Sunday, January 6, 2019

पवित्रारोहण विधिपटलः,सुप्रभेदागमः

अथ पवित्रारोहण विधिपटलः
अथातः संप्रवक्ष्यामि पवित्रारोहणं श्रुणु ।  
सर्वपूजा समृद्ध्यर्थं वृतपूर्णार्थमेव च ॥   ७-१ ॥
सर्वकर्मसुहीनेषु पूर्णार्थं कारयेत् बुधः ।  
आलये देवमारभ्य सर्वसंपत्कराय च ॥   ७-२ ॥
शिवपूजाकरोकार्यः पवित्रारोहण क्रियाम् ।  
आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः ॥   ७-३ ॥
प्रोष्ठमासे स्वयुङ्मांसे कृष्णपक्षेऽथवा पुनः ।  
द्वितीयादि चतुर्थादि षष्ठ्यादि च विशेषतः ॥   ७-४ ॥
अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् ।  
अष्टम्यादि दशम्यादि द्वादशादी च वा बुधः ॥   ७-५ ॥
चतुर्दश्यान्तकं कार्यं पवित्रारोहण क्रियाम् ।  
सप्ताहञ्चैव पञ्चाहं त्रियाहं वापि कारयेत् ॥   ७-६ ॥
सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते ।  
आर्द्रायां रोहिणी युक्ते कारयेत् तत्पवित्रकम् ॥   ७-७ ॥
कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् ।  
स्नपनन्तु यथा शक्त्या शिवाग्निन्तु विशेषतः ॥   ७-८ ॥
विशेषपूजनं कृत्वा नमस्कृत्वा विशेषतः ।  
मया कृतानिदानानि द्रव्याणीह वृतानि च ॥   ७-९ ॥
अनया पूजया सर्वाः संपूर्णास्तु प्रसीदत ।  
एवं विज्ञाप्यतं शंभु नमस्कृत्वा तु भक्तितः ॥   ७-१० ॥
तत्भस्मदन्तकाष्ठानि तोयं सूत्रं समावहेत् ।  
नदिमृत् भस्मपूर्णे वा मलके वा परिग्रहम् ॥   ७-११ ॥
पूर्ववत् तस्य संग्राह्य पालाशं दन्तकाष्ठकम् ।  
अथवा याज्ञकै वृक्षैर्नव वा सप्तसंख्यया ॥   ७-१२ ॥
कनिष्ठांगुलिनाहन्तु द्वादशांगुलीदीर्घकम् ।  
वस्त्रपूतेन तोयेन संपूर्यनवमृत्घटम् ॥   ७-१३ ॥
द्वात्रिंशत् प्रस्थपूर्णं वा तदर्द्धं त्वर्धमेव वा ।  
सूत्रैः संवेष्टयित्वा तु वस्त्रैरावेष्ट्य यत्नतः ॥   ७-१४ ॥ प्. २७४)
पञ्चरत्नानि निक्षिप्य रत्नालाभे हिरण्यकम् ।  
सूत्रं प्रागेव संग्राह्य निर्मितं द्विजकन्यया ॥   ७-१५ ॥
यथा संभवसूत्रं वा शोधयेत्तोय भस्मना ।  
तत्सूत्रं द्विगुणं प्रोक्तं तदेव द्विगुणं भवेत् ॥   ७-१६ ॥
नवसंख्या तु यत्सूत्रं पवित्रं कनकसिद्धिदम् ।  
वामाद्या शक्तयस्तत्र नवसूत्राधि देवताः ॥   ७-१७ ॥
लिङ्गोत्सेध समायामं प्रासादे तु पवित्रकम् ।  
हस्तमात्रसमायामं पवित्रमिहशोभनम् ॥   ७-१८ ॥
सूत्रैर्विवर्धयेद्विद्वान् नवधा तु पवित्रकम् ।  
