Sunday, January 6, 2019

फलपाकविधि पटलः

अथ फलपाकविधि पटलः

अथातः संप्रवक्ष्यामि फलपाकविधिं परम् ।  
दूरतस्तु शिवं दृष्ट्वा नमस्कृत्वा तु यो नरः ॥   २०-१ ॥
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ।  
दूराध्वश्रमविक्लान्तः सुधीः कृत्वा प्रदक्षिणम् ॥   २०-२ ॥
मार्ग क्लेशोऽप्यथेशाय भवेत् पापानि नश्यति ।  
जनैः पृष्ठानु यातोऽत्र भूलोके तु स जीवति ॥   २०-३ ॥
उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् ।  
पदे पदेऽश्वमेऽथस्य फलं प्राप्नोति मानवः ॥   २०-४ ॥
यथा कृत्वा नमस्कारं तथा लोकेसु पूजितः ।  
जलपुष्पं सुपुष्पं वा देवमुद्दिश्य निक्षिपेत् ॥   २०-५ ॥
नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते ।  
आरामं देवदेवस्य यो नरः कृतवान् भुवि ॥   २०-६ ॥
स एव धनवान् च्छ्रीमानिहलोके सुपूजितः ।  
अयुतं योगवान् दद्यात् श्रोत्रिये वेदपारगे ॥   २०-७ ॥
गोश्रुङ्गेनाधिकं देवं क्षीरस्नानस्य तत्समम् ।  
कपिलापञ्चगव्येन कुशवारियुतेन च ॥   २०-८ ॥
स्नापयेद् देवदेवेशं गवाङ्कोटिफलैस्समम् ।  
नवधा स्नपनं कुर्वन्यो नरो भक्तिसंयुतः ॥   २०-९ ॥
नानाभोगसमायुक्तः शिवलोके महीयते ।  
नवमार्गे तु यत् कर्म भोगोऽपि नवधा भवेत् ॥   २०-१० ॥
नवधा हविषं कृत्वा नवधा भोगमश्नुते ।  
घण्टामणिञ्च यो दद्यात् ख्यातिर्भूतिर्विशिष्यते ॥   २०-११ ॥
वस्त्राण्याभरणादीनि देवदेवस्य योजयन् ।  
नानावस्त्रैः सुसंपूर्णैर्नाना चाभरणैस्तथा ॥   २०-१२ ॥
पूजितस्त्विह देवैस्तु पृथिव्यामेकराट् भवेत् ।  
दीपन्तु देवदेवस्य सकृत् काले प्रदापयन् ॥   २०-१३ ॥ प्. ९२)
लोके तु दीपवत् सोऽपि सर्ववित्तावृतस्मृतः ।  
मनसा कर्मणा वाचा शिवमुद्दिश्य यो नरः ॥   २०-१४ ॥
सर्वारम्भप्रयोगे वा  * * * * * भात् पुनः ।  
सर्वदानतपोयज्ञैः प्राप्यते यत् फलं महत् ॥   २०-१५ ॥
तस्मादतिशयं स्वर्गे तत्फलं महमा?प्नुयात् ।  
कर्षणे च मते लोकान् सप्तसर्वान् जयिष्यति ॥   २०-१६ ॥
इष्टकाशैल लोहैर्वा यः कुर्याद् भवनन्नरः ।  
काञ्चनेन विमानेन शिवलोकेमहीयते ॥   २०-१७ ॥
संसिद्धे तु विमाने तु स्थापनं विधिमार्गतः ।  
शिवलोकमवाप्नोति पूज्यमानस्सदामरैः ॥   २०-१८ ॥
शिवलिङ्गे कृते पश्चात् फलं सामीप्यमाप्नुयात् ।  
यद्रूपं स्थापितं बिम्बन्तद्रूपोथ भविष्यति ॥   २०-१९ ॥
रूपैर्हरवपुर्भूत्वा ईशेन सहितः सुवी ।  
तस्य लोके चरन्धिमान् यथा कामन्तथेशवत् ॥   २०-२० ॥
शिवायनिहितायानि पुष्पाणि च दलानि च ।  
फलानि चैव बीजानि धान्यादीनि विशेषतः ॥   २०-२१ ॥
यजमानस्य पूर्वे तु शिवलोके व्रजन्ति हि ।  
शिवयज्ञे समाप्ते तु तत् प्रयोगेन देहिनः ॥   २०-२२ ॥
एवं विंशदतीतानां गुरूणां तस्य वंशिनाम् ।  
