदिने ॥   ५-९५ ॥
पक्वं पयसिदध्योङ्गया तु सामीक्षिका स्मृता ।  
कृष्णायां कपिलायां वा अष्टरात्रं क्षितौशयेत् ॥   ५-९६ ॥
शयाच्च्रितन्तु षड्रात्रं त्रिरात्रमुदकं तथा ।  
उपवासमहोरात्रमतीते द्वापरे युगे ॥   ५-९७ ॥
एकवृत्तञ्च कर्तव्यमुद्दालकमनुक्रमम् ।  
स्नानं वाचाश्वमेधान्ते वाक्यैस्तौ मे विनायक ॥   ५-९८ ॥
गर्भाधानमिदं कर्मपूर्ववत्कारयेत् क्रमात् ।  
वृतान्तेथ प्रकर्तव्यं वसन्ते चोत्तरायणे ॥   ५-९९ ॥
शुभनक्षत्रसहिते सुमुहूर्ते विशेषतः ।  
अङ्कुरार्पणकं त्वेह सप्ताहे पञ्चमेऽपि वा ॥   ५-१०० ॥
उपवीताजिनं मौञ्जी दण्डन्तत्रैव साधयेत् ।  
उपवीतविधिं वक्ष्ये चोष्णीषञ्चोत्तरीयकम् ॥   ५-१०१ ॥
शुभनक्षत्रयोगे च तान्या पाद्ययत्नतः ।  
ब्राह्मणीराजपुत्री वा वैश्यकन्याथवा पुनः ॥   ५-१०२ ॥
तिसृभिर्निर्मितं सूत्रं अथवा शूद्रकन्यया ।  
अन्यस्त्रीनिर्मितं सूत्रं वर्जितव्यं प्रयत्नतः ॥   ५-१०३ ॥ प्. २५९)
अथवातन्तु कार्येषु संग्राह्यं साधकोत्तमः ।  
सूत्रसंग्रहणे काले शोधयेत्तोयभस्मना ॥   ५-१०४ ॥
प्राज्ञः प्रारभ्यपूर्वाह्णे सद्यमन्त्रेण तन्तुकम् ।  
चतुरङ्गुलमात्रेण षण्णवती च सूत्रकम् ॥   ५-१०५ ॥
ते नैव त्रिगुणं यत्तत्सूत्रं दिग्धमिहोच्यते ।  
पूर्वपश्चिमतः स्थित्वा दक्षिणोत्तरमेव हि ॥   ५-१०६ ॥
हस्तदक्षिणमूर्ध्वे तु पृष्टा वै प्रथमं तथा ।  
पश्चाद्वामिकञ्चोर्ध्वे त्रिगुणान्ते विशेषतः ॥   ५-१०७ ॥
भूमावन्यत्र वा क्षिप्य पूर्वाग्रे चोत्तराग्रकम् ।  
पत्रं पुष्पं तृणं दत्वा कृतलोलवशं कृतम् ॥   ५-१०८ ॥
संप्रोक्ष्य वामदेवेन रज्जुं गृह्णीतसाधनम् ।  
ग्रीवायाहस्तयोस्तिर्यक् चांगुष्ठात् बाहुचान्तकम् ॥   ५-१०९ ॥
तत्समञ्चैकसूत्रन्तु त्रिगुणञ्चोपवीतकम् ।  
रज्जुं तत्ग्रन्धिके तस्मिन् वाग्देवी सुप्रतिष्ठिता ॥   ५-११० ॥
सावित्री चैव गायत्री वसेतामग्रमूलयोः ।  
ब्रह्माविष्णुश्च रुद्रश्च त्रिसूत्राणान्तु देवता ॥   ५-१११ ॥
अघोरास्त्रेण तत्बध्वा बहुरूपेण धारयेत् ।  
नाभिप्रदक्षिणं कार्यं नाभेरूर्ध्वं विधानतः ॥   ५-११२ ॥
तत्सूत्रं ब्रह्मचारीणां ग्रहस्थानां षडेव हि ।  
