Sunday, January 6, 2019

चर्यापादे-शैवोत्पत्तिविधिपटलः,सुप्रभेदागमः

शिवमयम्
सुप्रभेदम्
अथ चर्यापादे-शैवोत्पत्तिविधिपटलः ॥  प्. २३१) ॥
अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् ।  
तस्य पादस्य पूर्वे तु शैवानामुद्भवं श्रुणु ॥   १-१ ॥
शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ।  
एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् ॥   १-२ ॥
चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् ।  
त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि ॥   १-३ ॥
चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् ।  
शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः ॥   १-४ ॥
पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः ।  
त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः ॥   १-५ ॥
इदानीं शैवभेदानि वक्ष्यंते तु समासतः ।  
शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् ॥   १-६ ॥
सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् ।  
वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् ॥   १-७ ॥
वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः ।  
वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् ॥   १-८ ॥
मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् ।  
सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा ॥   १-९ ॥
सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् ।  
वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि ॥   १-१० ॥
शैवबाह्यास्समाख्याता ते तु शैवेऽप्यपूजिताः ।  
कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता ॥   १-११ ॥ प्. २३२)
शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः ।  
सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् ॥   १-१२ ॥
वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च ।  
द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः ॥   १-१३ ॥
सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं श्रुणु ।  
आचार्यः साधकश्चैव समयि पुत्रकस्तथा ॥   १-१४ ॥
चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः ।  
शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् ॥   १-१५ ॥
साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः ।  
मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् ॥   १-१६ ॥
स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् ।  
तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः ॥   १-१७ ॥
शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः ।  
उक्तः पारशिवञ्चैव चित्रकेटकनामतः ॥   १-१८ ॥
समासमिश्रशैवानां यथा तथ्यं श्रुणूद्भवम् ।  
अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् ॥   १-१९ ॥
आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः ।  
पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः ॥   १-२० ॥
शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् ।  
सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः ॥   १-२१ ॥
अनादिशैवा इमे प्रोक्ता महाशैवास्ततः श्रुणु ।  
अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः ॥   १-२२ ॥
मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः ।  
अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा ॥   १-२३ ॥
ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैस्सह ।  
महाशैवास्तु विख्याता आदिशैवान् श्रुणुष्व हि ॥   १-२४ ॥
अनुशैवा स्मृता ह्येते यक्षरक्षोरगैस्सह ।  
ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः ॥   १-२५ ॥ प्. २३३)
परमेश्वरप्रसादेन अधिकारे नियोजिताः ।  
शिवधर्मप्रकाशाय सर्वेषां बोधनाय च ॥   १-२६ ॥
स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् ।  
ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना ॥   १-२७ ॥
अनुग्रहीताश्च ये सर्वे शैवास्त्वेवान्तर स्मृताः ।  
शिवज्ञानयुतास्सर्वे शिवधर्मपरायणाः ॥   १-२८ ॥
आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि ।  
शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः ॥   १-२९ ॥
गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् ।  
गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् ॥   १-३० ॥
सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् ।  
शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः ॥   १-३१ ॥
एतानि पञ्चनामानि शैवानां शिवशासने ।  
गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् ॥   १-३२ ॥
काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः ।  
आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह ॥   १-३३ ॥
काश्यपादिमुनीनान्तु शिवगोचरमुच्यते ।  
काश्यपोनमुचिश्चैव मनुजोमनुभस्सह ॥   १-३४ ॥
विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः ।  
सनत्कुमारो मेधावी सवक्क्रश्च पराशरः ॥   १-३५ ॥
सनंदनस्सदीर्घश्च सनकश्च सनातनः ।  
एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः ॥   १-३६ ॥
कौशिकादिमुनिनान्तु शिखागोचरमुच्यते ।  
कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः ॥   १-३७ ॥
शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः ।  
शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च ॥   १-३८ ॥
शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः ।  
सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते ॥   १-३९ ॥
मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते ।  
भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः ॥   १-४० ॥
२३४, २३५ मिस्सिङ पगे ॥ प्. २३६)
स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् ।  
ये शिवं निर्मितायेन शिवेन परमात्मना ॥   १-४१ ॥
सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् ।  
काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः ॥   १-४२ ॥
आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः ।  
शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः ॥   १-४३ ॥
सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः ।  
द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः ॥   १-४४ ॥
एषां पर्यायनामानि संक्षेपात् कथितं तव ।  
क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः ॥   १-४५ ॥
पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा ।  
द्विजातिष्वधिका विप्रा विप्रेषुक्रतु बुद्धयः ॥   १-४६ ॥
क्रतु बुद्धेषु कर्तव्यास्तेभ्यस्सन्यासयोधिकाः ।  
सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः ॥   १-४७ ॥
इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः ॥   १

No comments:

Post a Comment