दशपूर्वान् समृच्छन्ति समासेनदशा परान् ॥   २०-२३ ॥
मातृपक्षे प्रसूतानां तल्लोके स्थानमिष्यते ।  
शुश्रूषकाणां दाराणां पुत्रभ्रातृसमन्वितम् ॥   २०-२४ ॥
शिवलोके निवासं स्याद् यन्नलभ्यंसुदेवतैः ।  
भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते ॥   २०-२५ ॥
ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।  
प्राकारमण्डपान् कुर्वन्यधेऽष्टं स्वर्गमाप्नुयात् ॥   २०-२६ ॥
वापी कुपतटाकांश्च देवमुद्दिश्ययत्नतः ।  
यः कुर्वन्बहुधनाढ्यस्तदन्ते शिवमाप्नुयात् ॥   २०-२७ ॥ प्. ९३)
कार्यकर्मण्यशक्तस्तु स्मरन्नित्यं तु यः पुमान् ।  
तत्रैव मृयते चैव तस्य स्वर्गं न संशयः ॥   २०-२८ ॥
आसनासनि सद्भावं ज्ञात्वा संपूजयेच्छिवम् ।  
सालोक्यञ्चैव सामीप्यं सारूप्यं प्राप्नुयात् क्रमात् ॥   २०-२९ ॥
अग्निपूजा च सालोक्यं बलिना वै तथा भवेत् ।  
उत्सवे नैव सामीप्यं सारूप्यं रुद्रचिन्तया ॥   २०-३० ॥
शिवनिन्दाञ्च यो मूढः कुर्यादज्ञानमोहितः ।  
स याति नरकं घोरं त्रिसप्तति च संयुतः ॥   २०-३१ ॥
तं हन्यादसमर्थश्चेत् गच्छेद् वाथ ततो बहिः ।  
यस्तु प्राणपरित्यागं कुर्याच्छिवनिमित्ततः ॥   २०-३२ ॥
तस्यैव फलसंपत्तिं मयावक्तुन्न शक्यते ।  
तावत् तु शिवसायुज्यं प्राप्नुयान्नात्र संशयः ॥   २०-३३ ॥
भक्तिः स्वाभाविकी चैव कृत्रिमा चेति वै द्विधा ।  
स्वभाविका तु या भक्तिः पूर्वजन्मविवर्त्तिता ॥   २०-३४ ॥
सहजा चेति सा ज्ञेया इहामुत्र सुखप्रदा ।  
कृत्त्रिमा वै कृतानाम सा परत्र सुखप्रदा ॥   २०-३५ ॥
सहजा वै कृता चैव या सा भक्तिर्न नश्वरी ।  
स पुनः शिव एवेति चिन्तयेत् तच्छिवं नरम् ॥   २०-३६ ॥
लिङ्गाद्धस्तं शतं वार्धं शिवक्षेत्रं समन्ततः ।  
यस्य तत्रैव वासत्वं शिवलोकस्य कारणम् ॥   २०-३७ ॥
यत्र तत्रैव पञ्चत्वं शिवलोकस्य कारणम् ।  
यत् तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् ॥   २०-३८ ॥
स्वयंभूते सहस्रं स्यादार्षे चैव तदर्धकम् ।  
आरामवापि सर्वाणिस्थावराणि तराणि च ॥   २०-३९ ॥
दिव्यं प्रयान्त्य सन्देहं प्रभावात् परमेष्ठिनः ।  
तस्मादावसथं कार्यं शिवक्षेत्रसमीपतः ॥   २०-४० ॥
आत्मार्थं पूजयेत् सर्वेसोपहारं शिवस्य तु ।  
तस्मात् पत्रफलैः पुष्पैरम्भसा मनसा बुधः ॥   २०-४१ ॥ प्. ९४)
चित्तं शिवात्मकङ्कृत्वा शिवमाराधयेत् सदा ।  
शिवधर्मात्परोधर्मो न भूतो न भविष्यति ॥   २०-४२ ॥
अन्येषु पशुधर्मेषु स्वर्ग एव फलं हि तत् ।  
एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥   २०-४३ ॥
सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् ।  
फलपाकविधिः प्रोक्तमाचार्यलक्षणं श्रुणु ॥   २०-४४ ॥

इति फलपाकविधि पटलोविंशतिः ॥   २० ॥

No comments:

Post a Comment