नवकं वानप्रस्थानां यतीनां द्वादशं स्मृतम् ॥   ५-११३ ॥
उपवीतविधिः प्रोक्तमुत्तरीयमथ श्रुणु ।  
वाससा त्रिविशुक्लेन कर्तव्यञ्चोपपीतवत् ॥   ५-११४ ॥
उत्तरीयमिदं प्रोक्तमुष्णीषं त्विहवक्ष्यते ।  
हत्वाथस्ताच्छिरोन्तं यत् कर्णौ संच्छाद्ययत्नतः ॥   ५-११५ ॥
शिरोवेष्टनकं नाममृदुना शुक्लवाससा ।  
उष्णीषलक्षणं प्रोक्तं कृष्णाजिनमथ श्रुणु ॥   ५-११६ ॥
चर्मकृष्णाजिन मृगस्यैव नान्योपयोगतः ।  
कामं त्वरोगसंयुक्तं स्वतोथमरणन्ध्रुवम् ॥   ५-११७ ॥ प्. २६०)
त्रियंगुलं समं वापि तथैवांगुलविस्तृतम् ।  
उपवीतसमायाममिति कृष्णाजिनं स्मृतम् ॥   ५-११८ ॥
सद्यमन्त्रं समुच्चार्य बध्वातच्चर्मरज्जुना ।  
कार्पासरज्जुना वापि मेखलं श्रुणुतत्वतः ॥   ५-११९ ॥
शुद्धदेशे स्थितं मौञ्जीं गृहीत्वा शोषणं ततः ।  
सूच्यग्रेणैव तांभित्वा त्रिवृद्रज्जु त्रिरावृतम् ॥   ५-१२० ॥
समासान्मेखला प्रोक्ता दण्डस्य लक्षणं श्रुणु ।  
पलाशबिल्वखदिरं शमीवै कंकतं तथा ॥   ५-१२१ ॥
तस्यमूर्ध्नासमदीर्घं सितबाहुसमन्तु वा ।  
चर्मयुक्तमृजु स्निग्धं * * * * * * * * ॥   ५-१२२ ॥
पूर्वे नान्दीमुखं कृत्वा तदन्ते चोपनायनम् ।  
शिवाग्निं पूर्ववत् कृत्वा चौलवद्वापयेत् ततः ॥   ५-१२३ ॥
अधोमुखगतान् केशान् त्यक्त्वा तत्र शिखाभ्रुवौ ।  
स्नानं तत्रैव कर्तव्यं सर्वाभरणभूषितम् ॥   ५-१२४ ॥
भोजयित्वा चरूंविद्वान् कायशुद्ध्यर्थमेव च ।  
उपवीतादि चिह्नानि चोत्तरे स्थापयेत् क्रमात् ॥   ५-१२५ ॥
शुचीवोभव्यमन्त्रातः संप्रोक्ष्य देशिकोत्तमः ।  
ततः शिष्यं समाहूय वह्नेर्दक्षिणत स्मृतम् ॥   ५-१२६ ॥
संप्रोक्ष्य पञ्चब्रह्मैस्तु शुचीवोहव्यमंत्रितः ।  
उत्तराभिमुखं शिष्यं समभ्यर्च्याक्षतादिभिः ॥   ५-१२७ ॥
प्रारभेयं प्रधानञ्च परिषेचन पूर्वकम् ।  
ब्रंह्मांगैस्तपसं देव्या प्रत्येकं पञ्चकाहुतिः ॥   ५-१२८ ॥
परिषेचनन्तु कर्तव्यं शिवे गन्धादिनार्चयेत् ।  
बध्वा वै तां नवं रज्जुमियन्द्रक्तेति मेखलाम् ॥   ५-१२९ ॥
शाटिं कौपीनवत् कृत्वा शेषं पृष्ठे वलंबितम् ।  
स्वयमुच्चार्य तन्मन्त्रं उपवीतन्तु दापयेत् ॥   ५-१३० ॥
कृष्णाजिनं तु सन्धार्य बहुरूपेण बुद्धिमान् ।  
