Sunday, January 6, 2019

अग्निकार्यविधि पटलः

अथ अग्निकार्यविधि पटलः
अथातः संप्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।  
नित्यन्नैमित्तिकञ्चैव प्रतिष्ठा या मथोत्सवे ॥   ११-१ ॥
ग्रहणे विषुसंक्रान्त्यां शत्रूणाञ्च प्रदर्शने ।  
शान्तिके पौष्टिके चैव दीक्षायान्तु पवित्रके ॥   ११-२ ॥
गर्भाधानादिशैवानां तेषान्तु दहनादिषु ।  
प्रायश्चित्तादिकालेषु वह्निकर्मसमाचरेत् ॥   ११-३ ॥
कुण्डे वा स्थण्डिले वापि द्विविधे होमकर्मणि ।  
वर्तनाविधिनावत्स कुण्डञ्चेद्वर्तयेत् बुधः ॥   ११-४ ॥ प्. ५४)
वादॄकै स्थण्डिलञ्चेत् तु प्रत्यग्रे हस्तविस्तृते ।  
शोधनं क्षालनञ्चैव शोषणं पाचनं तथा ॥   ११-५ ॥
रेखात्रयं तु पूर्वाग्रं रेखैकाचोत्तरामुखा ।  
उल्लेखनन्तु चास्त्रेण अभ्युक्ष्यकवचेन तु ॥   ११-६ ॥
पूर्वामुखास्त्रयोरेखा ब्रह्माविष्णुश्च रुद्रकः ।  
उत्तराभिमुखारेखा शिवा सा तु न संशयः ॥   ११-७ ॥
पुष्पाक्षतैस्समभ्यर्च्य शिवाग्निं तत्र साधयेत् ।  
सूर्यकान्तोद्भवं श्रेष्ठमरण्युत्भवमेव वा ॥   ११-८ ॥
क्षेत्रे वा श्रोत्रियागारे जातवेदसमानयेत् ।  
ताम्रपात्रे शरावे वा सौवर्णेराजतेऽपि वा ॥   ११-९ ॥
नवमृण्मयपात्रे वा तद लाभे विशेषतः ।  
अग्निं तत्रैव निक्षिप्य आग्नेये तन्त्रवित्तमः ॥   ११-१० ॥
शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयेत् ।  
बीजमुख्येनमन्त्रेण अमृतीकृत्यभावयेत् ॥   ११-११ ॥
क्षुरिकामर्चयेन्मंत्री गन्धपुष्पादिभिः क्रमात् ।  
कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् ॥   ११-१२ ॥
तन्मध्ये तु सुसंस्थाप्य वागीश्वरीं विशेषतः ।  
ऋतुस्नाता स कृच्चस्ताद्ध्याययेत् तु विचक्षणः ॥   ११-१३ ॥
त्रिभिर्भज्याग्नि नाकुण्डं योगमार्गेण निक्षिपेत् ।  
बीजमन्त्रेण संस्थाप्य शौचमाचमनं ददेत् ॥   ११-१४ ॥
सद्यमन्त्रेण संस्नाप्य प्रशान्तेति त्रिधास्मरन् ।  
गर्भाधानं कृतं ह्येवं गर्भपुंसवनन्ततः ॥   ११-१५ ॥
वामदेवेन मन्त्रेण रुद्राण्यभ्यर्चयेत् ततः ।  
प्रोक्तं पुंसवनं ह्येवं सीमन्तञ्च ततः श्रुणु ॥   ११-१६ ॥
शिरसा बहुरूपेण गन्धपुष्पादिभिर्युतम् ।  
वक्त्रेण चास्त्रमन्त्रेण जातकर्मसमाचरेत् ॥   ११-१७ ॥
हृदयेनद्विवक्त्रन्तु द्विनासी च षडक्षिकम् ।  
त्रिमेखलं त्रिपादञ्च चतुश्रङ्गं द्वयं शिरः ॥   ११-१८ ॥ प्. ५५)
सोपवीतं जटामौलिमुक्षारूढं सिताननम् ।  
सप्तहस्तं सुदीप्ताङ्गं सप्तजिह्वासमावृतम् ॥   ११-१९ ॥
हिरण्याकनकारक्ता कृष्णा च सुप्रभा तथा ।  
अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः ॥   ११-२० ॥
हिरण्यावारुणे जिह्वा कनकामध्ये व्यवस्थिताः ।  
रक्ताचोत्तरजिह्वा स्यात् कृष्णायाम्यादिशि स्थिता ॥   ११-२१ ॥
सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नौ व्यवस्थिता ।  
बहुरूपे शदिक्भागे जिह्वास्थानं प्रकीर्तिताः ॥   ११-२२ ॥
अग्निरूपमिदं गुह्यं सर्वशान्त्यर्थमुच्यते ।  
एवं रूपं स्मरन्नित्यं जातकर्मसमाचरेत् ॥   ११-२३ ॥
पुरुष्टु तेन चैशेन गन्धाद्यैः सुप्रपूजयेत् ।  
नामकर्मसमाख्यातं पञ्चसंस्कारकं स्मृतम् ॥   ११-२४ ॥
प्रागग्रैश्चोदगग्रैश्च कुशैः कुण्डे परिस्तरेत् ।  
त्रयः परिधयः प्रोक्ताः पश्चिमेदक्षिणोत्तरे ॥   ११-२५ ॥
वह्नावीशे समिच्चेत् तु मेखलोपरिनिक्षिपेत् ।  
दक्षिणे ब्रह्मणस्थानं पद्माकारं प्रकल्पयेत् ॥   ११-२६ ॥
प्रणीतामुत्तरे स्थाप्य विष्णुस्तस्याधि दैवतम् ।  
बीजमुख्येन मन्त्रेण ब्रह्मविष्णू च पूजयेत् ॥   ११-२७ ॥
लोकपालास्तथा पूज्या मेखलोपरिदेशिकः ।  
आज्यस्थालिं चरुस्थालीं प्रणीतां प्रोक्षणीं तथा ॥   ११-२८ ॥
होमद्रव्याणि पात्राणि वामपार्श्वे विचक्षणः ।  
दर्भोपरि तथा द्वंद्वं दैवस्यपि तुरेकशः ॥   ११-२९ ॥
पात्राण्युद्वापयेद्विद्वान् सर्वद्रव्याणिशेषतः ।  
इन्धनाज्यसमित् क्षीर दधीमधु चरूणि च ॥   ११-३० ॥
लाजसक्तूतिलं मुद्गमाढकीमाष एव च ।  
सर्षपं धवनिवारौ फलापूपौ दशाष्टधा ॥   ११-३१ ॥
प्रोक्तान्येतानि सर्वाणि नित्यादौ होमयेत् क्रमात् ।  
नित्येन्धनादयस्सप्त ह्यथवा होमकर्मणि ॥   ११-३२ ॥
प्रणीतांभसि सौम्ये तु सर्वतीर्थानि कल्पयेत् ।  
दक्षिणे होमद्रव्याणि प्रोक्षणीञ्च न्यसेत् क्रमात् ॥   ११-३३ ॥ प्. ५६)
प्राङ्मुखोदङ्मुखोवापि होमं कुर्याद् विशेषतः ।  
आज्यशुद्धिन्ततः कुर्यात् पर्यग्नि प्लवनं क्रमात् ॥   ११-३४ ॥
संप्लवनं कुशेनैव कुशाग्रौ तत्र निक्षिपेत् ।  
अदिते न्वादिमन्त्रेण सर्वत्र परिषेचनः ॥   ११-३५ ॥
जलेन स्पर्शनं कृत्वा वह्नौ सन्तप्प्यतं स्रवम् ।  
पञ्चविंशद्धुनेद्धिमानग्निबीजन्तु संस्मरन् ॥   ११-३६ ॥
अन्नप्राशनमेवं हि अन्यकर्मणिकारयेत् ।  
हृदयेन तु मन्त्रेण सप्तसप्ताहुतिर्जपेत् ॥   ११-३७ ॥
वक्त्रक्रियादिकं सर्वं हृदयेन तु कारयेत् ।  
शिवाग्निजनितौ ह्येवं पश्चात् संकल्प्य विष्टरम् ॥   ११-३८ ॥
अग्निमध्ये ततोमंत्री ह्यब्जं संकल्पयेत् प्रभोः ।  
पूर्ववत् कल्पयित्वा तु तत आवाहयेच्छिवम् ॥   ११-३९ ॥
आवाहनादियत् कर्म पूर्वोक्तविधिना ततः ।  
होमं कुर्याच्छिवे नांगैर्विद्यांगैर्ब्रह्मभिस्तथा ॥   ११-४० ॥
विद्येशान् लोकपालांश्च अस्त्रशक्तिसमायुतान् ।  
गन्धपूष्पादिनाभ्यर्च्य होमयेत् तु विचक्षणः ॥   ११-४१ ॥
शिवे दशाहुतिं हुत्वा ह्यन्येष्वेकाहुतिर्भवेत् ।  
सर्वद्रव्यसमायुक्तं शिववक्त्रे नियोजयेत् ॥   ११-४२ ॥
शिवब्रह्माङ्ग विद्याङ्ग घृतादीनिहुनेत् तथा ।  
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥   ११-४३ ॥
शतमष्टोत्तरं वापि पञ्चविंशति षोडश ।  
