Sunday, January 6, 2019

वह्निस्थापनविधिपटलः,सुप्रभेदागमः

अथ वह्निस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि वह्नेः संस्थापनं श्रुणु ।  
परिवारेऽप्यथाग्नेय्यां विमाने पूर्ववत् कृते ॥   ४१-१ ॥
तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः ।  
हस्तमानेन वा चार्धकरेणैव तु पीठकम् ॥   ४१-२ ॥
त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा ।  
पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् ॥   ४१-३ ॥
यत्ते नाद्यस्वरोपेतं प्रथमंबीजमिष्यते ।  
रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना ॥   ४१-४ ॥
द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् ।  
शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् ॥   ४१-५ ॥
जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् ।  
तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे ॥   ४१-६ ॥
मौलिना भूषितास्सर्वे भुक्तिमुक्तिफलप्रदम् ।  
वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् ॥   ४१-७ ॥
वरदाभयहस्तञ्च * * * * * * * * ।  
शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् ॥   ४१-८ ॥ प्. २०४)
एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च ।  
वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् ॥   ४१-९ ॥
यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः ।  
संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः ॥   ४१-१० ॥
धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् ।  
प्रागुक्तेन क्रमेणैव पञ्चाग्निं संप्रकल्पयेत् ॥   ४१-११ ॥
त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः ।  
लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् ॥   ४१-१२ ॥
जलाधिवासयेत् बिंबं शैलजे तु विशेषतः ।  
ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि ॥   ४१-१३ ॥
प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् ।  
निर्दोषां नवकुंभाश्च वर्धन्यां सहसूत्रके ॥   ४१-१४ ॥
संयोज्यगन्धतोयेन पूरयित्वा सकूर्चकान् ।  
वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् ॥   ४१-१५ ॥
स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् ।  
आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् ॥   ४१-१६ ॥
वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च ।  
अष्टकुंभांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् ॥   ४१-१७ ॥
स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा ।  
भास्करं वामकेकुंभे लोकेशां स्वस्वदिक्षु च ॥   ४१-१८ ॥
विन्यस्याभ्यर्च्य गन्धाद्यैः कुंभानां दक्षिणे तथा ।  
संकल्प्यचासनं प्राग्वत् तस्मिन् बिंबं सुशाययेत् ॥   ४१-१९ ॥
आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् ।  
शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् ॥   ४१-२० ॥
अग्निमूर्तिन्तु संकल्प्य समिधान्याज्यलाजकैः ।  
तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् ॥   ४१-२१ ॥
प्रभाते सुमुहूर्ते तु शयनात् बिंबमुद्धरेत् ।  
समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् ॥   ४१-२२ ॥
स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे ।  
पीठे वा न्यस्य बिंबन्तु रत्नन्यासादनन्तरम् ॥   ४१-२३ ॥ प्. २०५)
हृदये पञ्चमंबीजं मुर्ध्निवक्त्रे च नाभिके ।  
गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् ॥   ४१-२४ ॥
गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् ।  
पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् ॥   ४१-२५ ॥
ततः कुंभान् सुमुद्धृत्य मध्ये कुंभन्तु पञ्चभिः ।  
बीजैः पिण्डेनबिंबन्तु प्रागुक्तन्यासमार्गतः ॥   ४१-२६ ॥
तत्कुंभवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः ।  
तत्कुंभस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः ॥   ४१-२७ ॥
यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः ।  
देशिकं पूजयेत् तत्र वस्त्रहेमांगुलीयकैः ॥   ४१-२८ ॥
वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं श्रुणु ।  
इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः

No comments:

Post a Comment