उत्तरीयन्तु दातव्यं प्रशान्तायेति मन्त्रतः ॥   ५-१३१ ॥ प्. २६१)
तस्योष्णीषं विनातन्त्रं तदान्याश्रमिणां तु तत् ।  
दण्डं दत्वास्त्रमन्त्रेण पवित्रं तदनामिके ॥   ५-१३२ ॥
अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा विशेषतः ।  
पादौ प्रक्षाल्य विधिवत् द्विराचम्य विशेषतः ॥   ५-१३३ ॥
ब्रह्मकूर्चं पिबेद्गव्यं शिवमन्त्रेणमन्त्रवित् ।  
पञ्चगव्यं कुशोपेतं ब्रह्मकूर्चमिति स्मृतम् ॥   ५-१३४ ॥
पुनराचम्य विधिना सावित्री वृतबन्धनम् ।  
प्रदक्षिणं हि मूर्धानं पञ्चब्रह्मैस्तु हूयते ॥   ५-१३५ ॥
सावित्री काण्डर्षयेति हुत्वेदं वृतबन्धनम् ।  
सावित्रीञ्चैव गायत्रीं जपित्वाष्टा परं ततः ॥   ५-१३६ ॥
कृत्वा प्रदक्षिणञ्चाग्निं नमस्कृत्वा यथा विधि ।  
कृत्वा तत्परिषेचन्तु शिवास्त्रेण शताहुतिः ॥   ५-१३७ ॥
समत्भिन्नभित्वा वै शतेन त्वभिमंत्रितैः ।  
परिषेचन्तु कर्तव्यं गायत्रीं व्याहृतिं ततः ॥   ५-१३८ ॥
ब्रह्मांगैर्जुहुयात् संयक् प्रत्येकं सप्तसप्त च ।  
देवदेवं नमस्कृत्वा गुरुपूर्वं यथार्हतः ॥   ५-१३९ ॥
आचार्यं पूजयेत् तस्मात् यथा वित्तानुसारतः ।  
भिक्षापात्रं सुवर्णाद्यैर्दातव्यं पुरुषेण तु ॥   ५-१४० ॥
दण्डं तद्वामहस्ते तु भिक्षापात्रं तु दक्षिणे ।  
भवति भिक्षां देहीति वाच उक्त्वा पृथक् पृथक् ॥   ५-१४१ ॥
आत्मार्थं तण्डुलं ग्राह्यं प्रतिग्रहे ग्रहे तु च ।  
यात्राकाले तु दण्डेन पश्वादीनि च ताडयेत् ॥   ५-१४२ ॥
सुस्नात्वा विधिनाचम्य त्रिषुकालेषु नित्यशः ।  
पूर्वमुक्तेन मन्त्रेण विधिनित्यं विधानवित् ॥   ५-१४३ ॥
शैवशास्त्रानुसारेण गुरुपारंपरेण तु ।  
संयमेन यनो भूत्वा पूततोयं पिबेत्सुधीः ॥   ५-१४४ ॥
सिवसूर्याय दत्वार्घ्यं कुशपुष्पाक्षतान्वितम् ।  
ततो गायत्रिमन्त्रन्तु त्रिसन्ध्यान्तु पृथक् पृथक् ॥   ५-१४५ ॥ प्. २६२)
अष्टोत्तरशतञ्चैव शिवं ध्यायं जपेत्बुधः ।  
दिनेदिने प्रकूर्वीत सर्वपापविशोधनम् ॥   ५-१४६ ॥
विधिनाचाग्निमन्त्रज्ञः सायं प्रातः सुपूजयेत् ।  
कृत्वा वै मन्त्रभावेन व्याहृत्यादि घृतेन च ॥   ५-१४७ ॥
पूर्वोक्तेनैव मन्त्रेण समित्भिश्चैव हूयते ।  
