Sunday, January 6, 2019

लिङ्गप्रतिष्ठाविधिपटलः,सुप्रभेदागमः

अथ लिङ्गप्रतिष्ठाविधिपटलः
अथातः संप्रवक्ष्यामि लिङ्गसंस्थापनं परम् ।  
सर्वसिद्धिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥   ३६-१ ॥
लिङ्गसंस्थापनादन्यत् फलपाकं न विद्यते ।  
तस्मात् सर्वप्रयत्नेन लिङ्गसंस्थापने यतिः ॥   ३६-२ ॥
धामाधिष्ठानपर्यन्ते द्वारबन्धस्य पूर्वके ।  
मूर्ध्वेऽष्टकायां पूर्वे वा तलान्तेष्वथवा (-धवा) पुनः ॥   ३६-३ ॥ प्. १७५)
धामाङ्गानां समाप्तौ वा लिङ्गं सस्थापयेत् सुधी ।  
सुनक्षत्रे तिथौवारेसु योगेसुमुहूर्तके ॥   ३६-४ ॥
तत्पूर्वे वाङ्कुरं कृत्वा पञ्चसप्तनवाहके ।  
अङ्कुरादि प्रतिष्ठान्तमादिशैवेन कारयेत् ॥   ३६-५ ॥
कृत्वा कर्मकुटौ देशे लिङ्गेसूक्ष्माणि शिल्पिभिः ।  
शाणाभिर्घर्षयित्वा तु लिङ्गं पीथसमायुतम् ॥   ३६-६ ॥
पीठे तु प्रतिलिङ्गञ्च यथा युक्त्या तु योजयेत् ।  
कृत्वा तु लक्षणोद्धार * * * * * मारभेत् ॥   ३६-७ ॥
प्रासादस्याग्रतः कुर्यान्मण्डपं नातिदूरतः ।  
अथवा दक्षिणे भागे सर्वालङ्कारसंयुतम् ॥   ३६-८ ॥
मध्यमे स्थण्डिलङ्कृत्वा तत्र लिङ्गन्तु विन्यसेत् ।  
सुवर्णलिङ्गं संग्राह्य हृदागैरिकया लिखेत् ॥   ३६-९ ॥
स्थूलरेखान्ततः कृत्वा शिल्पिना विधिचोदितम् ।  
पूजाभागन्ततः कृत्वा षोडशांशं समंबुधः ॥   ३६-१० ॥
त्यक्त्वोर्ध्वे तु चतुर्भागं भागेन मुकुलं भवेत् ।  
त्रिभागैकं भवेदग्रं तन्मानं मूलविस्तृतः ॥   ३६-११ ॥
तन्मानमूलं तत् प्रोक्तं त्यक्त्वाधस्ताद्वियंशकम् ।  
रेखाद्वयन्तु नालं स्यात् तरोरर्धां शकान्तकः ॥   ३६-१२ ॥
पार्श्वे रुद्रौ समालिख्य मुकुलाद्याब्धिकान्तकम् ।  
तालान्तरत्रियंशेन तन्मूलादनुपूर्वशः ॥   ३६-१३ ॥
विभागोर्ध्वे तु परितः सूत्रौ पृष्ठे तु बन्धयेत् ।  
यवं वा पियवार्धं वा सूत्रनिम्नं विधीयते ॥   ३६-१४ ॥
सूत्राग्रे तु मुखं प्रोक्तं सुत्रसन्धौ तु पृष्ठकम् ।  
सूत्रपार्श्वन्तु तत्पार्श्वन्तमूलन्तस्य पद्मकम् ॥   ३६-१५ ॥
स्थापकः स्थपतिं पूज्य पश्चाच्छुद्धिं समाचरेत् ।  
अष्टमृत् पञ्चगव्यैश्च शुद्धतोयैर्विचक्षणः ॥   ३६-१६ ॥
ग्रामं प्रदक्षिणङ्कृत्वा देशिकः शिल्पिसंयुतम् ।  
कणमात्रे जलेशुद्धे प्रपाङ्कृत्वा विचक्षणः ॥   ३६-१७ ॥
