Sunday, January 6, 2019

जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः,सुप्रभेदागमः

अथ जीर्णोद्धारविधिपटलः
अथातः संप्रवक्ष्यामि जीर्णोद्धारविधिक्रमम् ।  
जीर्णदेही यथा देहं त्यक्त्वान्यं प्रतिपद्यते ॥   ५४-१ ॥
तथा जीर्णञ्च चलितं बेरन्मुञ्चति देवता ।  
एवमादीनि सर्वाणि राक्षसाद्याविशन्ति हि ॥   ५४-२ ॥
राक्षसाश्चासुराश्चापि पिशाचा ब्रह्मराक्षसाः ।  
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥   ५४-३ ॥
प्रासादं प्रथमं लिङ्गं पीठं प्राकारमण्डपम् ।  
गोपुरं परिवारञ्च जीर्णकाले ततोद्धरेत् ॥   ५४-४ ॥
स्थूपीनासि च शाला च कपोतं कूटपञ्जरम् ।  
पादाधिष्ठानसंयुक्तं यद्धिनन्तद्विवर्जयेत् ॥   ५४-५ ॥
विमानं पूर्ववत् कृत्वा प्रोक्षणं विधिवत् कुरु ।  
तेष्वैकाङ्गविहीनश्चेत् तत् कुर्यात् पूर्ववत् बुधः ॥   ५४-६ ॥
आलयानामिदं प्रोक्तं प्रतिमानां ततः श्रुणु ।  
भ्रूरेखाचक्षुरेखा च नासिका चापिनाक्षयेत् ॥   ५४-७ ॥
ससूत्राणाञ्च लिङ्गे तु रेखाश्राणां तु पीठके ।  
अन्याङ्गानां क्षयं दृष्ट्वा पीठे लिङ्गविशेषतः ॥   ५४-८ ॥
उत्तरे जीर्णलिङ्गन्तु तस्योद्धारक्रमं श्रुणु ।  
मण्डलं वर्तयेद्धीमान् शिवलिङ्गस्य दक्षिणे ॥   ५४-९ ॥ प्. २२३)
संकल्प्यासनमाराध्य बाह्यपूजां समारभेत् ।  
मन्त्रपूतं हविर्दद्यात् तदग्रेऽग्न्यानने कृते ॥   ५४-१० ॥
दूर्वाभुक्ति घृतैर्वापि क्षीरेण तिलतण्डुलैः ।  
दशात्मनाशिवाङ्गैश्च पञ्चब्रह्मषडङ्गकैः ॥   ५४-११ ॥
प्रत्येकं शतमर्द्धं वा होमयेत् पञ्चविंशतिः ।  
लिङ्गस्या चलनार्थाय मूलेनैव शताहुतिः ॥   ५४-१२ ॥
दद्यात् पूर्णाहुतिं तत्र सहस्राक्षरमन्त्रतः ।  
तद्वल्कलेन सम्मिश्रं गोवालकृतरज्जुना ॥   ५४-१३ ॥
कर्तुर्वर्णानुरूपञ्च वृषभं लक्षणान्वितम् ।  
तरुणं बलवन्तञ्च भूषयेत् भूषणार्हकैः ॥   ५४-१४ ॥
रज्जुनाबध्यतल्लिङ्गं ककुदग्रे वृषस्य तु ।  
तद्रज्जुनासुबध्वा तु बहुरूपमनुस्मरन् ॥   ५४-१५ ॥
तल्लिङ्गमुद्धरेन्मंत्री वृषभेण शिवेन च ।  
देशिकं पूजयेत् तत्र वस्त्रैः सौवर्णभूषणैः ॥   ५४-१६ ॥
आरोप्यजीर्णलिङ्गन्तु शिबिकायां रथेपि वा ।  
शङ्खकाहलवाद्यैश्च कुर्याच्छब्दं महारवैः ॥   ५४-१७ ॥
आवृतं शिवभक्तैस्तु स्तुतिस्तोत्रसमन्वितम् ।  
समुन्द्र प्रक्षिपेल्लिङ्गं नमस्कारान्तमन्त्रकैः ॥   ५४-१८ ॥
तटाकादिष्वशोष्येषु खात्वोर्व्यां वाथनिक्षिपेत् ।  
दारुजञ्चेदथाग्नौ तु जले लिङ्गं व्यपोह्य च ॥   ५४-१९ ॥
प्रतिलिङ्गञ्च पीठञ्च कृत्वा पूर्वोक्तलक्षणैः ।  
स्थापयेद्विधिनाधीमां नृपराष्ट्रहिताय वै ॥   ५४-२० ॥
जीर्णोद्धारे कृतं सर्वं मण्डलस्थाय शंभवे ।  
विज्ञापयेत् प्रणम्यादौ शिवमस्त्विति चोच्चरेत् ॥   ५४-२१ ॥
शिवं प्राग्वत् समभ्यर्च्य शिवास्त्रन्तु विसर्जयेत् ।  
तस्याच्छिद्रापनोदार्त्थमघोरास्त्रेण मन्त्रवित् ॥   ५४-२२ ॥
आज्येनाष्टशतं हुत्वा व्याहृत्याहुतिमाचरेत् ।  
अग्निस्थं शिवमुद्वास्य होमशेषं समापयेत् ॥   ५४-२३ ॥ प्. २२४)
सकलानि च जीर्णानि उद्धरे देवमेव तु ।  
वृषं विना चलानान्तु क्रमादेवं समुद्धरेत् ॥   ५४-२४ ॥
मृद्दारुरूपबिंबानि उद्धृत्याशुविनिक्षिपेत् ।  
उद्धृते लोहबिंबे तु तद्रव्येण पुनर्नवम् ॥   ५४-२५ ॥
कुर्यात् सामान्यमेवन्तु विशेषमधुना श्रुणु ।  
द्रव्योत् कृष्टेन कर्तव्यं तत्प्रमाणाधिकं तथा ॥   ५४-२६ ॥
इतरन्तु न कर्तव्यं कृतञ्चेत् कर्तृनाशनम् ।  
प्राकारमण्डपादीनां यज्जीर्णन्तत्र तद्विना ॥   ५४-२७ ॥
कृत्वा तत् पूर्ववद् धीमान् सुदृढं हि मनोरमम् ।  
अन्यथा यदि कुर्याच्चेत् दोषावहं नृणां भवेत् ॥   ५४-२८ ॥
सर्वनाशं भवेदत्र सर्वं निष्फलमेव हि ।  
यदा मासा तदर्धेषु अशुभानिशुभानि च ॥   ५४-२९ ॥
अपरीक्ष्य तदा कुर्यादुद्धारं स्थापनं पुनः ।  
जीर्णोद्धारमिदं प्रोक्तं प्रायश्चित्तमथ श्रुणु ॥   ५४-३० ॥
इति जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः

No comments:

Post a Comment