Sunday, January 6, 2019

सकललक्षणविधिपटलः

अथ सकललक्षणविधिपटलः
अथातः संप्रवक्ष्यामि सकलानान्तु लक्षणम् ।  
सर्वावयवदृश्यत्वात् प्रतिमात्विति चोच्यते ॥   ३४-१ ॥
ईश्वरादिचतुर्मूर्तिः पठ्यते सकलं त्विति ।  
एतानि सकलादीनि त्रिविधानि मयोच्यते ॥   ३४-२ ॥
चित्रं चित्रार्धमेवन्तु चित्राभासं तथैव च ।  
सर्वावयसंपूर्णं दृश्यं तच्चित्रमुच्यते ॥   ३४-३ ॥
अर्धावयवसंदृश्यं मर्धचित्रं तथैव च ।  
पटे भित्तौ च यो लिख्यं चित्राभासमिहोच्यते ॥   ३४-४ ॥
पूजाभागसमायमं तदूर्ध्वं प्रतिमोच्छ्रयम् ।  
द्विगुणं त्रिगुणं तत्र मध्यमञ्चोत्तमं त्विह ॥   ३४-५ ॥
एकैकस्य त्रिभिर्भेदैर्नवमानमुदाहृतम् ।  
गर्भन्तु नवधा कृत्वा नवधादीप्यमुच्यते ॥   ३४-६ ॥
द्वारस्योच्छ्रयमाने तु षोडशांशविभाजिते ।  
भवंगञ्च पतङ्ग च ऊर्ध्वाधोंशद्वयं त्यजेत् ॥   ३४-७ ॥
शुद्धद्वारमिदं शेषमेतन्मनेन चोत्तमम् ।  
तत्त्रिभाग द्विभागञ्च मध्यमं त्विति कीर्तितम् ॥   ३४-८ ॥
तत्त्रिभागैकमथममेकैकं त्रित्रिभाजिते ।  
प्रोक्तं हि नवधा मानं स्तंभमानमथ श्रुणु ॥   ३४-९ ॥
स्तंभायामार्धभागेन कर्तव्यं कन्यसं बुधः ।  
त्रिपादं मध्यमं प्रोक्तं समं चैवोत्तमं भवेत् ॥   ३४-१० ॥
प्रत्येकं त्रिविधैर्भागैर्नवमानं पुरोक्तवत् ।  
उत्तमन्तु चतुस्तालं त्रितालं मध्यमं तथा ॥   ३४-११ ॥
द्वितालमधमं विद्धि हस्तमानसमं श्रुणु ।  
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥   ३४-१२ ॥
नवमानं करेणैव त्वङ्गुलीनां वशाच्छृणु ।  
यजमानसमं ज्येष्ठं त्रिपादञ्चैव मध्यमम् ॥   ३४-१३ ॥ प्. १६५)
अधमं त्वर्धमित्युक्तं यजमानानुरूपतः ।  
एतान्युक्तानि मानानि मानाङ्गुलेन भाजिते ॥   ३४-१४ ॥
तेषु मानेषु युग्मार्थं मानं प्रत्यङ्गुलाधिकम् ।  
अथवैकाङ्गुलोनं वा माने माने प्रयोजयेत् ॥   ३४-१५ ॥
एकाङ्गुलं समारभ्य द्वादशान्ताङ्गुलं ग्रहेत् ।  
तदूर्ध्वन्तु न कुर्वीत अथस्तादालयेन हि ॥   ३४-१६ ॥
यदुक्तोत्सेधमानन्तु त्रिभागं संविभज्य वै ।  
उष्णीषात् पादपर्यन्तं द्विभागे नैव कारयेत् ॥   ३४-१७ ॥
पीठमानमथैकांशं त्रिविधा पद्ममेकतः ।  
द्विभागं पीठमानं स्यादासने तु विशेषतः ॥   ३४-१८ ॥
बिंबायाम चतुर्थांशं पीठोच्चं स्थानकस्य तु ।  
स्थानकासनयानञ्च कर्तव्यं त्वनुरूपतः ॥   ३४-१९ ॥
यद्विष्णु प्रतिमादन्यं शयनन्तु न कारयेत् ।  
आचार्यशिल्पिकर्तॄणामिष्टमानं प्रगृह्य च ॥   ३४-२० ॥
मृन्मयं यदि कुर्याच्चेच्छूलं तत्र प्रकल्पयेत् ।  