वितान ध्वजमाल्यादि दर्भमालाभिरावृतम् ।  
वस्त्रैरावेष्टयेल्लिङ्गं दर्भैरावेष्ट्य यत्नतः ॥   ३६-१८ ॥ प्.१७६)
फलकायान्तु पीठे वा प्राक्च्छिरस्कन्तु शाययेत् ।  
ऊर्ध्वसूत्रं यथा कृत्वा पीठन्तत् पार्श्वयोस्ततः ॥   ३६-१९ ॥
कलशानष्ट संस्थाप्य रक्षार्थं परितस्तदा ।  
लोकपालाधिदैवत्यान् सकूर्चान्वस्त्र वेष्टितान् ॥   ३६-२० ॥
पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा ।  
पञ्चगव्ये तु तल्लिङ्गमेकरात्रोषितं तथा ॥   ३६-२१ ॥
अथवा स्नापयेत् गव्यैराढकैस्तु पृथक् पृथक् ।  
आलयस्याग्रतो भागे मण्डपञ्चतुरश्रकम् ॥   ३६-२२ ॥
दशद्वादशहस्तं वा त्रयोदशकरं तु वा ।  
दशपञ्चकरं वापि विंशद्धस्तमथापि वा ॥   ३६-२३ ॥
षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।  
चतुस्तोरणसंयुक्तं दर्भमालासमावृतम् ॥   ३६-२४ ॥
वितानद्ध्वजसंकीर्णं पुष्पमालावलंबितम् ।  
नानावस्त्रैरलङ्कृत्य नानालङ्कारसंयुतम् ॥   ३६-२५ ॥
तन्मध्ये वेदिकां कुर्यात्तत्रिभागैकविस्तृतम् ।  
हस्तमानसमुत्सेधं दर्पणोदरसन्निभम् ॥   ३६-२६ ॥
तस्यैव परित कृत्वा कुण्डानि च विधानतः ।  
पूर्वे तु चतुरश्रन्तु याम्ये चैवार्धचन्द्रवत् ॥   ३६-२७ ॥
पश्चिमे वृत्तकुण्डन्तु उत्तरे पद्ममेव च ।  
योन्याकारं तथाग्नेय्यां त्रिकोणञ्चैव नै-ऋते ॥   ३६-२८ ॥
षट्कोणं वायुदिग्भागे ऐशान्यामष्टकोणकम् ।  
ऐशान इन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ॥   ३६-२९ ॥
विस्तारे नवहोमस्यात् संक्षेपे पञ्चहोमकम् ।  
पञ्चाग्निच्छेन्महाशासु मूर्तिरीशे शिवाग्निकम् ॥   ३६-३० ॥
गोमया लेपनङ्कृत्वा पिष्टचूर्णैरलंकृतम् ।  
तस्यैवोत्तर पार्श्वे तु कर्तव्यं स्नानमण्डपम् ॥   ३६-३१ ॥
सप्ताष्टनवहस्तैर्वा कृत्वालङ्कृत्य पूर्ववत् ।  
स्नानवेदिन्तु तन्मध्ये स्वभ्रं सम्यक् तथोत्तरे ॥   ३६-३२ ॥
चतुरश्रं समङ्कृत्वा चतुस्त्रिनवहस्तकम् ।  
त्रिमेखलसमायुक्तमेकतालसमुन्नतम् ॥   ३६-३३ ॥ प्. १७७)
चतुस्त्रिद्व्यङ्गुलन्तारमथवा चैकमेखलम् ।  
उत्तरे जलमार्गञ्च मण्डपात् बाह्यनिर्गमम् ॥   ३६-३४ ॥
प्रासादे मण्डपे चैव ब्राह्मणान् भोजयेत् क्रमात् ।  
शिवव्रतधरांश्शुद्धान् शिवेभक्तिसमन्वितान् ॥   ३६-३५ ॥
ब्राह्मणोच्छिष्टमुद्वास्य गोमयालेपने कृते ।  