एवं दिनत्रयेषूक्तञ्चतुर्थे दण्डमोचनम् ॥   ५-१४८ ॥
पूर्वोक्तविधिवद्धुत्वा सद्येनाष्टशताहुतिः ।  
प्रातर्विसर्जनं कृत्वा पूर्वोक्तेन तु मन्त्रतः ॥   ५-१४९ ॥
पर्यूषितोपवीतानि त्यक्त्वा दक्षिणतोबुधः ।  
नवयज्ञोपवीताद्यैः पूर्ववत् परिकल्पयेत् ॥   ५-१५० ॥
परिषिच्याथविधिवद् व्योमव्यापिदशाहुतिः ।  
शिवायशिवमन्त्रेण स्वाहेत्यष्टशतं हुनेत् ॥   ५-१५१ ॥
एवं घृताहुतिं हुत्वा शिवोपकरणं स्मृतम् ।  
ब्रह्मचर्यं ततः काले अर्थयेत् साधकोत्तमः ॥   ५-१५२ ॥
ब्रह्मचारी द्विधा तत्र शान्तयः शिवशासने ।  
भौतिको नैष्ठिकश्चैव प्रोक्तौतौ ब्रह्मचारिणौ ॥   ५-१५३ ॥
ग्रहस्थस्याश्रमं प्राप्तं भौतिकस्य विधीयते ।  
ब्रह्मचर्य वृतिर्यावं नैष्ठिकस्य विशेषतः ॥   ५-१५४ ॥
ताभ्यामेकं विनिश्चित्य घृताहुतिशतं पुनः ।  
पूर्णाहुतिं ततो हुत्वा तदहं प्रत्यहं यजेत् ॥   ५-१५५ ॥
नद्यां वापि तटाकेवा उपवीतादिकान्त्यजेत् ।  
स्नात्वाचम्य यथान्यायं देवदेवं प्रणम्य च ॥   ५-१५६ ॥
पूजाविधिं ततो ज्ञात्वा संपूज्यपरमेश्वरम् ।  
वह्निस्थं देवदेवेशं विधिना पूजयेत् ततः ॥   ५-१५७ ॥
गुरुं प्रणम्यविधिवत् तस्माद्वै गुरुपूजकः ।  
तत्रर्ग्वेदमयं सद्यं वामदेवं यजुर्मयम् ॥   ५-१५८ ॥
सामवेदमघोरञ्च वक्त्रञ्चाधर्वणं स्मृतम् ।  
सर्वदेवमयेशानमंगयुक्तं शिवं तथा ॥   ५-१५९ ॥ प्. २६३)
साक्षात् शिवमयं प्रोक्तं कामिकाद्यागमं त्विह ।  
इमान्यध्ययनान्येव तदेवाद्ध्ययनं स्मृतम् ॥   ५-१६० ॥
अध्यापनानितानिह तस्याद्ध्यापनमेव हि ।  
शिवायाराधना तस्य यजनं याजनं तथा ॥   ५-१६१ ॥
शिवमुद्दिश्ययद्द्रव्यं दत्तं तद्दानमेव च ।  
प्रतिग्रहं ततो वाथ तस्य षट्कर्ममुच्यते ॥   ५-१६२ ॥
शिवसद्भावयुक्तस्य शुद्धशैवस्यधीमतः ।  
संस्कारप्रमुखाञ्चैव नान्यसूत्रं समाचरेत् ॥   ५-१६३ ॥
आचरेदन्य होमेन सर्वकर्मबहिस्कृतः ।  
वृतभृष्टस्त्विति ज्ञात्वा पुनर्दीक्षां समाचरेत् ॥   ५-१६४ ॥
काण्डोपकरणं कृत्वा वृतारंभविधिं तथा ।  
वृते परिसमाप्ते तु कृत्वा तद्वृतमोक्षणम् ॥   ५-१६५ ॥
समावर्तन पूर्वे तु कृत्वा वैश्वक्रिया वृतम् ।  