लोहजञ्च विशेषेण मधूश्चिष्टेन निर्मितम् ॥   ३४-२१ ॥
अङ्गोपाङ्गानि कृत्वाथ स्थिरवत् संप्रकल्पयेत् ।  
गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम् ॥   ३४-२२ ॥
तस्यैव दक्षिणे पार्श्वे शिवाग्निं तु प्रकल्पयेत् ।  
हृदा चाष्टशतं हुत्वा समिदाद्यैः पृथक् पृथक् ॥   ३४-२३ ॥
पूर्णाहुतिं ततो दद्यात् ध्यात्वा तद्रूपमात्मनि ।  
हृन्मन्त्रन्तु समुच्चार्य तत्तदङ्गानि बन्धयेत् ॥   ३४-२४ ॥
सर्वावयवसंपूर्णां प्रतिमंशिल्पिभिस्सह ।  
गृहितप्रतिमोत्तुङ्गे नवभागविभाजिते ॥   ३४-२५ ॥
भागमेकं मुखं प्रोक्तं कण्ठभागं त्रिभागतः ।  
भागं कण्ठस्तनान्तञ्च भागं नाभ्यन्तमेव च ॥   ३४-२६ ॥
मेढ्रान्तं भागमानेन द्विभागं चोरुमानकम् ।  
भागत्रिभागिकं जानुजंघायाम द्विभागिकम् ॥   ३४-२७ ॥
गुदं भागं त्रिभागन्तु द्विभागं बाहुदैर्घ्यकम् ।  
पादोनद्विगुणं तस्य प्रकोष्ठायाममिष्यते ॥   ३४-२८ ॥ प्. १६६)
मानमेवन्तु विख्यातं सर्वेषान्तु प्रशस्तकम् ।  
तालगण्येन चाङ्गुल्या मानोन्माने तु कारयेत् ॥   ३४-२९ ॥
मुखन्तालं यमञ्चैव वितस्तिर्द्वादशाङ्गुलम् ।  
ईश्वरादि चतुर्मूर्तिदशतालेन कारयेत् ॥   ३४-३० ॥
शक्तिनामन्यदेवानां नवतालं प्रकीर्तितम् ।  
दिव्यमार्षमनुष्याणामष्टतालेन कारयेत् ॥   ३४-३१ ॥
रक्षसामसुराणाञ्च सप्ततालमिहोच्यते ।  
षट्तालेनैव गन्धर्वान् पञ्चतालेन विघ्नकम् ॥   ३४-३२ ॥
वामनात् पञ्चतालैस्तु चतुस्तालैस्तु भूतकान् ।  
त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ॥   ३४-३३ ॥
एकतालस्तु कूश्माण्डात् पिशाचाविंशदङ्गुलाः ।  
स्थूलसूक्ष्म प्रभेदांस्तु तालभेदमिहोच्यते ॥   ३४-३४ ॥
विहितं तत्तदङ्गुल्या मानमुन्मानमेव च ।  
मानन्तद्विस्तरं प्रोक्तमुन्मानं नाहमेव च ॥   ३४-३५ ॥
प्रमाणं दीर्घमित्युक्तं मानोन्मानप्रमाणतः ।  
मुखभागं त्रिधा कृत्वा ललाटोच्चमथैव तु ॥   ३४-३६ ॥
एकांशं नासिकान्तं स्यादन्यं नतद्वदेव हि ।  
अन्यानि चाङ्गुलैः कार्यमुष्णीषाच्चरणान्तकम् ॥   ३४-३७ ॥
उष्णीषमङ्गुलं प्रोक्तं मस्तकन्तु त्रियङ्गुलम् ।  
षट्त्रिंशदङ्गुले नैव शिरसोनाहमुच्यते ॥   ३४-३८ ॥
श्रोत्रयोरन्तरं तत्र ललाटोष्टादशाङ्गुलम् ।  
उष्णीषात् तु ततः कर्णपर्यन्तं द्वादशाङ्गुलम् ॥   ३४-३९ ॥
कलाधा नेत्रमायामं विस्तारन्तु तदर्धतः ।  
तत्तारे पक्ष्मरेखेव करवीरद्वयोर्यवम् ॥   ३४-४० ॥
असितञ्च त्रिभागैकं ज्योतिः स्यात् पञ्चभागिकम् ।  
द्विकलानासिकायामं तदर्धन्तु पुटद्वयम् ॥   ३४-४१ ॥
पुटमध्यं यवं प्रोक्तं नासाग्रन्तिलपुष्पवत् ।  