पुण्याहं वाचयित्वा तु ब्रह्मघोषसमावृतम् ॥   ३६-३६ ॥
प्रासादेवास्तु होमन्तु पूर्वोक्तविधिनाबुधाः ।  
दर्भैः पलाशपत्रैश्च शमीपिप्पलबिल्वकैः ॥   ३६-३७ ॥
पर्यग्निकरणं कृत्वा प्रासादमण्डपं क्रमात् ।  
संप्रोक्ष्य शिवमन्त्रेण पञ्चगव्यकुशोदकैः ॥   ३६-३८ ॥
शयनं कल्पयेद्विद्वान् शुद्धशालियवैस्सह ।  
अष्टद्रोणमयं शालि तदर्धन्तण्डुलं तथा ॥   ३६-३९ ॥
तण्डुलार्धं तिलं प्रोक्तमब्जमालिख्यचार्चयेत् ।  
दर्भैरुपरिसंस्तीर्य पुष्पैर्लाजसमायुतम् ॥   ३६-४० ॥
सदशाहत वस्त्रैश्च अण्डजादीनि कल्पयेत् ।  
अण्डजं मुण्डजञ्चैव रोमजं वामजं तथा ॥   ३६-४१ ॥
चर्मजं शयनं पञ्चकल्पयेत् कल्पवित्तमः ।  
अण्डजञ्चेति जानीयात् पक्षिणां पिञ्छसंभवम् ॥   ३६-४२ ॥
कार्पासादि कृतं यत्तु मुण्डजञ्चेति तत्स्मृतम् ।  
आविकादि मृगाणान्तु रोमजं रोमजं भवेत् ॥   ३६-४३ ॥
कौशेयं वामजं प्रोक्तं सिंहव्याघ्रेण चर्मजम् ।  
चर्मजन्तु विजानीयादलाभे सतिबुद्धिमान् ॥   ३६-४४ ॥
पञ्चवक्त्रेण संभाव्य स्थण्डिलोपरियत्नतः ।  
पूर्वोक्त लक्षणैर्युक्तं त्वादिशैव कुलोद्भवः ॥   ३६-४५ ॥
शैवतन्त्रं विधानज्ञस्समयाचारपालकः ।  
सुस्नात्वाचम्यविधिवत् भस्मस्नानमनन्तरम् ॥   ३६-४६ ॥
सर्वाभरणसंयुक्तः सूक्ष्मवस्त्रधरस्तथा ।  
शुक्लमाल्यानुलेपश्च शुक्लोष्णीषः सुवस्त्रभृत् ॥   ३६-४७ ॥
ईदृक् भूतः शिवश्वेतस्सर्वकर्मसमाचरेत् ।  
चतुरश्रावसुवृत्ता वातजापट्टिका स्मृताः ॥   ३६-४८ ॥ प्. १७८)
पट्टिकावेदिका मध्ये स्थापयेन्मन्त्रवित्तमः ।  
पञ्चगव्योषितं लिङ्गं शुद्धिं कृत्वा पुनः पुनः ॥   ३६-४९ ॥
दर्भमूले भदन्ताग्रे वराहस्य तु कर्षणे ।  
वल्मीके वृषङ्गाग्रे नद्यां वै पर्वते तथा ॥   ३६-५० ॥
समुद्रे च समासेन मृदं ग्राह्यविचक्षणः ।  
अष्टमृत् सलिले नैव स्नानन्तत्र समाचरेत् ॥   ३६-५१ ॥
व्योमव्यापि सहस्रेण स्नात्वाद्भिस्तु पुनः पुनः ।  
पञ्चगव्येन संस्नाप्य गन्धपुष्पादिनार्चयेत् ॥   ३६-५२ ॥
मधुक्षीर घृताश्चैव सहिरण्यं सपुष्पकम् ।  
सौवर्णं रजतन्ताम्रमथवा काम्समेव वा ॥   ३६-५३ ॥
प्रत्येकं प्रस्थसंपूर्णं कृत्वा प्रात्रत्रये बुधः ।  
तैर्द्रव्यैर्बीजमन्त्रेण हेमसूच्या तु लेखयेत् ॥   ३६-५४ ॥
बध्वा प्रतिसरं पश्चात् स्वस्तिपुण्याह घोषणैः ।  
