Sunday, January 6, 2019

कृत्तिकादीपविधि पटलः

अथ कृत्तिकादीपविधि पटलः
अथातः संप्रवक्ष्यामि कृत्तिकादीपलक्षणम् ।  
कार्तिके कृत्तिकामासे दीपकर्मसमाचरेत् ॥   १८-१ ॥
देवालयमलङ्कृत्वा दीपसाधन सङ्ग्रहम् ।  
स्नपनन्तत्र कुर्वीत यजमानेच्छयान्वितम् ॥   १८-२ ॥
प्रासादाग्रस्य परितच्छाष्टदिक्षुविशेषतः ।  
कूटागाराणि कृत्वा तु चतुर्गात्रान्वितानि वै ॥   १८-३ ॥ प्. ८९)
कूटबन्धेषु सर्वत्र मृदं विन्यस्य तत्र वै ।  
दीपानिविन्यसेत् तेषु दीपस्तंभांस्तु विन्यसेत् ॥   १८-४ ॥
खदिरन्नालिकेरं वा पात्रमानं प्रकीर्तितम् ।  
घृतं पात्रे समानीय शोधितं तैलमेव वा ॥   १८-५ ॥
कार्पासबीजसंयुक्तं वाससच्छिन्नसंयुतम् ।  
घृतमध्येसु विन्यस्य स्तंभमूर्ध्निसुदीपयेत् ॥   १८-६ ॥
प्रासादमिह सर्वत्र दीपमाल्यैरलङ्करोत् ।  
क्षुद्रनास्यां महानास्यां कुंभे चैव कपोतके ॥   १८-७ ॥
पालिका सुगुहा स्वत्र दीपयन्त्रैः सुदीपयेत् ।  
प्रासादमूर्ध्नि देशेषु मण्डपेगोपुरे तथा ॥   १८-८ ॥
प्राकारेषु विशेषेण दीपं सर्वत्र योजयेत् ।  
स्तंभेषु घटिका योज्यास्तेषु दीपसमावृतम् ॥   १८-९ ॥
अघोरास्त्रेण मन्त्रेण दीपदण्डेधिरोपयेत् ।  
उत्तमं कूटदीपं स्यान्मध्यमं स्तंभदीपकम् ॥   १८-१० ॥
दीपं बाहुल्या मात्रं यदधमं परिचक्षते ।  
भवानीं कारयेत् पश्चात् देवदेवं त्रिशूलिनम् ॥   १८-११ ॥
उत्सवं वा प्रकर्तव्यमेकाहं विधिवत् सुधीः ।  
केवले भवने नैव बल्यादि क्रममाचरेत् ॥   १८-१२ ॥
ग्रामं वा नगरादिं वा आलयं वा प्रदक्षिणम् ।  
दीपेन भूषयित्वा तु भक्तियुक्तानरोत्तमाः ॥   १८-१३ ॥
ईदृग्गुण विशेषाढ्यं ग्रामं कृत्वा प्रदक्षिणम् ।  
आलयं संप्रविश्याथ परिवेषक्रमञ्चरेत् ॥   १८-१४ ॥
प्रभूतहविषङ्कृत्वा देवदेवस्य भक्तितः ।  
स्तुत्यैरध्ययनैर्भक्तैर्वाद्यै नृत्तादिकैरपि ॥   १८-१५ ॥
परितोष्य च देवेशं क्रियां सम्यक् समाचरेत् ।  
कृत्तिका दीपमत्रोक्तं पूरकर्म ततः श्रुणु ॥   १८-१६ ॥

इति कृत्तिकादिपविधि पटलोष्टादशः ॥   १८ ॥

No comments:

Post a Comment