अग्निं नन्दीमुखं कृत्वा क्रियां रात्रौ तु चारभेत् ॥   ५-१६६ ॥
पूर्वयामस्य चान्ते तु बध्वा प्रतिसरं क्रमात् ।  
पुरुषेणैव मन्त्रेण सौवर्णं क्षौममेव च ॥   ५-१६७ ॥
अस्त्रेण प्रोक्षयित्वा तु वस्त्रैरेवावकुण्ठनम् ।  
व्योमव्यापि जपित्वा तु रस्वप्नं न तु वाचकम् ॥   ५-१६८ ॥
प्रभाते चोत्तरं तत्र चैवं वैश्वक्रियावृतम् ।  
अग्निं पूर्ववदारभ्य मूलेनैव शतं हुनेत् ॥   ५-१६९ ॥
ब्रह्मचारी वृतं मत्वाग्रहस्थाशममाश्रयेत् ।  
चौलवद्वपनं कृत्वा शिखाप्रकोष्ठ वर्जितम् ॥   ५-१७० ॥
तत्र संशोध्यदशनं स्नापयेद्रजनीयुतः ।  
ईशानाद्यै श्शतं हुत्वा मुक्त्वामौञ्ज्यादिकास्ततः ॥   ५-१७१ ॥
दत्वा तदुपवीतञ्च षट्सूत्रं पूर्वमन्त्रतः ।  
कुण्डलाद्यैस्तु संभूष्य हृदयेन तु मन्त्रतः ॥   ५-१७२ ॥
गन्धादीनि ततो दत्वा वामदेवेति मन्त्रतः ।  
नयने चाञ्जनं दत्वा दर्पणं दर्शयेत् बुधः ॥   ५-१७३ ॥ प्. २६४)
मधुपर्कन्तु दातव्यं वामवेतिमन्त्रतः ।  
अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा तु चाग्रतः ॥   ५-१७४ ॥
छत्रोपानहदण्डादि सन्धार्योत्तरदिग्गतः ।  
निवृत्यबन्धुभिस्तत्र सुस्थितस्त्वासने तु सः ॥   ५-१७५ ॥
पितृभ्रातृपित्रव्यैस्तु भोक्तव्यं सहबान्धवैः ।  
तत्समावर्तनं प्रोक्तं तत्पाणिग्रहणं श्रुणु ॥   ५-१७६ ॥
सर्वकाले विवाहं स्यात् माघप्रोष्ठविवर्जिते ।  
विवाहमष्टधा प्रोक्तं शिवेन परमात्मना ॥   ५-१७७ ॥
ब्राह्मञ्च दैविकञ्चैव प्राजापत्यमथार्षकम् ।  
पञ्चमं त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा ॥   ५-१७८ ॥
पैशाचमष्टमं ज्ञेयमुच्यन्ते तानि वै पुनः ।  
वयो वृत्तञ्च संपन्नं वृत्तरूपाभिजात्यकम् ॥   ५-१७९ ॥
कन्यां दत्वा समाहूय गोभूमिसहिरण्यकम् ।  
तत् ब्राह्ममिति निर्दिष्टं विवाहेषुत्तमं वृतम् ॥   ५-१८० ॥
यज्ञेषु ऋत्विजस्यैव कन्यादानन्तु दैविकम् ।  
विप्रस्यैव सुशीलस्य विवाहापेक्षितस्य च ॥   ५-१८१ ॥
होमकर्मस्वयं कृत्वा वस्त्राभरणकन्यकाम् ।  
बुद्धिपूर्वं तु यद्दत्तं प्राजापत्यमिति स्मृतम् ॥   ५-१८२ ॥
सुरूपां कन्यकांश्चैव दत्वागोमिधुनद्वयम् ।  
अथगोमिथुनैकं वा विवाहमार्षकं स्मृतम् ॥   ५-१८३ ॥