सौवर्णं राजतं वापि क्षौमं कार्पासजन्तु वा ॥   ३६-५५ ॥
लिङ्गमध्ये तु तां बध्वा पूजांशेन शिवेन वै ।  
शयने शाययेल्लिङ्गं प्राक्च्छिरच्छोर्ध्वक्त्रकम् ॥   ३६-५६ ॥
उत्तराच्छादनं वस्त्रैर्दर्भैश्चैव परिस्तरेत् ।  
हृदा सुगन्धपुष्पाद्यैः पूजयित्वा समाहिताः ॥   ३६-५७ ॥
पिण्डिकामधिवास्यैव लिङ्गवल्लिङ्गमूलतः ।  
दिक्षुतोरणकुम्भानि लोकपालाधिपानि तु ॥   ३६-५८ ॥
सकूर्चान् सापिधानांश्च वस्त्रयुग्मसमावृतान् ।  
मङ्गलाङ्कुरसंयुक्तान् स्थापयेत् तु समं ततः ॥   ३६-५९ ॥
प्रधानकुम्भमादाय द्वात्रिंशत् सप्तपूरितम् ।  
बिंब प्रभा समोपेतं तदर्धं वर्धनीं तथा ॥   ३६-६० ॥
सूत्रैरावेष्टयित्वा तु एकसूत्रे तु दोषकृत् ।  
त्रिसूत्रं शान्तिकं प्रोक्तं यवमानान्तरं स्मृतम् ॥   ३६-६१ ॥
सूत्रान् सूत्रान्तरं तत्र गन्धतोयैः सुपूरितम् ।  
वस्त्रयुग्मेन संवेष्ट्य सकूर्चं सापिधानकम् ॥   ३६-६२ ॥
चूतपल्लव पुष्पैश्च वितानोपरिशोभितम् ।  
पञ्चरत्नन्तु कुम्भे च वर्धन्यां हेमसंयुतम् ॥   ३६-६३ ॥ प्. १७९)
ब्राह्मणानां हितार्थन्तु सृक्स्रुवञ्च कमण्डदॄम् ।  
क्षत्रियाणां हितार्थन्तु गजाश्वरथ सैनिकान् ॥   ३६-६४ ॥
वैश्यानान्तु तुला प्रोक्तं शूद्राणां युगलाङ्गलौ ।  
एतानि विन्यसेद् विद्वान् वर्धन्यां शिवकुम्भके ॥   ३६-६५ ॥
तरुणालय पूर्वे तु स्थापयेत् स्थण्डिलोपरि ।  
बाललिङ्गगतं देवं कुम्भे विन्यस्य बुद्धिमान् ॥   ३६-६६ ॥
तस्य पीठगतां देवीं वर्धन्यान्तु समावहेत् ।  
विद्येश्वराधिपानष्टौ वस्त्रहेमास्त्रसंयुतान् ॥   ३६-६७ ॥
कूर्चाक्षतवितानास्यान् फलपल्लवशोभितान् ।  
शिवकुम्भस्य परितः संस्थाप्यकलशान् बुधः ॥   ३६-६८ ॥
विद्येश्वरान् परीवारान् द्वारपालादिदेवताः ।  
तत्तत् कुम्भे समाहूय तत्तन्मन्त्रेण मन्त्रवित् ॥   ३६-६९ ॥
रात्रौ होमन्तु कर्तव्यं सर्वमन्त्रैः पृथक् पृथक् ।  
तरुणं लिङ्गमुत्थाप्य शैवा लौघे जले क्षिपेत् ॥   ३६-७० ॥
दारुजञ्चाग्निनादग्धमथवाप्सु विनिक्षिपेत् ।  
शिवशक्तिञ्च विच्छेद्ये शाच्छिरोधार्य यत्नतः ॥   ३६-७१ ॥
पिञ्छचामरसंयुक्तं छत्रध्वजवितानकैः ।  
कुर्याच्छब्दं महाघोषैर्नृत्तगेय समायुतैः ॥   ३६-७२ ॥
प्रदक्षिणं विमानन्तु कृत्वा वर्धनिधारयेत् ।  
वेदिकायामथैशाने स्थापयेत् स्थण्डिलोपरि ॥   ३६-७३ ॥
