Sunday, January 6, 2019

सकलप्रतिष्ठाविधि पटलः,सुप्रभेदागमः

सकलप्रतिष्ठाविधि पटलः
सकलानां प्रतिष्ठान्तु वक्ष्येहमधुना श्रुणु ।  
मूर्तीनामिश्वरादीनां सामान्य स्थापनाविधिम् ॥   ३७-१ ॥
द्वादश प्रतिमानान्तु सामान्यमिदमुत्तमम् ।  
चलानामचलानाञ्च सर्वेषां स्थापनं समम् ॥   ३७-२ ॥
चलस्य तु शिलामृत्भ्यां श्रुणुमत् स्थापनाविधिम् ।  
रत्नन्यासञ्जले वासंशयनन्तु प्रदक्षिणम् ॥   ३७-३ ॥
चित्राभासे तु वर्ज्यं हि रत्नसेतु समाचरेत् ।  
चित्राभासे तु कर्तव्यं दर्पणोपरियत्नतः ॥   ३७-४ ॥
त्रिपाद्यूर्ध्वे जलद्रोण्यां स्रावयेद् दर्पणोपरि ।  
जलाधिवासं स्नपनं नवमेव समाचरेत् ॥   ३७-५ ॥
सकलानान्तु सर्वेषां सममेतद् भवेद्ध्रुवम् ।  
कृत्वाङ्कुरार्पणं पूर्वं प्रागुक्तविधिना पुनः ॥   ३७-६ ॥
प्रासादस्य पुरोभागे मण्डपे समलङ्कृते ।  
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥   ३७-७ ॥
गन्धपुष्पादिना पूज्य पद्मपीठस्य मध्यमे ।  
न पापटानि कर्तव्यं रत्नानिविधिवं न्यसेत् ॥   ३७-८ ॥
माणिक्कञ्चैव वैडूर्यं निलं मरतकं तथा ।  
मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ॥   ३७-९ ॥
एतानि हृदये नैव मध्यमादीनि विन्यसेत् ।  
तिलमुद्गारनीपांश्च तिलं वै सर्षपं तथा ॥   ३७-१० ॥
श्यामं शालिकुदॄत्थञ्च प्रियंगुनवबीजकम् ।  
सुवर्णेन कृतञ्चेह बीजानिकवचेन तु ॥   ३७-११ ॥
अञ्जनं हरितालञ्च श्यामञ्चैव मनः शिलाम् ।  
पारतञ्चैव सौराष्टं सिद्धकं गैरिकं तथा ॥   ३७-१२ ॥
स्थापकं शिवमन्त्रेण पीठोर्ध्वे पटमध्यमे ।  
प्रतिमां तत्र संयोज्य सुस्निग्धं कारयेत् तथा ॥   ३७-१३ ॥
ततः सिकत चूर्णैश्च कृत्वा गोचर्मपट्टिकैः ।  
यथा निर्मलतां याति घर्षयेत् प्रतिमां ततः ॥   ३७-१४ ॥ प्. १८६)
ततो क्षिमोचनार्थन्तु स्थण्डिले पूर्ववत् कृते ।  
बिंबं विन्यस्य तस्योर्ध्वे पटेनमहता वृते ॥   ३७-१५ ॥
अभितः कलशानष्टौ कूर्चाक्षत सपुष्पकान् ।  
विन्यस्य तेषु दिक्पालान् समभ्यर्च्य यथा विधि ॥   ३७-१६ ॥
आचार्यः शिल्पिनासार्धं नेत्रमन्त्रमनुस्मरन् ।  
हेम सूचि प्रहाराभ्यां शैलजे लोहजे तथा ॥   ३७-१७ ॥
वर्णयत्नन्तु संलिख्य चित्राभासे तु मृण्मये ।  
भ्रूरेखां प्रतिमां कृत्वा पक्ष्मरेखा त्रितीयकम् ॥   ३७-१८ ॥