द्रव्यान्ते व्याहृतिं हुत्वा तदादौपरिषेचनम् ॥   ११-४४ ॥
एवं विधि क्रमेणैव होमयेत् साधकोत्तमः ।  
वर्णं गन्धं ध्वनीधूमं शिखामग्नौ सुलक्षयेत् ॥   ११-४५ ॥
वज्रकाञ्चनरौप्याभं सिन्दूरेन्दु समप्रभम् ।  
आदित्योदयवर्णाभं हरितालसमप्रभम् ॥   ११-४६ ॥
वैडूर्यद्युति संकाशं पिङ्गलञ्च स्वभावतः ।  
तप्तायससुवर्णाभा दशवर्णाः प्रकीर्तिताः ॥   ११-४७ ॥
चन्दनागरु कर्पूरकच्चोलजाति गन्धवत् ।  
मल्लिका पाटलीगन्धमन्दारञ्च सुगन्धिकम् ॥   ११-४८ ॥ प्. ५७)
उशीरनागपुन्नाग चंपकन्तु सुशोभनम् ।  
शखभेर्यादिनिर्घोषं मेघदुन्दुभिनिस्वनम् ॥   ११-४९ ॥
सर्वसंपत्करं घोषं धूपञ्चैव ततः श्रुणु ।  
कुन्दपुष्पसमाकारं श्यामलाक्षाकृतिं शुभम् ॥   ११-५० ॥
शुकपिञ्छनिभाकारं धूमञ्चाप्युत्तमं भवेत् ।  
स्वस्त्या कृति समाकाराच्छत्राकारोर्ध्वगामिनी ॥   ११-५१ ॥
शिखाशिखी प्रतीकाशा कदंबमुकुला कृतिः ।  
यस्य होमेशिखा ह्येषा तस्य सिद्धिर्न्न संशयः ॥   ११-५२ ॥
एवमादि शुभं ज्ञात्वा कारयेत् तन्त्र वित्तमः ।  
पूर्णाहुतिं ततः कृत्वा शिवमन्त्रेण देशिकः ॥   ११-५३ ॥
शिवं पूर्वं विसृज्यात्र पच्छादग्निं विसर्जयेत् ।  
अग्निकार्यस्य चान्ते तु प्राणाग्नि होममाचरेत् ॥   ११-५४ ॥
तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ।  
तत् स्थानं गोमयालिप्तं शुद्धिं कृत्वा विशेषतः ॥   ११-५५ ॥
पिष्टचूर्णैरलङ्कृत्य सवितानं सदीपकम् ।  
तांम्रकांस्य कटल्यादि पात्रेष्वेक तमेशुभे ॥   ११-५६ ॥
पात्रशेषाणि संयोज्य आत्मस्थं शिवमर्चयेत् ।  
आत्मा हि यजमानोसौबुद्धिस्तत्पत्निका स्मृता ॥   ११-५७ ॥
हृत् पुण्डरीकवेद्याञ्च अन्तस्थाग्नौ सुपूजयेत् ।  
रोमदर्भान् परिस्तीर्य ह्योंकारं शिवसंयुतम् ॥   ११-५८ ॥
उच्चार्य परिषिच्याथ पादावभ्युक्ष्यमन्त्रवित् ।  
अमृतोपेति मन्त्रेण जलं पीत्वा विशेषतः ॥   ११-५९ ॥
अनामिमध्यमाङ्गुष्ठ युक्ताभ्यन्नं शनिश्शनैः ।  
पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः ॥   ११-६० ॥
तत्पात्र स्पर्शनं कृत्वा पश्चात् भुञ्जीत बुद्धिमान् ।  
आचम्य च विधानेन आदित्याभिमुखं स्थितः ॥   ११-६१ ॥
उदरं शिवमन्त्रेण दक्षिणाभिमृशेत् ततः ।  
दक्षिणाङ्गुष्ठके नाथ पादाङ्गुष्ठे तु दक्षिणे ॥   ११-६२ ॥ प्. ५८)
स्रवन्तोयं शिवं स्मृत्वा हृन्मन्त्रन्तु समुच्चरन् ।  
चुदॄकोदकमेवं स्यात् स्वात्मानं पादमूलतः ॥   ११-६३ ॥
प्राणाग्निहोत्रमित्येतं नित्यमेवमुदाहृतम् ।  
आचार्यमूर्तिमास्थाय पाशौघान् कृन्ततीश्वरः ॥   ११-६४ ॥
पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविराहुतिम् ।  
अग्निकार्यमिदं प्रोक्तं श्रुणुत्वंकुण्डलक्षणम् ॥   ११-६५ ॥

इति अग्निकार्यविधि पटल एकादशः ॥   ११ ॥

No comments:

Post a Comment