आरोप्याहरणं कन्यां याच्यमाने मुहुर्मुहुः ।  
धनं दत्वा तु यः कन्या संग्रहणं तु यत्तदा ॥   ५-१८४ ॥
आसुरन्तु सविज्ञेयमविद्वत्भिरनुष्ठितम् ।  
उभयोरपि संवादे स्त्रीपुंसौ यदिरागतः ॥   ५-१८५ ॥
दानन्तस्यैव तां कन्यां गान्धर्वमिति पठ्यते ।  
कृत्वा युद्धं महाघोरं वधबन्धनताडकैः ॥   ५-१८६ ॥
अपहृत्य बलात् कन्यां रुदन्तीं रक्षसामिदम् ।  
कन्यांसुप्तां प्रमत्ताञ्च चौर्यापातहृतन्तु वा ॥   ५-१८७ ॥
पैशाचमिति विख्यातं प्राक्पञ्चोदकपूर्वकम् ।  
तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः ॥   ५-१८८ ॥ प्. २६५)
कर्तव्यमासुरं वापि त्रीणिचान्न्यानि वर्जयेत् ।  
सुशीलां रूपसंपन्नां कुलजांबानवान्विताम् ॥   ५-१८९ ॥
असगोत्रां हि कुशलां वधूं संग्राह्यबुद्धिमान् ।  
गन्धादिभिरलं कृत्य वस्त्रहेमन्तु दापयेत् ॥   ५-१९० ॥
तयोर्गात्रञ्च नाम्नी च पूर्वमुच्चार्यबुद्धिमान् ।  
दत्वोदकन्तु तद्धस्ते पिताभ्राता तु मातुलः ॥   ५-१९१ ॥
दानमेतदिदं प्रोक्तं विसंवादे तु पूर्ववत् ।  
स्थण्डिलेऽग्निं समाराद्ध्य ग्रहीतां वै तदग्रहे ॥   ५-१९२ ॥
पुनस्तोयन्तु दातव्यं भर्तुर्वाथपि तुर्ष्वपि ।  
एवं पुनर्जलं दानं विवाहं श्रुणु सुवृत ॥   ५-१९३ ॥
अग्नेः पश्चिमभागे तु आसनं संप्रकल्प्य वै ।  
पतिपत्न्योस्समाहूय सर्वालंकारसंयुतौ ॥   ५-१९४ ॥
शिवात्मकेति मन्त्रेण वस्त्रं पुष्पन्तु दापयेत् ।  
दक्षिणे तु पतिञ्चैव वामे पत्निन्निधाय वै ॥   ५-१९५ ॥
परिषेचनं ततः कृत्वा ब्रह्मांगैरेव हूयते ।  
मम हृदयेत्युच्चार्य पत्यातद्धृदयं स्पृशेत् ॥   ५-१९६ ॥
आत्मानं शिववद् ध्यात्वा पत्निं शक्तिस्वरूपवत् ।  
शतं हुत्वा तु मूलेन स्वाहान्तं प्रणवादिकम् ॥   ५-१९७ ॥
मधुपर्कन्तु संप्राश्य प्रागुक्तविधिनाचरेत् ।  
वृतं गायत्रिमन्त्रेण दर्शयित्वा धनं तथा ॥   ५-१९८ ॥
पुनराचम्य विधिवद् व्याहृत्या तु शताहुतिः ।  
अग्नेर्दक्षिण पार्श्वे तु प्राणाग्निं संयजेत् क्रमात् ॥   ५-१९९ ॥
गोर्द्धेनुहव्यमन्त्रेण गोवत्सं तत्र दर्शयेत् ।  
स्वाहान्तं शिवमन्त्रेण शताष्टकहुतं पुनः ॥   ५-२०० ॥
अग्नेश्च वामपार्श्वे तु गत्वा सप्तपदं ततः ।  
