Sunday, January 6, 2019

पितृयज्ञविधिपटलः,सुप्रभेदागमः

पितृयज्ञविधिपटलः
अथातः संप्रवक्ष्यामि पितृयज्ञविधिक्रमम् ।  
दहनान्ते बलिङ्कृत्वा एकोद्दिष्टन्तदन्तिके ॥   १०-१ ॥
आश्रमाणां त्रयाणाञ्च बलिपिण्डोदक क्रिया ।  
कर्तव्यं द्वारवामे तु न्यस्त्वा चात्मशरावकम् ॥   १०-२ ॥
कूर्चं प्रादेशमात्रन्तु अश्ममध्ये विनिक्षिपेत् ।  
पितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥   १०-३ ॥
तस्य तत् गोत्रनाम्ना तु सर्वद्रव्यं हृदाबुधः ।  
प्रथमेह्नि बलिन्दत्वा चान्येष्वेवन्तु दापयेत् ॥   १०-४ ॥
तस्य प्रीतिकरं द्रव्यं दापयित्वा प्रयत्नतः ।  
पितृपूजा यदा कुर्यात् तस्य तुष्टिप्रदं सदा ॥   १०-५ ॥
द्वितीयेहनितन्त्रात्मा दाहकेन समन्वितः ।  
सपिण्डैस्सहगत्वा तु श्मशाने चाग्निके पुनः ॥   १०-६ ॥
घृतक्षुरसमायुक्तं शेषाङ्गं दहनञ्चरेत् ।  
सप्ताहे नवभाण्डन्तु अस्थिसंग्रहणं तथा ॥   १०-७ ॥
सक्तुलाजोदना पूपैश्चतुर्दिक्षु च दापयेत् ।  
अङ्गैरङ्गादिकन्धार्य तन्मन्त्रेणैव निक्षिपेत् ॥   १०-८ ॥
पुण्यनामा तु मतिमान् शुभार्थाय च देहिनाम् ।  
नवाहे वा पराह्णे तु शरावाश्मसुपूर्ववत् ॥   १०-९ ॥
दशरात्रमति क्रम्य सर्वान्तस्थान्विसर्जयेत् ।  
स्थापयित्वा जलान् सर्वान् गोमयेन तु लिप्य वै ॥   १०-१० ॥
पुण्याहं तत्र कुर्वीत ग्रहेऽस्मिं तदशेषतः ।  
एकादशाहे कर्तव्यमेकोद्दिष्टं विसर्जयेत् ॥   १०-११ ॥
कृतिकालमथारभ्य सुभक्षापेक्षकं विना ।  
ग्रहे वा पुरतो वापि प्रपां वै कारयेत् बुधः ॥   १०-१२ ॥
चतुरश्रे समेशुभ्रे सर्वालङ्कारसंयुते ।  
शैवतन्त्रविदस्सर्वान् तस्य मध्ये समावहेत् ॥   १०-१३ ॥ प्. २८४)
पाद्याचमनार्घ्यं दत्वा नम स्मृत्वा तु चाग्रतः ।  
ममेदं पितृयागन्तु सर्वशास्त्रार्थमस्तु वै ॥   १०-१४ ॥
अनुग्रह्णं त्विति ब्रूयादावर्तेका वटद्वयम् ।  
श्राद्धकर्म समारभ्य दक्षिणे तत्पदार्थिनः ॥   १०-१५ ॥
पदार्थिनो निमित्तञ्च विश्वेदेव पुरस्कृतान् ।  
शैवाचारवृतांश्चैव श्रोत्रियान् प्रियदर्शिनः ॥   १०-१६ ॥
संग्राह्यैतान् नमस्कृत्वा पादौ शौचं ततः कुरु ।  
कारयेच्चद्वयं पूर्वन्तयोर्दर्भान् परिस्तरेत् ॥   १०-१७ ॥
प्रक्षिप्याथ तिलं मध्ये तैलेनाभ्यञ्जनं ततः ।  
सर्वानभ्यञ्जनङ्कृत्वा स्नानं सर्वान् समाचरेत् ॥   १०-१८ ॥
देवाग्नि पितृयज्ञार्थं स्थण्डिलं त्रयमत्र वै ।  
उत्तरे देवदेवेशं मध्यमेऽग्नीं प्रकल्पयेत् ॥   १०-१९ ॥
दक्षिणे पितृपिण्डं च शूर्पाकारन्तु देशिकः ।  
कारयेद्व्यजनं भक्त्या शिवस्य विधिपूर्वकम् ॥   १०-२० ॥
मेध्येऽग्निं विधिवद्धुत्वा दक्षिणाग्निं परिसरेत् ।  
तद्वत् परिधयस्तत्र समिदाज्योदनैस्तिलैः ॥   १०-२१ ॥
हुतायना ममूलेन प्रत्येकन्तु शताहुतिः ।  
सहस्राक्षरमन्त्रेण होमङ्कृत्वा तु शक्तितः ॥   १०-२२ ॥
अघोरेण शतं हुत्वा स्वनाम्ना तु शताहुतिः ।  
निमित्तञ्च त्रयंभोज्यं विश्वौ देवौ प्रपूजयेत् ॥   १०-२३ ॥
गन्धाद्यैश्च समभ्यर्च्य वर्धनीञ्च सतण्डुलाम् ।  
वस्त्रं कांसं सुवर्णञ्च शयनं पादुकं तथा ॥   १०-२४ ॥
दक्षिणाञ्च यथा शक्त्या दापयेत् भक्तिसंयुतः ।  
तांबूलन्तु विशेषेण दत्वा वैकंप्रणम्य च ॥   १०-२५ ॥
दर्भाग्रैसुसमुद्वास्य पश्चात् पिण्डन्तु देशिकः ।  
शूर्पे सोदनदद्याच्यैर्मर्दयेत् सा पदंशकैः ॥   १०-२६ ॥
कदली पुष्पवत् पिण्डं दक्षिणाग्रं विशेषतः ।  
स्वाहान्तं प्रणवान्तं वा मन्त्रमेतदुदाहृतम् ॥   १०-२७ ॥ प्. २८५)
चतुर्थ्यन्तं हिते मध्ये तस्य नामसमन्वितम् ।  
तत्सूत्र गन्धपुष्पञ्च धूपदीपं विशेषतः ॥   १०-२८ ॥
तिलं दत्वोदकञ्चैव तांबूलमपि पार्श्वकाः ।  
ध्यात्वा परमसत्भावं शिवं तत्वैकतां बुधः ॥   १०-२९ ॥
पात्रे पिण्डं समुत्थाप्य ततो हंसन्नियोजयेत् ।  
शैवान् संभोज्ययत्नेन पिण्डं रात्रौ जलेक्षिपेत् ॥   १०-३० ॥
पित्रयज्ञविधिः प्रोक्तस्सपिण्डीकरणं श्रुणु

No comments:

Post a Comment