Sunday, January 6, 2019

भस्मस्नान पटलः

अथ भस्मस्नान पटलः
अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् ।  
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥   ६-१ ॥
लोकवश्यकरं पुण्यं पापनाशं दिने दिने ।  
गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया ॥   ६-२ ॥
सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् ।  
पञ्चगावस्समुत्पन्नास्सर्वलोकस्यमातरः ॥   ६-३ ॥
नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा ।  
कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च ॥   ६-४ ॥
नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् ।  
सर्वलोकोपकारार्थं देवानां तर्पणाय च ॥   ६-५ ॥

गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु ।  
गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् ॥   ६-६ ॥
षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ।  
गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः ॥   ६-७ ॥ ***
गोभिर्वेदास्समुद्गीर्णास्सषडङ्गपदक्रमाः ।  
श्रुङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ॥   ६-८ ॥ ***
श्रुङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।  
शिरोमध्ये त्वहं तत्सभूतैः परिवृतस्सह ॥   ६-९ ॥ ***प्. २९)
ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः ।  
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ॥   ६-१० ॥ ***
कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ ।  
दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः ॥   ६-११ ॥ ***
सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः ।  
सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः ॥   ६-१२ ***॥
पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः ।  
पुराणां पश्चिमाग्रेषु गणाह्यस्सरस्तथा ॥   ६-१३ ॥ ***
रुद्राश्चैव तु नाडिस्था वायवस्सर्वसन्धिषु ।  
श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे ॥   ६-१४ ॥ ***
श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः ।  
आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् ॥   ६-१५ ॥ ***
ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः ।  
उदरे पृथिवी जाताजन्तवश्च गजानन ॥   ६-१६ ॥ ***
चत्वारः सागराः पुर्णागवां ये च पयोधराः ।  
आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् ॥   ६-१७ ॥ ***
दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् ।  
कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् ॥   ६-१८ ॥ ***
क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् ।  ***
सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना ॥   ६-१९ ॥
गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः ।  
आहारस्सर्वदेवानां शिवस्य च विशेषतः ॥   ६-२० ॥
गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः ।  
तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते ॥   ६-२१ ॥
बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ।  
यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् ॥   ६-२२ ॥
दध्नस्सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये ।  
घृताद् अमृतमुद्भूतममराणामति प्रियम् ॥   ६-२३ ॥
तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् ।  
गोरोचना च माङ्गल्या पवित्रा सर्वकामदा ॥   ६-२४ ॥ प्. ३०)
इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् ।  
भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् ॥   ६-२५ ॥
पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् ।  
पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् ॥   ६-२६ ॥
केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् ।  
अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः ॥   ६-२७ ॥
जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् ।  
जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते ॥   ६-२८ ॥
शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् ।  
ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु ॥   ६-२९ ॥
बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् ।  
सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः ॥   ६-३० ॥
उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् ।  
पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु ॥   ६-३१ ॥
भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते ।  
आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् ॥   ६-३२ ॥
तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् ।  
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् ॥   ६-३३ ॥
शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च ।  
कण्ठे विनायकश्चैव बाहौ च केशवस्तथा ॥   ६-३४ ॥
हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः ।  
जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा ॥   ६-३५ ॥
सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् ।  
तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति ॥   ६-३६ ॥ ***
भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः श्रुणु ।  

इति भस्मस्नान पटलः षष्ठः ॥   ६ ॥

No comments:

Post a Comment