संस्थाप्य पश्चिमे श्मानमक्षतादिभिरर्चयेत् ॥   ५-२०१ ॥
पत्न्यास्तु दक्षिणं पादं पतिहस्तेनचोद्धृतम् ।  
शिवगायत्रि मन्त्रेण पादमश्मनि विन्यसेत् ॥   ५-२०२ ॥
क्रमात् सप्तपदं गत्वा वाममन्त्रेण बुद्धिमान् ।  
भर्तुर्दक्षिणहस्तेन तस्याहस्तन्तु संग्रहेत् ॥   ५-२०३ ॥ प्. २६६)
उमामहेशमन्त्रेण हुत्वा लाजाञ्जलित्रयम् ।  
देवदेवं नमस्कृत्वा विज्ञाप्यांग विभूषणम् ॥   ५-२०४ ॥
व्योमव्यापिनि मन्त्रेण ग्रहस्थानि च हूयते ।  
आद्यन्तं व्याहृतिं हुत्वा प्रायश्चित्ताय सर्वतः ॥   ५-२०५ ॥
औपासनाग्निकं हुत्वा ब्रह्माङ्गैर्दिवसं प्रति ।  
हस्तं प्राग्वच्च संग्राह्य गच्छतान्तु शुभे ग्रहे ॥   ५-२०६ ॥
सर्वालङ्कारसंयुक्ते मुक्तादामविभूषिते ।  
सद्येन शोधनङ्कृत्वा कतैराप्तोपधानकैः ॥   ५-२०७ ॥
उपलं शक्तिवत् स्मृत्वा दंपत्योर्मध्यमे क्षिपेत् ।  
रात्रौदिनाधिपं कृत्वा पूर्वं सोमाधिदैवतम् ॥   ५-२०८ ॥
गान्धर्वञ्च द्वितीये तु त्रितीयेचाग्निदैवतम् ।  
तत्तन्मन्त्रन्तु मतिमाञ्जपेत् त्रिंशं नमोन्तकम् ॥   ५-२०९ ॥
तयोः स्वप्ने तु रात्रौ तु स्पर्शनं ननुवाचकम् ।  
सुस्नात्वाचम्यविधिवदौपासनं दिनेदिने ॥   ५-२१० ॥
चतुर्थे हनिपूर्वाह्ने तैलेनाभ्यञ्जनं तथा ।  
सहैव स्नापयित्वा तु रात्रौवह्निं प्रकल्प्य वै ॥   ५-२११ ॥
ब्रह्माङ्गैर्जुहुयात् तत्र दर्शयित्वा त्वरून्धतीम् ।  
अरुन्धतीति मन्त्रेण तां विज्ञाप्य प्रणम्य वै ॥   ५-२१२ ॥
अश्मानं पूर्ववत् कृत्वा ततस्त्वायतनं तु वा ।  
हृदाचोत्थाप्यशयनं संप्रोक्ष्यशिवमन्त्रतः ॥   ५-२१३ ॥
खट्गञ्चैव कटंवाथ संविकीर्योपधानकम् ।  
शयनं पूर्ववत् कृत्वा तस्मिन् संपादयेत् ततः ॥   ५-२१४ ॥
आत्मानं शिववद्ध्यात्वा तत्पत्निं शक्तिवत्बुधः ।  
ऋतुसङ्गमनात् कृत्वा सर्वं वामेन मन्त्रतः ॥   ५-२१५ ॥
सहैवार्त गृहङ्गत्वा गणानाञ्च बलिं पुनः ।  
अभ्यागतातिथिञ्चैव पूजयेत् तु दिनेदिने ॥   ५-२१६ ॥
शुद्धशैवोद्भवानान्तु प्रोक्तं वै षोडशक्रिया ।  
तेषां वृतं समाचारं श्रुणुतत्वं विनायक ॥   ५-२१७ ॥
इति षोडशक्रियाविधिपटलः पञ्चमः

No comments:

Post a Comment