शिवं ब्रह्माङ्गविद्याङ्ग विद्येश्वरगणेश्वरान् ।  
लोकपालास्त्रसंयुक्तान् समन्त्रैरेव पूजयेत् ॥   ३६-७४ ॥
गेयनृत्तसमायुक्तं वाद्यध्वनिसमायुतम् ।  
ऋग्यजुः सामाधर्वांश्च पूर्वाद्यध्ययनं तथा ॥   ३६-७५ ॥
जपस्तोत्र समायुक्तं ततो होमं समाचरेत् ।  
पूर्वोक्त विधिनाहुत्वा कुण्डेष्वेतेषु बुद्धिमान् ॥   ३६-७६ ॥
सर्वद्रव्यं समानं स्यात् समिधस्तु पृथक् श्रुणु ।  
शमीद्ध्मं पूर्वदिग्भागे आग्नेय्यान्तु वटं तथा ॥   ३६-७७ ॥
याम्ये वै कंकतञ्चैव प्लक्षं नै-ऋतिगोचरे ।  
अश्वत्थं वारुणे भागे औदुंबरमथानिले ॥   ३६-७८ ॥ प्. १८०)
बिल्वं वै सौम्यदिग्भागे ह्यर्कमीशानगोचरे ।  
एवं सर्वाग्निकुण्डानां शिवाग्नेस्तु पलाशकम् ॥   ३६-७९ ॥
विद्याङ्गैश्च शिवाङ्गैश्च हुत्वालिङ्गन्तु संस्पृशेत् ।  
प्रत्येकं तु शतं साज्यं स्पर्शाहुतिमथाचरेत् ॥   ३६-८० ॥
शिवोहमिति संभाव्य हुत्वायत्नाच्छिवात्मिकम् ।  
आकाशो वायुरग्निश्च जलभूमिंदुरेव च ॥   ३६-८१ ॥
सूर्यात्ममूर्तयश्चाष्टौ भवादिमूर्तिधारकाः ।  
भवः शर्वः पशुपति रुग्रोरुद्रस्तु भीमतः ॥   ३६-८२ ॥
महानीशश्च विख्यातो मूर्तिधाराः प्रकीर्तिताः ।  
कुण्डेष्वग्निं प्रतिष्ठान्तं संरक्ष्येन्धनपूर्वकैः ॥   ३६-८३ ॥
प्रभाते सुमुहूर्ते तु रत्नन्यासं समारभेत् ।  
एकविंशतिभिर्भागैर्द्वारतारं विभज्य वै ॥   ३६-८४ ॥
मध्यमांशं षडंशन्तु सविभज्य द्विभागिकम् ।  
वामे व्यपोह्य यत् सूत्रं ब्रह्मसूत्रमिति स्मृतम् ॥   ३६-८५ ॥
तन्मध्ये स्थापयेल्लिङ्गं तन्मध्ये स्थापयेच्छिवम् ।  
अन्यथा स्थापिते लिङ्गे नृपराष्ट्राहितावहम् ॥   ३६-८६ ॥
आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् ।  
न्यसेत् ब्रह्मशिलामूर्ध्नि नन्द्यावर्तशिलान्विताम् ॥   ३६-८७ ॥
स्थलं सम्यक् प्रकुर्वीत स्नेहद्रव्यान्वितं दृढम् ।  
माणिक्कञ्चैव वैडूर्यं निलं मरकतं तथा ॥   ३६-८८ ॥
मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ।  
एतानि नवरन्तानि मध्यमादिविनिक्षिपेत् ॥   ३६-८९ ॥
यवनीवारमुद्गाञ्च तिलं वै सर्षपं तथा ।  
शालिप्रियङ्गुश्यामाश्च कुदॄत्थो नवबीजकम् ॥   ३६-९० ॥
हरितालं तथा श्यामं चन्दनञ्चमनः शिलाम् ।  
सौराष्ट्रं पारतं सीसं गैरिकं हेममाक्षिकम् ॥   ३६-९१ ॥