श्वेतमण्डलमालिख्य तन्मध्ये कृष्णमण्डलम् ।  
कृष्णस्याभ्यन्तरे विद्वान् ज्योतिर्मण्डलमालिखेत् ॥   ३७-१९ ॥
सुव्यक्तं शिल्पिनाकार्यं नेत्रे मन्त्रं जपेत् गुरुः ।  
स्थापकं स्थपतिं पूज्य वस्त्रसौवर्णभूषणैः ॥   ३७-२० ॥
संपूज्यतोषयित्वा तु कृत्वा शिल्पि विसर्जनम् ।  
मध्वाज्याभ्यान्तु सन्तर्प्य सौवर्णेन तु दूर्वया ॥   ३७-२१ ॥
नेत्राणि नेत्र मन्त्रेण क्षीरेणैवं समाचरेत् ।  
पात्रत्रयन्तु संग्राह्य ताम्रजं कांसमेव वा ॥   ३७-२२ ॥
तेषु क्षीराज्यमधुभिः सौवर्णं राजतैस्सह ।  
पात्राण्यापूर्यतैरैव प्रत्येकं प्रस्थमानतः ॥   ३७-२३ ॥
मधुनादक्षिणे नेत्रे दर्शयेत् भास्करात्मके ।  
सर्पिषागविवामे तु चंद्रात्मकमितः स्मरन् ॥   ३७-२४ ॥
पयसाचोर्ध्व नेत्रे तु दर्शयेदनलात्मकम् ।  
तत्तन्मन्त्राण्यनु स्मृत्यतैस्तु संप्रोक्षयेत् गुरुः ॥   ३७-२५ ॥
सौवर्णेन खयुक्तास्तु मध्यतर्जन्यनामिकाः ।  
तर्जनीदक्षिणे चोर्द्ध्वे मध्यमानामिकान्यके ॥   ३७-२६ ॥
संयोज्य हृदयाद्यैश्च सिच्यगन्धांबुना ततः ।  
पृच्छन्नपटमावर्ज्य सुपुष्टाङ्गांसु यौवनाम् ॥   ३७-२७ ॥
गोधेनुहव्यमन्त्रेण दुग्ध्वाक्षीरांसवत्सकाम् ।  
गांसमभ्यर्च्य सावित्र्या दर्शयेत् तु विचक्षणः ॥   ३७-२८ ॥
दर्शयेत् तु द्विजान् पश्चात् द्विजानन्यान्विशेषतः ।  
एवं सकलं बिंबानां सममेतत् प्रकीर्तितम् ॥   ३७-२९ ॥ प्. १८७)
येन तस्य विशुद्धिः स्यात् तेन तस्य विशोधयेत् ।  
सर्वालंकार संयुक्तं कृत्वाग्रामप्रदक्षिणम् ॥   ३७-३० ॥
जलाधिवासनं कुर्यात् कण्ठमात्रे जलेशुभे ।  
चतुष्पादसमायुक्ते वितानध्वज संयुते ॥   ३७-३१ ॥
दर्भमालासमायुक्ते प्रपायाञ्जलमध्यमे ।  
वस्त्रयुग्मपरिच्छन्नं दर्भैः पुष्पैश्च वेष्टितम् ॥   ३७-३२ ॥
पीठे वा फलकायां वा प्राक्च्छिरस्कं सुशाययेत् ।  
पञ्चरात्रं त्रिरात्रं वा चैकरात्रमथापि वा ॥   ३७-३३ ॥
ततो मण्डपसंस्कारं यथा विभवविस्तरम् ।  
पूर्वे वा दक्षिणे वापि पश्चिमे वाम मनोरमे ॥   ३७-३४ ॥
दशभादशहस्तं वा षोडश स्तंभसंयुतम् ।  
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥   ३७-३५ ॥
दर्भमालासमायुक्तं पुष्पमालावलंबितम् ।  
वितानोपरि सच्छन्नमष्टदिग्ध्वजलंबितम् ॥   ३७-३६ ॥
मङ्कलांकुर संयुक्तं मुक्तादामैर्विभूषितम् ।  