अग्रन्तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः ॥   ३४-४२ ॥
भ्रुवौषडङ्गुलायामौ कला चैव तदन्तरम् ।  
ओष्ठमेकाङ्गुलं प्रोक्तं तदर्धेनोत्तरोष्ठकम् ॥   ३४-४३ ॥ प्. १६७)
कलायामं भवेदास्यं मध्यार्धञ्चिबुकं तथा ।  
निर्गमञ्चतुरङ्गुल्यं गुलमध्याङ्गुलाधिकम् ॥   ३४-४४ ॥
कर्णं वै चतुरङ्गुल्यं विस्तारन्तु तदर्धतः ।  
निम्नमेकाङ्गुलं प्रोक्तं कर्णनाहं त्रियङ्गुलम् ॥   ३४-४५ ॥
षट्भागं कर्णनाहं स्यात् तन्मूलन्तु कलाधिकम् ।  
तत्बाह्वोरन्तर स्कन्धौ ततः षट्त्रिंशदङ्गुलम् ॥   ३४-४६ ॥
अग्रं त्रिभागनाहन्तु मणिबन्धेऽङ्गुलाधिकम् ।  
इन्दुभागन्तलं ज्ञेयं रसाङ्गुलप्रमाणतः ॥   ३४-४७ ॥
सप्ताङ्गुलं त्वथायामं द्व्यङ्गुलञ्चोन्नतं स्मृतम् ।  
रेखाभिः संयुतं वत्समध्यनिम्नं बहिर्घनः ॥   ३४-४८ ॥
करमध्याङ्गुलायामं सप्ताङ्गुलमुदिरितम् ।  
मध्यादर्धाङ्गुलं ह्रासं तर्जन्यानामिके तथा ॥   ३४-४९ ॥
भागमङ्गुष्ठमेवन्तु कनिष्ठस्य तथा भवेत् ।  
अङ्गुष्ठस्य तथा नाहमायामसदृशं त्विह ॥   ३४-५० ॥
तस्मादर्धाङ्गुल ह्रासो मध्यमायास्तु नाहकाः ।  
त्रियङ्गुलन्तु विज्ञेया तर्जन्यानुमिकाद्वयोः ॥   ३४-५१ ॥
तदर्धाङ्गुलहीनन्तु कनिष्ठस्य तु नाहकम् ।  
अङ्गुलीनान्तु पर्वं स्यात् पञ्चभागैकमूर्ध्वतः ॥   ३४-५२ ॥
द्विभागं मध्यमं पूर्वं तत्समन्तु तदा स्मृतः ।  
अङ्गुष्ठन्तु द्विपर्वं स्यादधश्चोर्ध्व समंमतम् ॥   ३४-५३ ॥
नखं वै चाग्र पर्वाग्रमङ्गुलीनां प्रमाणतः ।  
मकुटस्य तु चोत्सेधं मुखं भागाधिकन्तु वा ॥   ३४-५४ ॥
तदर्धाधिकमेवाथ द्विगुणं नाहमुच्यते ।  
ईश्वरस्य चतुर्नाहं तथा भूतगणाधिपौ ॥   ३४-५५ ॥
समानमेव सर्वेषां विशेषाकृतिरुच्यते ।  
ईश्वरस्य तु वक्ष्येऽहं यथा वदनुपूर्वशः ॥   ३४-५६ ॥
ईश्वरं ह्यात्म तत्वस्थं सर्वतोक्षि शिरोमुखम् ।  
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥   ३४-५७ ॥
कर्णिकाकेसरैर्युक्तं पंकजन्तु महेश्वरम् ।  
पञ्चमूर्ध्वञ्चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥   ३४-५८ ॥ प्. १६८)
चतुरास्यञ्चतुर्नासी वसुश्रोत्रञ्चतुर्गलम् ।  
तनुरेतत् द्विपादं हि सायुधं दशबाहुकम् ॥   ३४-५९ ॥
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ।  
चद्रांशुहिमशितञ्च सर्वाभरणभूषितम् ॥   ३४-६० ॥
शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ।  
अभयं शूलपरशुं वज्रं खट्गं च दक्षिणे ॥   ३४-६१ ॥
खेटकांकुशपाशञ्च घण्टांवरदवामके ।  