एवं स्मृत्वा क्ष्पेद्विद्वान् प्राणधात्विंद्रियादिके ।  
रत्नानि प्राणसंज्ञानि सुबीजानींद्रियाणि च ॥   ३६-९२ ॥
धातूनिधातवः प्रोक्ता बीजमुख्येन विन्यसेत् ।  
गन्धपुष्पादिनाभ्यर्च्य नन्द्यावर्तशिलां न्यसेत् ॥   ३६-९३ ॥ प्. १८१)
शयनाल्लिङ्गमुत्थाप्य त्यक्त्वा पर्युषितानि च ।  
अर्घ्यं दत्वा यथा न्यायं हृदयेन स पुष्पकम् ॥   ३६-९४ ॥
पश्चिमाभिमुखं कृत्वा लिङ्गं वै तु हृदा बुधः ।  
आचार्यमूर्तिपांश्चैव अध्ये तॄन् परिचारकान् ॥   ३६-९५ ॥
दैवज्ञं मन्त्रजप्तृंश्च महेः पूज्यो यथार्हकैः ।  
आचण्डालमथां नाद्यं कारयेच्छक्तितः क्रमात् ॥   ३६-९६ ॥
रथो परिस्थितं लिङ्गं प्रासादन्तु प्रदक्षिणम् ।  
आचार्योग्रन्तु संस्पृष्ट्वा मूर्तिपास्तु स्वकादिशम् ॥   ३६-९७ ॥
कर्तामुलन्तु संस्पृष्ट्वा चाग्रे वर्धनिधारया ।  
कृत्वा प्रदक्षिणं देवं स्थित्वाद्वारसमीपके ॥   ३६-९८ ॥
गन्धपुष्पादिनाभ्यर्च्य अर्घ्यं दत्वा हृदाबुधाः ।  
ततः प्रवेशयेल्लिङ्गं गर्भगर्ते सुखं यथा ॥   ३६-९९ ॥
सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्विते ।  
ध्यात्वा सदाशिवं देवं मूलमन्त्रमनुस्मरन् ॥   ३६-१०० ॥
लिङ्गं संस्थापयेत् तत्र किञ्चिदीशानमाश्रितम् ।  
नन्द्यावर्तशिलाभिस्तु बध्वापीठन्तु योजयेत् ॥   ३६-१०१ ॥
स्वयोनिं पीठमुख्यन्तु अवा चैवाष्टकं दृढम् ।  
स्थपतौ बुद्धिमात्रेण स्थापकस्तु समाचरेत् ॥   ३६-१०२ ॥
अष्टबन्धं ततः कृत्वा जतुगुल्गुदॄ सिद्धियुक् ।  
सर्जञ्च स्फटिकञ्चैव शर्करा कुरु विन्दकम् ॥   ३६-१०३ ॥
तैलं वै चाष्टसंमिश्रं दग्ध्वाचक्कणवत् बुधः ।  
लिङ्गपीठान्तरे क्षिप्त्वा सुदृढञ्च समं ततः ॥   ३६-१०४ ॥
पूजांश षोडशांशैक विस्तारेण समं ततः ।  
तत्पादमुच्छ्रयं प्रोक्तमष्टबन्धमिदं मतम् ॥   ३६-१०५ ॥
लिङ्गपीठान्तरं स्निग्धं वज्रबन्धेन वा पुनः ।  
आचार्यस्तु पुनस्नात्वा मन्त्रसन्नद्धविग्रहः ॥   ३६-१०६ ॥
पुण्याहं वाचयित्वा तु स्नापयेत् पञ्चगव्यकैः ।  
गन्धपुष्पादिनापूज्य कल्पयित्वा तथा सनम् ॥   ३६-१०७ ॥
आवाह्याराध्यमन्त्रज्ञस्सकलीकरणं शिवम् ।  
मन्त्रसन्तर्पणं कृत्वा पूर्णाहुतिमथाचरेत् ॥   ३६-१०८ ॥ प्. १८२)
कुम्भपूजां विशेषेण कृत्वा विज्ञाप्यपूर्वकम् ।  