मण्डपेनवकोष्ठेतु मध्यभागे विशेषतः ॥   ३७-३७ ॥
उपवेदीं तु कर्तव्या तालोच्छ्रायासुविस्तृता ।  
आलयाभ्यन्तरे वेदीं कारयेत् सुदृढांशुभाम् ॥   ३७-३८ ॥
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ।  
अष्टदिक्षु च कुण्डानि कारयेत् सुप्रमाणतः ॥   ३७-३९ ॥
पूर्वे तु चतुरश्रन्तु वह्निपिप्पलपत्रवत् ।  
अर्धचन्द्रं तु याम्यायां नै-ऋत्यान्तु त्रिकोणकम् ॥   ३७-४० ॥
वृत्तन्तु वारुणे भागे षडश्रं वायुगोचरे ।  
पद्मञ्चैवोत्तरेभागे ऐशान्यामष्टकोणकम् ॥   ३७-४१ ॥
ईशान ऐन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।  
मण्डपस्योत्तरे भागे स्नानमण्डपमेव वा ॥   ३७-४२ ॥
स्नानवेदीन्तु तन्मध्ये त्रिद्व्येककरसम्मिताम् ।  
हस्तमात्रसमुत्सेधां सुसमां सुदृढां शिवाम् ॥   ३७-४३ ॥
त्रिमेखला समायुक्तां भूताब्ध्यग्न्यङ्गुलैर्मिताम् ।  
अथवाष्टाङ्गुला भद्रामेखलैका समन्विता ॥   ३७-४४ ॥ प्. १८८)
गोमयालेपनं कृत्वा शोषणं पावनं तथा ।  
ब्रह्मणान् भोजयित्वा तु वास्तुहोममतः परम् ॥   ३७-४५ ॥
पर्यग्निकरणं कृत्वा प्रासादं यागमण्डपम् ।  
पुण्याहं तत्र कर्तव्यं प्रोक्षयेत् पञ्चगव्यकैः ॥   ३७-४६ ॥
शयनं कल्पयेद्विद्वान् वेदिकोपरिशालिभिः ।  
अष्टद्रोणैस्तदर्धैर्वा तदर्धै स्तण्डिलैस्तथा ॥   ३७-४७ ॥
तन्मध्येऽष्टदलं पद्मं तण्डुलेन तु कारयेत् ।  
अण्डजाद्यैस्तु संकल्प्य यत्नतो पर्युपर्युतः ॥   ३७-४८ ॥
अलाभे चाण्डजादीनां वस्त्रैपञ्चभिरास्तरेत् ।  
तदूर्ध्वे नवशक्तिस्तु इच्छाज्ञानक्रिया अपि ॥   ३७-४९ ॥
गन्धपुष्पादिना पूज्यमङ्गलांकुर शोभितम् ।  
जलात् बिंबं समुत्थाप्य पञ्चगव्योषितं तथा ॥   ३७-५० ॥
एकरात्रं तु कर्तव्यमथवा स्नापयेत् तु वै ।  
स्नानवेद्यास्तु तन्मध्ये संस्थाप्य प्रतिमां ततः ॥   ३७-५१ ॥
अष्टमृत् सलिलेनैव स्नात्वाभ्यर्च्य हृदाबुधः ।  
घृतः शिरोर्पणं कृत्वा साक्षितः हेमदूर्वया ॥   ३७-५२ ॥
सौवर्णं रजतं वापि हृदयेन तु मन्त्रतः ।  
कौतुकं दक्षिणे हस्ते बन्धयेद्रक्षयान्वितम् ॥   ३७-५३ ॥
गन्धाद्यैश्चैव संपूज्य नीत्वा वैवेदिकोपरि ।  
पश्चिमाभिमुखं देवं संयजेद्धृदयेन तु ॥   ३७-५४ ॥
शयने शाययेद् देवं प्राक्च्छिरस्कं मुखोर्ध्वकम् ।  