नवषोडशविंशद्भिरधमत्रयमेव च ॥   ७-१९ ॥
पञ्चविंशच्च द्वात्रिंशत् षट्त्रिंशे मध्यमत्रयम् ।  
पञ्चाशत्सप्ततिश्चैव नवतिश्चोत्तमत्रयम् ॥   ७-२० ॥
एतेषान्तु यथा शक्त्या पवित्रं लक्षणान्वितम् ।  
प्रशान्तायेति मन्त्रेण ग्रन्धयित्वा पवित्रकम् ॥   ७-२१ ॥
तस्य मध्ये दशग्रन्धिं बध्वासूत्रेति देशिकः ।  
नवसप्ताष्टसूत्रैर्वा ग्रन्धिं कृत्वा विचक्षणः ॥   ७-२२ ॥
इन्द्रादिलोकपालाश्च ग्रन्धीनामधि देवताः ।  
आत्मार्थेप्येवमाख्यातं सूत्रसंग्रहणं क्रमे ॥   ७-२३ ॥
सकलानान्तु बिंबानां तदुत्सेधं प्रकीर्तितम् ।  
रात्राधिवासने प्रोक्तं पवित्राणि विशेषतः ॥   ७-२४ ॥
निर्दिष्टदिवसे सुद्ध पवित्राण्यधिदेवताः ।  
प्राङ्मुखे मण्डपे रम्ये वितानाद्युपशोभितम् ॥   ७-२५ ॥
मण्डले वर्तयेत् तस्या मध्ये पूर्वोक्तमार्गतः ।  
पूजाविद्ध्युक्तमार्गेण तस्मिन्न्यस्यात् सदाशिवम् ॥   ७-२६ ॥
हविर्निवेदनं कृत्वा फलभक्ष्यान्यनेकधा ।  
तस्याग्रे तु पवित्राणि तद्रात्रौ चाधिवासयेत् ॥   ७-२७ ॥
पवित्राणां तथाग्रे तु कुण्डे वा स्थण्डिलेऽथवा ।  
शिवाग्निं पूर्ववत् कृत्वा समिदाज्यां न संयुतम् ॥   ७-२८ ॥
तत्पवित्रविशुद्ध्यर्द्धं तद्रात्रौ चाधिवासयेत् ।  
शालितण्डुलपुष्पाद्यै स्थण्डिलञ्चतुरश्रकम् ॥   ७-२९ ॥ प्. २७५)
संस्तिर्योपरिवस्त्रेण गन्धपुष्पादिभिस्सह ।  
वस्त्रोपरि पवित्राणि संस्थाप्याभ्यर्च्य बुद्धिमान् ॥   ७-३० ॥
वस्त्रौराच्छाद्य शिरसा धूपयेद्धृदयेन तु ।  
भस्मदक्षिनतः शुद्धं मृच्चूर्णं पश्चिमे दिशि ॥   ७-३१ ॥
सोमे संस्थाप्यतोयन्तु दन्तकाष्ठानि पूर्वके ।  
एतानि गन्धपुष्पाद्यैरर्चयेद्धृदयेन तु ॥   ७-३२ ॥
उत्तराच्छाद्नं कृत्वा दर्भैरुपरिदेशिकः ।  
तत्र संपूज्य देवेशं गन्धपुष्पस्रगादिभिः ॥   ७-३३ ॥
गन्धैराच्छाद्यविधिवत् पुष्पैराच्छाद्ययत्नतः ।  
दर्भैराच्छाद्य पश्चात् तु सूत्रैरावेष्ट्य बुद्धिमान् ॥   ७-३४ ॥
शिवमारोपयेद् रात्रौ पवित्रं पिण्डिकान्वितम् ।  
धूपदीपसमायुक्तं संपूज्य हृदयेन तु ॥   ७-३५ ॥
हुत्वातेऽग्निं समाराध्य पवित्रं लिङ्गवर्ततः ।  
प्रभूतञ्चैव नैवेद्यं पञ्चवर्णे विशेषतः ॥   ७-३६ ॥
शिवाग्नौ मूलमन्त्रेण शतं हुत्वा विचक्षणः ।  
द्रव्यांस्तु हृदये नैव होतव्यं व्याहृतिं ततः ॥   ७-३७ ॥
नृत्तगेय समायुक्तं रात्रौ निद्रां विवर्जयेत् ।  