आचार्यं पूजयेत् तत्र यथा विभवसंयुतम् ॥   ३६-१०९ ॥
उष्णीषमुत्तरीयञ्च परिधानं तथैव च ।  
हेमाङ्गुलीयकैश्चैव गन्धपुष्पं तथैव च ॥   ३६-११० ॥
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ।  
कटकं कटिसूत्रञ्च आचार्यस्य प्रदापयेत् ॥   ३६-१११ ॥
आचार्यदक्षिणा हेमकन्यसं दशनिष्ककम् ।  
मध्यमं द्विगुणं तस्य उत्तमे त्रिगुणं भवेत् ॥   ३६-११२ ॥
एवं संपूज्यविधिवत् सवत्साङ्गाश्चदापयेत् ।  
आचार्यमनसस्तुष्टिर्देवस्य प्रीतिकारणम् ॥   ३६-११३ ॥
मूर्तिपानां पृथग्वस्त्रैर्हेम निष्कं च दापयेत् ।  
होमशेषं ततो नेयं हृदयेन विचक्षणः ॥   ३६-११४ ॥
कुम्भस्थ देवदेवेशं विज्ञाप्य विधिपूर्वकम् ।  
आचार्यः कुम्भमुत्थाप्य शिष्येनोत्थाप्य वर्धनीम् ॥   ३६-११५ ॥
मूर्तिपैस्त्वथकुम्भानि प्रासादन्तु प्रदक्षिणम् ।  
विश्रम्यद्वारदेशे तु दद्यादर्घ्यं हृदागुरुः ॥   ३६-११६ ॥
ततः प्रविश्यतल्लिङ्गमुत्तराभिमुख स्थितः ।  
त्रिपादिकायामुपरि विन्यस्त्वा शिवकुम्भकम् ॥   ३६-११७ ॥
षडध्वासनं तु संकल्प्य लिङ्गमुद्रां प्रदर्शयेत् ।  
पुष्पगन्धस्तिलेतैलं यद्वत् तद्वत् स्थित प्रभुः ॥   ३६-११८ ॥
कुम्भस्थ देवदेवेशं लिङ्गमध्ये तु योजयेत् ।  
शिवमन्त्रं समुच्चार्य शिवमात्मनि भावयेत् ॥   ३६-११९ ॥
तज्जलेनाभिषेकं यत् तल्लिङ्गे प्राण उच्यते ।  
तच्छक्ति व्यापकं स्मृत्वा तद्वच्छक्तिन्तु पीठके ॥   ३६-१२० ॥
सर्वावरणदेवांश्च पूर्ववत् संप्रकल्प्य वै ।  
कलशस्थानथावाह्य तज्जलेनाभिषेचयेत् ॥   ३६-१२१ ॥
गन्धपुष्पञ्च धूपञ्च दीपं दत्वा यथा क्रमम् ।  
द्वारपालादि पीठान्तं परिवाराण्यशेषतः ॥   ३६-१२२ ॥
तत्तत् कुम्भगतां देवां तत्तत्स्थाने निवेशयेत् ।  
पायसं कृसरं गौल्यं मौद्गंशुद्धां न मेव च ॥   ३६-१२३ ॥ प्. १८३)
पञ्चवर्णहविर्दद्यात् परिवारबलिं तथा ।  
उत्सवं कारयेत् तत्र सायादिविधिपूर्वकम् ॥   ३६-१२४ ॥
प्रतिष्ठाविधिरेवोक्ता ततः संप्रेक्षणं श्रुणु ।  
प्रतिष्ठाविधिना सर्वं कर्तव्यं युक्तितः क्रमात् ॥   ३६-१२५ ॥
पूर्ववद्वेदिका मध्ये कुंभानिविधिवं न्यसेत् ।  
कुम्भसंस्थापनात् पूर्वे लिङ्गशुद्धिं विशेषतः ॥   ३६-१२६ ॥
पिण्डिकाञ्च स्थलञ्चैव पञ्चशुद्धि क्रमेण तु ।  
सर्वगन्धैर्विलिप्याथ वस्त्रैरेवावकुण्ठयेत् ॥   ३६-१२७ ॥