ईश्वर प्रतिमाञ्चेतु श्क्तिञ्च सहवामतः ॥   ३७-५५ ॥
रत्नन्यासादिकर्माणि सहैवात्र समाचरेत् ।  
अन्यानि प्रतिमानिह युक्तायुक्तं सुबुद्धिमान् ॥   ३७-५६ ॥
उत्तराच्छादनं कृत्वा वस्त्रैर्दर्भैस्तु पुष्पकैः ।  
विद्येशकलशानष्टौ वज्राद्यस्त्रान् सहैमकान् ॥   ३७-५७ ॥
वस्त्रयुग्मपरिच्छन्नान् सकूर्चान् सापिधानकान् ।  
तत्तन्मन्त्रेण बिंबस्य परितोष्टसुदिक्षु च ॥   ३७-५८ ॥
संस्थाप्य बिंबशिरसच्छैशाने कुंभकेनकम् ।  
षोडशावृत संपूर्णं बिंबप्रभसमन्वितम् ॥   ३७-५९ ॥ प्. १८९)
त्रिसूत्रैर्वेष्टयित्वा तु सूत्रान् सूत्रान्तरं यवम् ।  
पञ्चरत्न समायुक्तं शुद्धांबुपरिपूरितम् ॥   ३७-६० ॥
सचूतपल्लवोपेतं सकूर्चं सापिधानकम् ।  
वस्त्रयुग्मेन संवेष्ट्य स्थण्डिलोपरि विन्यसेत् ॥   ३७-६१ ॥
विप्राणान्तु हितार्थन्तु यज्ञसूत्रञ्च सृक्स्रवम् ।  
क्षत्रियाणां हितार्थन्तु गजवाजिरथान् बुधः ॥   ३७-६२ ॥
तुलाञ्चमानपात्राणि वैश्यानान्तु हिताय वै ।  
शूद्राणान्तु हितार्थन्तु वृषलांगलसंयुतम् ॥   ३७-६३ ॥
कृत्वैतानि सुवर्णेन षडंगैस्तु विनिक्षिपेत् ।  
यद्रूपं प्रतिमं स्थाप्यं तत्तद्रूपस्य भावयेत् ॥   ३७-६४ ॥
कुंभमध्ये तु संस्थाप्य तस्य मूलमनुस्मरन् ।  
षड्विधं ध्यानमावाह्य तानि संकल्प्य तच्छिवे ॥   ३७-६५ ॥
पूर्वोक्तेनैव मार्गेण मन्त्रन्यासन्तु कारयेत् ।  
पूजयेत् गन्धपुष्पाद्यैर्हृदयेन विचक्षणः ॥   ३७-६६ ॥
वर्धनीं बीजमुख्येन तद्वत्संस्थाप्य वामके ।  
अभितश्चोपवेद्यान्तु संस्थाप्यकलशाष्टकान् ॥   ३७-६७ ॥
वस्त्रकूर्चाक्षतोपेतान् ससूत्रान् पल्लवान्वितान् ।  
हेमवज्रादिकोपेतान् लोकपालाधिदेवतान् ॥   ३७-६८ ॥
संपूज्य स्वस्वमन्त्रेण द्वारकुंभांस्तु विन्यसेत् ।  
अष्टमङ्गलरूपाणि वेदिकायास्तु बाह्यतः ॥   ३७-६९ ॥
संस्थाप्य स्वस्वनाम्नार्च्य ततो होमं समाचरेत् ।  
कृत्वा चाध्ययनं दिक्षु ऋग्यजुः सामधर्वकैः ॥   ३७-७० ॥
नवपञ्चत्रयं वापि एकाग्निरथवा पुनः ।  
प्राग्याम्येन्दुषु कुण्डेषु त्रेताग्निं सम्यगाचरेत् ॥   ३७-७१ ॥
सदाशिवेश्वरौ रुद्रः क्रमात् कुण्डाधिपाः स्मृताः ।  
त्रयोवैकाग्निके विद्वाञ्छिवाग्निं पूर्वतो हुनेत् ॥   ३७-७२ ॥
शिवाग्निं प्रथमं हुत्वा मूर्तिहोमं ततः परम् ।  
