Sunday, January 6, 2019

शौचाचमन पटलः

       अथ शौचाचमन पटलः
अथातः संप्रवक्ष्यामि सौचाचमनलक्षणम् ।  
साधकानां हितार्थन्तु चतुराश्रमधर्मिणाम् ॥   ४-१ ॥
ब्राह्मे मुहूर्ते विद्वान् वै मनसाचिन्तयेच्छिवम् ।  
त्रिपादो न त्रिघटिका राजन्ते तु दिने दिने ॥   ४-२ ॥
ब्राह्म्यं मुहूर्त्तमाख्यातं मम संख्यासु कथ्यते ।  
उत्थाय च बहिर्ग्रामात् गत्वाशौचं समाचरेत् ॥   ४-३ ॥
रविं दक्षिणतः कृत्वा विण्मूत्रन्तु विसर्जयेत् ।  
दक्षिणाभिमुखोरात्रौ तृणमाधायभूतले ॥   ४-४ ॥
करे वा कर्णमूले वा उपवीतं न्यसेत् बुधः ।  
वेष्टयित्वा शिरस्तत्र ऋजुका यो न पाचयन् ॥   ४-५ ॥
प्रत्यादित्य जलाग्निनां चन्द्रगोब्राह्मणान् प्रति ।  
देवालयसमीपे तु कूपे गोष्ठेन भस्मनि ॥   ४-६ ॥
क्षेत्रे च वृक्षच्छायायां नद्यामन्तस्सरस्वपि ।  
चैत्य वृक्षसमीपे तु वेलायां वाम होदधेः ॥   ४-७ ॥
चत्वरे ग्रहमध्ये च न कुर्यादुभयं नरः ।  
वामेन शिश्नं संग्राह्य मृत्पिण्डं दक्षिणे करे ॥   ४-८ ॥
जलेशुद्धे समागम्य पश्चात् छौचं समाचरेत् ।  
सकृन्मृत्तिकया शिश्नमक्षमात्रप्रमाणतः ॥   ४-९ ॥
तथा सर्वत्र संयोज्य पश्चात् पादे तु मृत्तिकाम् ।  
दश कृत्वा करं वामं सप्तकुर्यात् करद्वयम् ॥   ४-१० ॥
शोधयेदंभसा नित्यं ग्रहस्थानां विधीयते ।  
एतद् उक्तं ग्रहस्थानां द्विगुणंब्रह्मचारिणाम् ॥   ४-११ ॥
त्रिगुणं वानप्रस्थानां यतीनान्तु चतुर्गुणम् ।  
यावन्मात्रामनः शुद्धिस्तावत् शौचं समाचरेत् ॥   ४-१२ ॥
उत्थायतीरोत् तस्माद् वै अन्यत्राचमनञ्चरेत् ।  
प्रक्षाल्य पाणिपादौ च दक्षिणादि क्रमेण तु ॥   ४-१३ ॥
स पवित्रकरेणैव सर्वकर्मसमाचरेत् ।  
स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् ॥   ४-१४ ॥ प्. २४)
नाभो न दिक्षुसंवीक्ष्य हस्ते गोकर्णवत् कृते ।  
माषमग्नन्तु यद्वारि निःशब्दन्तत्र पीयते ॥   ४-१५ ॥
यथा वै त्रितयं पीत्वा आस्येंगुष्ठेन निस्पृशेत् ।  
मुखं हस्तेन संस्पृश्य पद्भ्यामभ्युक्षणं भवेत् ॥   ४-१६ ॥
अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः ।  
अङ्गुष्ठ तर्जनीभ्यान्तु नासिकां संस्पृशेत् पुनः ॥   ४-१७ ॥
अङ्गुष्ठ कनिष्ठाभ्यां तु श्रोत्रे चैव तु संस्पृशेत् ।  
यदा तत् त्रितयं पीत मृग्यजुः सामतृप्तये ॥   ४-१८ ॥
अथर्वस्येति हासार्थं तन्मुखन्तु द्विधा स्पृशेत् ।  
पादावुभौ तदाभ्युक्ष्य ऋषीणां सप्ततृप्तये ॥   ४-१९ ॥
मूर्द्धास्ये चक्षुषी श्रोत्रे सर्वाधिक्येन्दु चक्षुषा ।  
भुजौ तु नाभि हृदयमिन्द्रमिष्ण्वनलांस्तथा ॥   ४-२० ॥
क्षुधेकफेत्वधासन्ने सद्य आचमनं कुरु ।  
अङ्गुष्ठे नास्य संस्पृश्य पश्चादाचमनं बुधः ॥   ४-२१ ॥
एवमाचनं प्रोक्तं तत स्नानविधिं श्रुणु ॥  

इति शौचाचमनश्चतुर्थ पटलः ॥   ४ ॥

No comments:

Post a Comment