प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः ॥   ७-३८ ॥
पर्यूषितानि पुष्पाणि पवित्राणि विसर्जयेत् ।  
पूजनं पूर्ववत् कृत्वा स्नपनान्ते विशेषतः ॥   ७-३९ ॥
मृच्चूर्णलेपनं पूर्वं भस्मनालेपनं ततः ।  
दन्तकाष्ठैश्च दन्तानि धावयेद् देशिकोत्तमः ॥   ७-४० ॥
पूर्णकुंभोदकैः स्नानं कृत्वा गन्धादिभिः पुनः ।  
वस्त्रैराभरणैश्चैव मूलमन्त्रेण देशिकः ॥   ७-४१ ॥
संपूज्य देवदेवेशं नृत्तगेय समन्वितम् ।  
सदाशिवमनुस्मृत्य मूलमन्त्रं समुच्चरेत् ॥   ७-४२ ॥
पवित्रारोहणं कृत्वा देवेशं पिण्डिकान्वितम् ।  
मण्डलस्थं शिवं यष्ट्वा गन्धाद्यैरनुपूर्वशः ॥   ७-४३ ॥
सहस्राक्षरमन्त्रेण हुत्वातेऽग्निं समर्प्य वै ।  
पवित्रं वह्निमारोप्य परिषेषमथाचरेत् ॥   ७-४४ ॥ प्. २७६)
पञ्चवरणदेवानां पवित्रं हृदयेन तु ।  
अन्येषाञ्चैव देवानां दापयेत् तु पवित्रकम् ॥   ७-४५ ॥
कर्तुश्च देशिकस्यैव तयोः पत्न्याश्च देशिकः ।  
शिष्याणां परिचाराणां दत्वा वै तत्पवित्रकम् ॥   ७-४६ ॥
गन्धपुष्पैस्तु संपूज्य धूपदीपैर्विशेषतः ।  
प्रभूतहविषं पश्चात् पायसादीनि दापयेत् ॥   ७-४७ ॥
होमन्तथैव कर्तव्यमाद्यन्तं मुनिभोजनम् ।  
जनानां सर्वदानानि दत्वा तत्र यथार्हकम् ॥   ७-४८ ॥
वस्त्रैराभरणाश्चाद्यैराचार्यं पूजयेत् ततः ।  
यतीनां शुद्धशैवानामन्यान्महेश्वरानपि ॥   ७-४९ ॥
विशेषभोजनं दानं कृत्वा तत्र स्वशक्तितः ।  
संश्राव्यसमवान् पश्चाद् देवदेवस्य चाग्रतः ॥   ७-५० ॥
एतानि वृतदानानि संपूर्णानि प्रसीदतः ।  
एवं विज्ञापयेद्देवं समाप्तिर्नयनं तथा ॥   ७-५१ ॥
पाशजालानि संश्चिद्यमोक्षं तद्दातुमर्हसि ।  
प्रणम्यदण्डवत् भूमौ नमस्कृत्वा विशेषतः ॥   ७-५२ ॥
तस्मादारभ्य चाब्दान्तं षट्चतुर्मासमेव च ।  
तन्मासं तद्दिनं वापि नियमेन नयोद्धृतः ॥   ७-५३ ॥
नियमेष्वर्चयेद् धीमान् लिङ्गोक्तमवदारयेत् ।  
ततस्त्यक्त्वा तु निर्माल्यं स्नात्वा पूजां समाचरेत् ॥   ७-५४ ॥
रोपयेत् तत्पवित्रन्तु माविभग्नं दिनेदिने ।  
नियमावृतसूत्रन्तु तदासूत्रावरोहणम् ॥   ७-५५ ॥
अरोहिणिपवित्राणि पुष्पाणि च विसर्जयेत् ।  
पूर्ववत् पूजनं कृत्वा प्रभूतहविषं ततः ॥   ७-५६ ॥
यागोप योगद्रव्याणि ह्याचार्याय प्रदापयेत् ।  
पवित्रारोहणं प्रोक्तं हिरण्यगर्भकन्तुलाम् ॥   ७-५७ ॥
इति पवित्रारोहणविधि पटलस्सप्तमः

No comments:

Post a Comment