Sunday, January 6, 2019

चक्रादिस्थापनविधिपटलः,सुप्रभेदागमः

अथ चक्रादिस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि चक्रादिस्थापनं परम् ।  
इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्रांकुशोधरात् ॥   ४८-१ ॥
श्यामाङ्गन्तु गजारूढमप्सरोगणसंयुतम् ।  
कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् ॥   ४८-२ ॥
शिखाभिरूर्ध्वगाभिश्च युक्तिशक्तिस्रवन्धरम् ।  
यमं सुदण्डहस्तन्तु महिषासनसंस्थितम् ॥   ४८-३ ॥
करालं कालवर्णञ्च फलपल्लवपाणिनम् ।  
खट्गखेटकसंयुक्तं नि-ऋतिश्यामवर्णकम् ॥   ४८-४ ॥
करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ।  
वरुणं पाशहस्तन्तु शुक्लवर्णसमप्रभम् ॥   ४८-५ ॥
अन्यहस्तेन वरदं सर्वाभरणभूषितम् ।  
अनिलन्धूम्रवर्णन्तु मृगारूढन्धवं ध्वजम् ॥   ४८-६ ॥
सव्येंकुशधरं स्यामञ्चात्मानं विधिवत् गतम् ।  
त्वक्षेशन्तु गदाहस्तं श्यामरूपं भयावहम् ॥   ४८-७ ॥
द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं पद्मपाणिनम् ।  
ईशानन्तु चतुर्बाहुं त्रिणेत्रं तु जटाधरम् ॥   ४८-८ ॥
शूलपाणिं वृषारूढं वरदाभयपाणिनम् ।  
कृत्वा वीणाधरं देवं ब्रह्मविष्णू च पूर्ववत् ॥   ४८-९ ॥ प्. २१४)
अर्यमाचेन्द्र वरुणौ पूषाविष्णुर्भगस्तथा ।  
अजघ्न्योजघन्यञ्च मित्रोधाता इति स्मृताः ॥   ४८-१० ॥
विवस्वांश्चैव फर्जन्यात्वादित्या द्वादश स्मृताः ।  
द्विभुजा पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥   ४८-११ ॥
रश्मिमण्डलसंयुक्ता सुरक्तालोकनायकाः ।  
ना सत्यश्चैव दस्रश्च अश्विनौतौ प्रकीर्तितौ ॥   ४८-१२ ॥
शुक्लवस्त्रधरौष्णीषौ पुष्तकाभयपाणिनौ ।  
सोत्तरीयौ स्वरूपौ च शुक्लहेमनिभौ तथा ॥   ४८-१३ ॥
कुंभिनीग्रन्धिनी कूर्चकुट्टिनि च विकारिणि ।  
रुद्राणी च विकारी च रोहिण्यास्सप्तकीर्तितः ॥   ४८-१४ ॥
नागाभरणसंयुक्ताः केशभारविभूषिताः ।  
नागहस्ता स्वरूपास्तु वरदाभयपाणिकाः ॥   ४८-१५ ॥
पितापितामहौ चैव प्रपितामह एव च ।  
पितरस्तूयमानास्तु तेषां वै लक्षणं श्रुणु ॥   ४८-१६ ॥
सुदृढा पीतकर्णास्तु च्छत्रदण्डधरास्तथा ।  
शुक्लवस्त्रै परिच्छन्नाः कीर्तिता पितरस्त्रयः ॥   ४८-१७ ॥
रंभा च विपुला चैव उर्वशी च तिलोत्तमाः ।  
मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः ॥   ४८-१८ ॥
भृगुश्चैव वसिष्ठश्च पुलस्त्यः पुलहः कृतुः ।  
काश्यपः कौशिकाश्चैव आंगिरामुनयस्त्विमे ॥   ४८-१९ ॥
सुवल्कलाजटायुक्ताः सुमुखादंशहस्तका ।  
कट्या च मण्डिताकारा शुक्लवस्त्रधराः शुभाः ॥   ४८-२० ॥
पिङ्गला च स नेत्राश्च पत्नयस्सप्तकीर्तिताः ।  
धरोधृवस्तथा सोमसावित्रस्त्वनिलोनलः ॥   ४८-२१ ॥
प्रत्युषश्च प्रभावश्च सुदंष्ट्राभीमरूपकाः ।  
खट्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ॥   ४८-२२ ॥
सर्वाभरणसंयुक्ता चित्रवस्त्राधरास्तथा ।  
रक्तवस्त्रधरापिताः प्रोक्ता वै वस्त्रतास्त्विह ॥   ४८-२३ ॥ प्. २१५)
गीरिशातोगिरीशश्च केशनाशस्तथैव च ।  
भूतकासास्तदेकश्च बुद्धिर्भवन एव च ॥   ४८-२४ ॥
कपालीशो ह्यजोबुद्धच्छद्रमौली प्रकीर्तिता ।  
भस्मोद्धुलित देहाश्च शूलपाशधरास्तथा ॥   ४८-२५ ॥
त्रयस्त्रिंशतिमेदे वा लोकपालास्त्रसंयुतम् ।  
प्रोक्तवर्णाभिधानाश्च सर्वेषां स्थापनं श्रुणु ॥   ४८-२६ ॥
चलस्थापनवत् सर्वमेकैकं तु विशेषतः ।  
अथवान्य प्रकारेण स्थापनन्तु विधीयते ॥   ४८-२७ ॥
तेषां वै मण्डपादीनि कर्माणि च सहैव तु ।  
प्रत्येकं कुंभमेवन्तु प्रत्येकाग्निं विशेषतः ॥   ४८-२८ ॥
कारयेत् स्वस्वमन्त्रेण स्थापयेत् तु पृथक् पृथक् ।  
इन्द्रादि स्थापनं प्रोक्तं आदित्यस्थापनं श्रुणु ॥   ४८-२९ ॥
इति चक्रादिस्थापनविहिपटल अष्टचत्वारिंशत्तमः

No comments:

Post a Comment