Sunday, January 6, 2019

गर्भन्यासविधि पटलः

अथ गर्भन्यासविधि पटलः
अथातः संप्रवक्ष्यामि गर्भं न्यासविधि क्रमम् ।  
यत् प्रासादं सगर्भन्तु सर्वसंपत्करं नृणाम् ॥   २९-१ ॥
अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् ।  
तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् ॥   २९-२ ॥
भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् ।  
सौवर्णं राजतं वापि ताम्रं कांसमयं तथा ॥   २९-३ ॥
शङ्खं वा शुक्तिकं वापि संप्रोक्तं गर्भभाजनम् ।  
लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः ॥   २९-४ ॥
शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् ।  
अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् ॥   २९-५ ॥
पादविष्कंभविस्तारा पञ्चविंशत् पदान्विता ।  
तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा ॥   २९-६ ॥
घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः ।  
उत्तमन्तु समाख्यातं विस्तारोत्सेधतस्समा ॥   २९-७ ॥
विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् ।  
समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् ॥   २९-८ ॥
पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः ।  
खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते ॥   २९-९ ॥
क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् ।  
भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते ॥   २९-१० ॥
गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै ।  
सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् ॥   २९-११ ॥
स्थण्डिलङ्कारयेत् तत्र शालिभिस्समलङ्कृतम् ।  
तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् ॥   २९-१२ ॥
कुशवस्त्रैस्समास्तीर्य पुष्पैर्ल्लाजसमायुतैः ।  
तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् ॥   २९-१३ ॥
ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः ।  
मरीचिस्सविता चैव विवस्वांश्च विशेषतः ॥   २९-१४ ॥ प्. १३६)
रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसुरास्तथा ।
पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः ॥   २९-१५ ॥
ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः ।  
वितथश्च यमो भृंगो नि-ऋतिश्च सुकर्णकः ॥   २९-१६ ॥
वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः ।  
बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः ॥   २९-१७ ॥
माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च ।  
स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ ॥   २९-१८ ॥
प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् ।  
शालिनी वारगोधूमश्याममाषकुदॄत्थकान् ॥   २९-१९ ॥
तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै ।  
तालं तथाञ्जनश्यामं विसकञ्च मनःशिला ॥   २९-२० ॥
कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा ।  
जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः ॥   २९-२१ ॥
पर्वते च तथा तीर्थे नद्यास्तीरे हृदे मृदम् ।  
कुलीरावासवल्मीके शंखे वै गजदन्तके ॥   २९-२२ ॥
सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् ।  
सुवर्णं रजतन्ताम्रमायसन्त्रपुकन्तथा ॥   २९-२३ ॥
मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् ।  
उत्पलस्य च पद्मस्य नीललोहितकस्य च  ॥ २९-२४ ॥
कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः ।  
खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा ॥   २९-२५ ॥
कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् ।  
ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु ॥   २९-२६ ॥
गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च ।  
वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् ॥   २९-२७ ॥
स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः ।  
तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः ॥   २९-२८ ॥
अष्टत्रिंशत् कलाभिश्च षडंगैश्च दशाक्षरैः ।  
हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः ॥   २९-२९ ॥ प्. १३७)
संपातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् ।  
ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् ॥   २९-३० ॥
आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ।  
गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे ॥   २९-३१ ॥
प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा ।  
भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः ॥   २९-३२ ॥
नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते ।  
सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् ॥   २९-३३ ॥
प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे ।  
यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् ॥   २९-३४ ॥
कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् ।  
मण्डपे स्तंभमूले तु प्रथमावरणे बुधः ॥   २९-३५ ॥
गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् ।  
गर्भस्थानन्तु संप्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः ॥   २९-३६ ॥
फेलामादाय सद्येन वाममन्त्राभिमंत्रिताम् ।  
अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु ॥   २९-३७ ॥
अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे ।  
स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः ॥   २९-३८ ॥
स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः ।  
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ॥   २९-३९ ॥
सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु ।  
श्रुणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् ॥   २९-४० ॥

इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः ॥   २९ ॥

No comments:

Post a Comment