संप्रोक्षणाह्वयेनैव पुरोZवाहनकं तथा ।  
एकलिङ्गविधिस्त्वेषा पञ्चलिङ्गविधिं श्रुणु ॥   ३६-१२८ ॥
मध्ये सदाशिवं स्थाप्य पुरुषं पूर्वतः तथा ।  
अघोरं दक्षिणे स्थाप्य सद्यं पश्चिमतः तथा ॥   ३६-१२९ ॥
उत्तरे वा देवञ्च अथकोणेषु वा बुधः ।  
कोणेषु च महादिक्षु संवीक्ष्याथ सदाशिवम् ॥   ३६-१३० ॥
पृथक् पृथक् विमानानि शेषकर्म च पूर्ववत् ।  
पञ्चलिङ्गविधिर्येषा नवलिङ्गविधिं श्रुणु ॥   ३६-१३१ ॥
तेषां विमानं पूर्वोक्तं अष्टदिक्षुविधीयते ।  
सदाशिवं समीक्ष्यैव दिशासु विदिशासु च ॥   ३६-१३२ ॥
नवलिङ्गविधिप्रोक्तं सहस्राणां विधिं श्रुणु ।  
मध्ये सदाशिवं प्राग्वद्विद्येशानां पृथक् पृथक् ॥   ३६-१३३ ॥
चतुर्विंशच्च तल्लिङ्गं विद्येशानावृतं बुधः ।  
सादाख्यस्य वदन्येषां नामरूपाणि कीर्तिताः ॥   ३६-१३४ ॥
तत्तत् स्वनाममन्त्रेण संस्थाप्य विधिचोदितः ।  
अष्टा हे षोडशाहे वा मासे वा विधिपूर्वकम् ॥   ३६-१३५ ॥
एकलिङ्गविधौ यद्वत् तद्वत् सर्वं समाचरेत् ।  
सादाख्यं लिङ्गरूपेण अन्वलिङ्गन्तु नेष्यते ॥   ३६-१३६ ॥
एवं यः कुरुते मर्त्यः शिव सायुज्यमाप्नुयात् ।  
लिङ्गसंस्थापनं प्रोक्तं सकलानां विधिं श्रुणु ॥   ३६-१३७ ॥
इति लिङ्गप्रतिष्ठाविधिपटलस्सट्त्रिंशत्तमः ॥   ३६ ॥ प्. १८४)
स्वायंभुलिंगागमम्
कारणं वातुलञ्चैव सूक्ष्मञ्च सुप्रभेदकम् ।  
आगमञ्चतुर्भेदं स्वयंभूपुजितं क्रमात् ॥  
दैवलिंगागमम्
कामिकं विजयं चैव स्वायंभुवमथानलम् ।  
पूजयेद् देवके लिंगे कल्पयेत् कल्पवित्तमः ॥  
दिव्यलिंगागमम्
चिंत्यं चैव सहस्रञ्च दीप्तञ्चाप्ययुतं तथा ।  
दिव्यलिंगार्चना प्रोक्तं सर्वकर्मसमाचरेत् ॥  
ऋषिलिंगागमम्
योगजं मकुटं चैव निश्वासं रौरवं तथा ।  
आर्षकं पूजयेद्धीमान् अर्धयामे विशेषतः ॥  
मानुषलिंगागमम्
वीरञ्च विमलोद्भेदं चंद्रज्ञानञ्च बिंबकम् ।  
पूजयेत् परमं चैव मानुषे देशिकोत्तमः ॥  
राक्षसलिंगागमम्
प्रोत्गीतं ललितं चैव सिद्धिं संतानमेव च ।  
राक्षसे प्रोक्षयेल्लिंगं आसुरञ्च प्रपूजरेत् ॥  
बाणलिंगागमम्


पारमेश्वर संख्योक्तं अंशुमान् किरणं तथा ।  
बाणलिंगार्चनं चैव गणपञ्चप्रपूजयेत् ॥  
मानुषं योजनादर्वाक् पौराणं दशयोजनम् ।  

शतयोजनमार्षञ्च सहस्रं दैविकं भवेत् ॥

No comments:

Post a Comment