शिवाद्यवनिपर्यन्तं ध्यात्वा सर्वगतं प्रभुम् ॥   ३७-७३ ॥
तत्तद्रूपान् स्वमात्मानं स्मृत्वाग्निं संयजेत् बुधः ।  
आदित्यः पूर्वतोमूर्तिर्भव स्त्रिमूर्तिधारकः ॥   ३७-७४ ॥ प्. १९०)
आग्नेय्यामग्निमूर्तिस्तु धारक श्शर्व उच्यते ।  
मूर्तिधारः पशुपतिः पृथिवीमूर्तिदक्षिणे ॥   ३७-७५ ॥
आकाशे नै-ऋते मूर्तिरुद्रस्तन्मूर्तिधारकः ।  
आपोवरुणदिक्भागे रुद्रोनामसुधारकः ॥   ३७-७६ ॥
वायुर्वै वायुदिग्भागे भीमा वै मूर्तिधारकः ।  
उत्तरे सोममूर्तिस्तु महान्यै मूर्तिधारकः ॥   ३७-७७ ॥
मूर्तिधारस्तथेशस्तु आत्मानं मूर्तिरेव च ।  
एवं विधान तस्त्वष्टमूर्तयोमूर्तिधारकाः ॥   ३७-७८ ॥
प्रधानस्य शिवः प्रोक्तस्तत्तद् ध्यानपरायणः ।  
प्राग्वदग्निमुखं कृत्वा पश्चात् द्रव्यैस्तु होमयेत् ॥   ३७-७९ ॥
काष्ठाज्य समिदन्नादिलाजासक्तु तिलानि च ।  
यवसिद्धार्थ मुद्गानि मधुनैकादशानि च ॥   ३७-८० ॥
तूष्णीन्तदिन्धनं कृत्वा मूलेनैव घृताहुतिः ।  
समिधं बीजमुख्येन चरुसद्येन होमयेत् ॥   ३७-८१ ॥
लाजा हृदय मन्त्रेण सक्तुञ्च शिरसापुनः ।  
शिखया तु तिलं हुत्वा यवान्वैकवचेन तु ॥   ३७-८२ ॥
सिद्धार्थं बहुरूपेण मुद्गमस्त्रेण चैव हि ।  
नेत्रेण मधुहोतव्यं जुहुयाद् व्याहृतिं ततः ॥   ३७-८३ ॥
पलाशसमिधं पूर्वे आग्नेय्यास्तुवैकंकतम् ।  
वटं याम्ये तु विज्ञेयं अश्वत्थन्नि-ऋतौ तथा ॥   ३७-८४ ॥
प्लक्षन्तु वारुणे भागे चौदुंबरन्तु वायवे ।  
अर्का वै सौम्यदिक्भागे बिल्वमिशानगोचरे ॥   ३७-८५ ॥
इन्द्र ईशानयोर्मध्ये पलाशसमिधं भवेत् ।  
द्रव्यं प्रतिसहस्रं वा तदर्धं वार्धमेव वा ॥   ३७-८६ ॥
अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशती ।  
षोडशाहुतिकं वापि द्रव्यं प्रतिसमाचरेत् ॥   ३७-८७ ॥
ब्रह्माङ्गैरेव हुत्वा तु तत्तत्स्थाने च संस्पृशेत् ।  
तदन्ते व्याहृतिं हुत्वा निद्रां रात्रौ तु वर्जयेत् ॥   ३७-८८ ॥
प्रभाते विमले विद्वान् प्रतिष्ठालग्नपूर्वके ।  
आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः ॥   ३७-८९ ॥ प्. १९१)
हेमपुष्पोपवीतञ्च कुण्डलं कटकं तथा ।  
दासीं दासांश्च गाभूमिमाचार्याय प्रदापयेत् ॥   ३७-९० ॥
कन्यसं दशनिष्कञ्च द्विगुणं त्रिगुणं तथा ।  
दक्षिणां कन्यसादीनि देशिकस्य विधीयते ॥   ३७-९१ ॥
