Sunday, January 6, 2019

तन्त्रावतारविधिपटलः


अथ तन्त्रावतारविधिपटलः
अथातः संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् ।  
तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् ॥   २-१ ॥
त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।  
कामिकं योगजं चिन्त्यं कारणमजितं तथा ॥   २-२ ॥
दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् ।  
विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् ॥   २-३ ॥
वीरं च रौरवञ्चैव मकुटं विमलं तथा ।  
चन्द्रज्ञानञ्च बिंबञ्च प्रोत्गीतं ललितं तथा ॥   २-४ ॥
सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च ।  
किरणं वातुलञ्चैव अष्टाविंशति संहिताम् ॥   २-५ ॥
वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः ।  
ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः ॥   २-६ ॥
सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये ।  
कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया ॥   २-७ ॥
प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः ।  
त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् ॥   २-८ ॥
नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् ।  
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ॥   २-९ ॥
सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ।  
वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च ॥   २-१० ॥ प्. ४)
आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः ।  
चिन्त्यं सूदीप्त संज्ञस्य प्रोक्तं शतसहस्रकैः ॥   २-११ ॥
दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका ।  
सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् ॥   २-१२ ॥
अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् ।  
कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् ॥   २-१३ ॥
कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः ।  
कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता ॥   २-१४ ॥
ततस्तु मारणत्वेषां सप्तधाकारणं तथा ।  
अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया ॥   २-१५ ॥
सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः ।  
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ॥   २-१६ ॥
चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् ।  
दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया ॥   २-१७ ॥
ईशात् त्रिमूर्तिः संप्राप्ताः ततः प्राप्तो हुताशनः ।  
अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् ॥   २-१८ ॥
आनन्दं माधवोद्भूतं अत्भुतञ्चमृतं तथा ।  
दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् ॥   २-१९ ॥
सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तत् ग्रन्धं पद्मसङ्ख्यया ।  
कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा ॥   २-२० ॥
अतीतममलं शुद्धमप्रमेयं तु जातुभाक् ।  
वुबुधं विबुधं हस्तमलङ्कारं सुबोधकम् ॥   २-२१ ॥
एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः ।  
अम्शुमानम्बु संज्ञस्य पञ्चलक्षेण कीर्तितम् ॥   २-२२ ॥
अग्रश्चैवांबुसंज्ञाच्च अग्रान् प्राप्तस्ततो रविः ।  
विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् ॥   २-२३ ॥
प्रकरणं भूततन्त्रमात्मालङ्कारमेव च ।  
काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥   २-२४ ॥ प्. ५)
ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् ।  
सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् ॥   २-२५ ॥
विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् ।  
त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते ॥   २-२६ ॥
क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते ।  
इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् ॥   २-२७ ॥
शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते ।  
रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ॥   २-२८ ॥
परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया ।  
विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम् ॥   २-२९ ॥
कुबेरेशं महाघोरं विमलं विजयाष्टकम् ।  
निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया ॥   २-३० ॥
दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः ।  
निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् ॥   २-३१ ॥
निश्वासनयनञ्चैव तथा निश्वासकारिका ।  
घोरसंज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा ॥   २-३२ ॥
निधनस्य स्वयंभूतं त्रिकोट्यर्द्धेन कीर्तितम् ।  
निधने शात् स्वयंभुतं श्रुतवान्नपि चोद्भवः ॥   २-३३ ॥
प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा ।  
आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् ॥   २-३४ ॥
आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः ।  
आग्नेयमेकमेवन्तु आग्नेयां नादमेव च ॥   २-३५ ॥
तेजसो वीरसंप्रोक्तं नियुतग्रन्धसङ्ख्यया ।  
प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः ॥   २-३६ ॥
प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् ।  
अमोहं मोहसमयं शकटंशाकटायिकम् ॥   २-३७ ॥
हलं विलोखरं भद्रं वीरं वीरे त्रयोदश ।  
रौरवं ब्रह्मणेशस्य अंबुजाष्टकसङ्ख्यया ॥   २-३८ ॥ प्. ६)
नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते ।  
कालदाहं कलातीतं रौरवं रौरवोत्तरम् ॥   २-३९ ॥
महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् ।  
मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥   २-४० ॥
महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् ।  
मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते ॥   २-४१ ॥
सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया ।  
वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च ॥   २-४२ ॥
अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् ।  
प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा ॥   २-४३ ॥
आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।  
अजितं मारणं तन्त्रं विमलं षोडशैव तु ॥   २-४४ ॥
चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया ।  
बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश ॥   २-४५ ॥
स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् ।  
एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् ॥   २-४६ ॥
श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् ।  
शिवशेखरमाख्यातं देव्यामतन्तथैव च ॥   २-४७ ॥
चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् ।  
मुखबिंबं प्रशान्तस्य शतसाहस्र सङ्ख्यया ॥   २-४८ ॥
दधीचिर्मुनि संप्राप्तो भेदः पञ्चदशैव तु ।  
चतुर्मुखमहायोगं संस्तोभं प्रतिबिंबकम् ॥   २-४९ ॥
अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् ।  
प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् ॥   २-५० ॥
महाविद्या महासौरं बिंबं पञ्चदशैव तु ।  
प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥   २-५१ ॥
कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि ।  
कवचञ्चैव वाराहं पिङ्गलामतमेव च ॥   २-५२ ॥ प्. ७)
पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् ।  
शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च ॥   २-५३ ॥
आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् ।  
गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै ॥   २-५४ ॥
ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् ।  
आलयाल्ललितं प्राप्तो ललितं ललितोदरम् ॥   २-५५ ॥
कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् ।  
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया ॥   २-५६ ॥
बिन्दुसंज्ञाच्च संबन्धः प्राप्तश्चण्डेश्वरोपरः ।  
सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च ॥   २-५७ ॥
शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् ।  
सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु संङ्ख्यया ॥   २-५८ ॥
शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् ।  
लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् ॥   २-५९ ॥
असङ्ख्यमनिलं द्वंद्वं सन्तानं सप्तधोदितम् ।  
सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥   २-६० ॥
नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् ।  
शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च ॥   २-६१ ॥
दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते ।  
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥   २-६२ ॥
ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् ।  
उशनामुनि संप्राप्त श्रीदेव्याश्च यथा क्रमम् ॥   २-६३ ॥
मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च ।  
पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि ॥   २-६४ ॥
किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया ।  
संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु ॥   २-६५ ॥
गारुडन्नै-ऋतन्निलं रुत्विंभानुक धेनुकम् ।  
प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा ॥   २-६६ ॥ प्. ८)
शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् ।  
महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् ॥   २-६७ ॥
वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् ।  
सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् ॥   २-६८ ॥
विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् ।  
अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः ॥   २-६९ ॥
कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च ।  
चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च ॥   २-७० ॥
अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् ।  
सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् ॥   २-७१ ॥
अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् ।  
विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् ॥   २-७२ ॥
स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।  
वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च ॥   २-७३ ॥
मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।  
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् ॥   २-७४ ॥
बिंब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसंज्ञितम् ।  
ललितं कपोलतलं सिद्धञ्चैव ललाटकम् ॥   २-७५ ॥
सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् ।  
पारमेश्वरहारञ्च किरणं रत्नभूषितम् ॥   २-७६ ॥
वातुलं परमेशस्य वायुस्तद्विशङ्केन तु ।  
कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् ॥   २-७७ ॥
ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् ।  
तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा ॥   २-७८ ॥
एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः ।  
शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः ॥   २-७९ ॥
चिन्तामणिरिवाभाति एक या बहुधादिशेत् ।  
यट्र्यव्येकोभवेद्वक्ता श्रोतारोबहवो यथा ॥   २-८० ॥ प्. ९)
येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।  
तस्मिन् तन्त्रे प्रकर्तव्यं अन्य तन्त्रं न कारयेत् ॥   २-८१ ॥
कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः ।  
तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ श्रुणु ॥   २-८२ ॥

तन्त्रावतार द्वितीय पटलः ॥   २ ॥

No comments:

Post a Comment