कुर्यादेवं महेशन्तु शक्तेस्तु लक्षणं श्रुणु ॥   ३४-६२ ॥
चतुर्भुजां त्रिणेत्राञ्च सर्वालङ्कारसंयुताम् ।  
नितंबतटविस्तीर्णां मध्यक्षामांस्तनोन्नताम् ॥   ३४-६३ ॥
दक्षिणे चोत्पलोपेतां वामहस्तेस्रजन्धरीम् ।  
वरदाभयहस्तां वै दुकूलवसनान्विताम् ॥   ३४-६४ ॥
करण्डमकुटोपेतामीश्वरस्य तु वामके ।  
पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् ॥   ३४-६५ ॥
चन्द्रार्काग्नि प्रतीकाशां जगन्मङ्गलकारकाम् ।  
कारयेद् ईश्वरीमेवं वामादीनां श्रुणुष्व हि ॥   ३४-६६ ॥
वामादीशाष्ट शक्तिंस्तु ईश्वरीं च पृथक् पृथक् ।  
ईश्वरस्य च हन्वन्तं बाह्वन्तं वास्तनान्तकम् ॥   ३४-६७ ॥
ईश्वरीदिशमाख्यातं शक्तीनां तत् त्रिपादतः ।  
तद्वदा व्रतदेवानामायामन्तु विधीयते ॥   ३४-६८ ॥
ब्रह्मविद्याङ्ग पञ्चाङ्ग विद्येशाश्च गणेश्वराः ।  
त्रिणेत्राश्चतुर्भुजाः सौम्यास्सर्वाभरणभूषिताः ॥   ३४-६९ ॥
नमस्कारकरास्सर्वे ह्यक्षमालाब्जधारकाः ।  
जटामकुटसंयुक्तास्सर्वे सम्यक् प्रकीर्तिताः ॥   ३४-७० ॥
तेषां वर्णं पुराप्रोक्तं लक्षणेन समन्वितम् ।  
एवं आवृत देवानां ममरूपाणि च श्रुणु ॥   ३४-७१ ॥
आद्यं सुखासनञ्चैव द्वितीयमुमया सह ।  
वृषारूढं तृतीयन्तु त्रिपुरारिञ्चतुर्थकम् ॥   ३४-७२ ॥
नृत्ताख्यं पञ्चमं रूपं षष्ठं सोमार्धशेखरम् ।  
सप्तमं च धनादीशं हरिरर्धन्तु चाष्टमम् ॥   ३४-७३ ॥ प्. १६९)
भिक्षाटनञ्च नवमं दशमंकामनाशनम् ।  
एकादशन्तु कालघ्नं ततो लिङ्गपुराणिकम् ॥   ३४-७४ ॥
द्वादश प्रतिमां ह्येवं तेषां लक्षणमुच्यते ।  
मेरुपर्वत पार्श्वे तु मुनीनामाश्रमे तथा ॥   ३४-७४ ॥
दिगंबरन्तु मान् दृष्ट्वा तेषां स्त्रीणांभ्रमोसिवै ।  
तं ज्ञात्वा मुनयस्सर्वे जुहुयास्त्वाभिचारकम् ॥   ३४-७५ ॥
तन्मध्ये हृदयेतानि नागङ्कृष्णा मृगं तथा ।  
अपस्मारञ्च परशुमुक्षं व्याघ्रं हरिं तथा ॥   ३४-७६ ॥
करोटिन्तु महाभीमामेवमाद्यागतोमयि ।  
नागं मृगञ्च परशुं क्रीडार्थन्धारितं मया ॥   ३४-७७ ॥
पादाधसादपस्मारं करोटिं शिरसोपरि ।  
सिंहव्याघ्रौ तदा हत्वा तच्चर्मन्धारितं मया ॥   ३४-७८ ॥
तदुक्षं वाहनं भूत्वा ममप्रियकरं सदा ।  
महोदधेर्विषं कण्ठे सोमार्धं शेखरे धृतम् ॥   ३४-७९ ॥
बकपुष्पं जटाभारे मयानृत्ते वधारितम् ।  
समानमन्यत् सर्वेषां प्रतिमानां विशेषतः ॥   ३४-८० ॥
त्रिणेत्रञ्चतुर्भुजं सौम्यं बालेन्दु कृतशेखरम् ।  
धुर्तूरभुजगोपेतं जटामकुटमण्डितम् ॥   ३४-८१ ॥
व्याघ्रचर्मांबरञ्चैव हारकेयूरसंयुतम् ।  
यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलं कृतम् ॥   ३४-८२ ॥
मूर्तीनां द्वादशानान्तु सामान्यमिदमिरितम् ।  
अतः परं विशेषन्तु क्रमशो वक्ष्यतेऽधुना ॥   ३४-८३ ॥
आसने तु सुखासीनं मृगीपरशुधारिणम् ।  
अभयं दक्षिणे हस्तं वरदं वामहस्तके ॥   ३४-८४ ॥
कटकं वा सुखासीनमुमा स्कन्दौ च वर्जितम् ।  
एवं सुखासनं प्रोक्तमुमा सहितमुच्यते ॥   ३४-८५ ॥
सहासने ह्युमादेवीं सुसौम्यवदनोज्वलाम् ।  
द्विभूजां पद्महस्तान्तु मकुटाभरणान्विताम् ॥   ३४-८६ ॥
कटकाख्य ध?रांवामे प्रसारितमथापि वा ।  
उमा बाहुस्तनान्तं वामानं वै षण्मुखस्य तु ॥   ३४-८७ ॥ प्. १७०)
कण्ठेशूलसमायुक्तं च्छन्नवीरसमायुतम् ।  
उमा शङ्करयोर्मध्ये स्कन्तं वै बालरूपिणम् ॥   ३४-८८ ॥
आसनं स्थानकं वापि वरदं कटकान्वितम् ।  
कृत्वा सुखासनं यद्वत् पूर्ववत् परमेश्वरम् ॥   ३४-८९ ॥
देवस्यमुखमन्वीक्ष्य किञ्चित् गौरीन्तु कारयेत् ।  
वृषारूढमथोवक्ष्ये वृषभं पृष्ठत स्थितम् ॥   ३४-९० ॥
उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके ।  
मृगं परशु संयुक्तं कर्तव्यं वृषवाहनम् ॥   ३४-९१ ॥
धनुर्बाणसमायुक्तं कृष्णां परशुधारिणम् ।  
उमया सहितं देह कृत्वा तत्त्रिपुरान्तकम् ॥   ३४-९२ ॥
नृत्तार्थोद्धृत वामांघ्रिजानुनाभि समोत्थितम् ।  
पादाङ्गुष्ठं समोजानु जान्वङ्गुष्ठ समोद्धृतम् ॥   ३४-९३ ॥
प्रसार्य वामहस्तञ्च दण्डवद्धृदयोपरि ।  
अभयं दक्षिणं हस्तं शेषण्डमरुकान्वितम् ॥   ३४-९४ ॥
कण्ठसीमान्तमुधृत्य यथा शोभं प्रकल्पयेत् ।  
साग्निकं वामहस्तन्तु बाहुसीमान्तमुद्धृतम् ॥   ३४-९५ ॥
पादाधस्तमपस्मारं सर्पक्रीडा समन्वितम् ।  
धुर्तूरकां करोटीञ्च गङ्गेन्दुबकपिञ्छकम् ॥   ३४-९६ ॥
तिस्रः पञ्चजटास्सप्त प्रसार्यकुसुमोज्वलाः ।  
सव्ये त्वेवन्तथा वामे दिप्ताग्निसदृशोज्वलाः ॥   ३४-९७ ॥
नृत्तरूपमिदं वत्स सर्वशान्त्यर्थमुच्यते ।  
ऋज्वागतन्तु तं देवं मृगं परशुधारिणम् ॥   ३४-९८ ॥
कृत्यंबरधरं देवं कर्तव्यञ्चन्द्रशेखरम् ।  
दक्षिणार्धे हरञ्चैव वामार्द्धे पार्वती तथा ॥   ३४-९९ ॥
दक्षिणं कुञ्चितं पादं वामपादमृजु स्थितम् ।  
मध्यकायानतौ वक्रमेवं कुर्यात् त्रिभागिकम् ॥   ३४-१०० ॥
हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् ।  
प्रकोष्ठे शुकसंयुक्तं हरं परशु संयुतम् ॥   ३४-१०१ ॥
वामे कटकहस्तन्तु दक्षिणेत्वभयं स्मृतम् ।  
श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा ॥   ३४-१०२ ॥ प्. १७१)