प्रत्येकं मूर्तिपान् पूज्यदेशिकस्याष्टभागतः ।  
दैववज्ञं वास्तुहोतारं मूर्तिपान् त्रिगुणेन वै ॥   ३७-९२ ॥
मूर्तिपस्य त्रिपादेन तद्ध्येतृंश्च पृथक् पृथक् ।  
तेषां हेमाङ्गुलीयञ्च वस्त्रयुग्मञ्च दापयेत् ॥   ३७-९३ ॥
भक्तानां परिचाराणां दापयित्वा स्वशक्तितः ।  
दीनान्ध कृपणानाञ्च अन्नपानादि दापयेत् ॥   ३७-९४ ॥
दद्यात् पूर्णाहुतिं सर्वैर्मन्त्रैर्वेदशतात्मना ।  
होमोपरीष्टतंत्रञ्च कुर्यात् सर्वे यथा क्रमत् ॥   ३७-९५ ॥
किञ्चित् पूर्वमुहूर्तस्य उत्थाप्यशयनाच्छिवम् ।  
संपूज्यगन्धपुष्पाद्यै श्शङ्खदुन्दुभिनिस्वनैः ॥   ३७-९६ ॥
सर्वालङ्कारसंयुक्तं मन्त्रन्यासमथारभेत् ।  
शिवकुंभं समुद्धृत्य वर्द्धनीन्तु शिवाग्रतः ॥   ३७-९७ ॥
विन्यस्त्वार्घ्यन्तु दत्वाथ सकलीकृतविग्रहः ।  
ध्यात्वा तद्रूपमग्न्यस्थं प्रतिमायां सुयोजयेत् ॥   ३७-९८ ॥
शक्तिं वै वामपार्श्वे तु विन्यसेत् बीजमूख्यकैः ।  
कुम्भात्तत्वं तथा बिंबे संयोज्याङ्गानि विन्यसेत् ॥   ३७-९९ ॥
शिवाख्योमाख्य विद्येश कुंभैरत्राभिषेचयेत् ।  
तदन्ते स्नपनं कृत्वा हविष्यन्तु महद्भवेत् ॥   ३७-१०० ॥
उत्सवन्तत्र कर्तव्यं प्रागुक्तविधिना ततः ।  
ईश्वर प्रतिमाण्येवमुत्सवार्थं प्रकीर्तितम् ॥   ३७-१०१ ॥
द्वादश प्रतिमा प्रोक्तास्तथा चोत्सवकर्मणि ।  
देशकाल स्वरूपान्यत् समानं सर्वमेव हि ॥   ३७-१०२ ॥
अर्चनादि क्रमान् सर्वान् शिववत् कल्पयेत् क्रमात् ।  
सर्वेषामन्य देवानां तत्र तद्विधिचोदितम् ॥   ३७-१०३ ॥ प्. १९२)
तथा स्वरूपमेवं स्यात् स्वस्वनामादिमन्त्रतः ।  
सर्वेषां स्थापनान्ते तु स्नपनञ्चोत्सवं कुरु ॥   ३७-१०४ ॥
सकलस्थापनं प्रोक्तं तेषां संप्रोक्षणं श्रुणु ।  
वेदिकायां शिवोमाख्य विद्येशकलशान् बुधः ॥   ३७-१०५ ॥
विन्यसेदुपवेद्यान्तु लोकपालाख्य कुंभकान् ।  
वस्त्राणि हेमरूपाणि प्रक्षिपेत् पूर्ववत् सुधीः ॥   ३७-१०६ ॥
रत्नादिशयनान्तञ्च वितानैर्बिंबकर्मणि ।  
वस्त्रैराच्छाद्य तत्बिंबं होमं पूर्ववदाचरेत् ॥   ३७-१०७ ॥
स्नपनं वायुदिक्भागे अन्यत्सर्वं समानकम् ।  
योगोपयोगद्रव्याणि आचार्यायप्रदापयेत् ॥   ३७-१०८ ॥
सकलस्थापनं ह्येवं शक्तिसंस्थापनं श्रुणु ।  
इति सकल प्रतिष्ठाविधिपटलस्सप्तत्रिंशत्तमः

No comments:

Post a Comment