व्याघ्रचर्मांबरं देवं पार्वतीं क्षौमधारिणीम् ।  
पितांबरधरं विष्णुं व्याघ्रचर्मांबरं हरम् ॥   ३४-१०३ ॥
विष्णुं किरीटसंयुक्तं शंकरन्तु जटान्वितम् ।  
श्यामवर्णं हरिञ्चैव शंकरं युक्तरूपिणम् ॥   ३४-१०४ ॥
हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् ।  
सृष्टिमूर्तेः कपालन्तु स्थितिमूर्तेः कलेबरम् ॥   ३४-१०५ ॥
डमरुकसमोपेतं भस्मसर्पैरलङ्कृतम् ।  
कण्ठेशूलसमायुक्तं छन्नवीरसमायुतम् ॥   ३४-१०६ ॥
पादुको परिपादौ च सर्वभूतसमावृतम् ।  
एवं भिक्षाटनं वत्सकामनाशमथ श्रुणु ॥   ३४-१०७ ॥
उग्ररूपन्तु कामारि पार्श्वे कामं प्रपातितम् ।  
कार्यं कामारिपुं ह्येवं वक्ष्येऽहं कालनाशनम् ॥   ३४-१०८ ॥
दक्षिणे तु करेशूलं वामे सूच्यङ्गुलि स्मृतम् ।  
पादं कालस्य हृदये न्यस्त्वैवं पादसंस्थितम् ॥   ३४-१०९ ॥
कालनाशमिदं प्रोक्तं लिङ्गात् पत्तिमतः परम् ।  
लिङ्गं कृत्वोर्ध्वत ब्रह्मा हंसरूपन्तथैव च ॥   ३४-११० ॥
विष्णुं वराहवक्त्रन्तु लिङ्गस्याद्धः प्रकल्पयेत् ।  
हृदयेऽञ्जलिसंयुक्तौ ब्रह्माविष्णू च पार्श्वयोः ॥   ३४-१११ ॥
लिङ्गं मध्ये तु कर्तव्यं पूर्ववचन्द्रशेखरम् ।  
अदृश्यौ तस्य पादाब्जौ तथैव मकुटं यथा ॥   ३४-११२ ॥
प्रोक्तं द्वादशमूर्तिनां रूपभेदं गजानन ।  
देव्यास्तु लक्षणं वक्ष्ये समासाच्छृणु सांप्रतम् ॥   ३४-११३ ॥
हन्वन्तं बाहुसीमान्तं स्तनान्तं समुच्छ्रयम् ।  
द्विभुजां श्यामवर्णान्तु सर्वाभरणभुषिताम् ॥   ३४-११४ ॥
दक्षिणे चोत्पलं ग्राह्य वामहस्तं प्रसारयेत् ।  
किरीटं वा करण्डाख्यन्तुङ्गपीनपयोधराम् ॥   ३४-११५ ॥
पूर्वोक्तमध्यनाहस्य सप्तांशैकं परित्यजेत् ।  
मध्यनाहमिदं प्रोक्तमन्यत्सर्वं समं तथा ॥   ३४-११६ ॥
गौरीरूपमिदं विद्धि विष्णुरूपं ततः श्रुणु ।  
शङ्खचक्रधरं देवं पीतांबरधरं हरिम् ॥   ३४-११७ ॥ प्. १७२)
श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् ।  
स्थितं वाथसमाहीनं शयितं वापि कारयेत् ॥   ३४-११८ ॥
चतुर्मुखञ्चतुर्बाहुं कमण्डल्वक्षधारिणम् ।  
रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्वलम् ॥   ३४-११९ ॥
सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् ।  
एवं चतुर्मुखं कुर्यात् जगत् सृष्टिकरं शुभम् ॥   ३४-१२० ॥
अन्येषां प्रतिमानान्तु तेषां संस्थापनाविधौ ।  
लक्षणं प्रोच्यते सम्यग्यधावनुपूर्वशः ॥   ३४-१२१ ॥
सकलानामिदं प्रोक्तमङ्कुरस्य विधिं श्रुणु ।  

इति सकललक्षणविधिपटलश्चतुस्त्रिंत्तमः ॥   ३४ ॥

No comments:

Post a Comment