Sunday, January 6, 2019

तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः,सुप्रभेदागमः

तन्त्रसंकरविधिपटलः
अथातः संप्रवक्ष्यामि तन्त्राणां संकरं परम् ।  
शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ॥   ५६-१ ॥
तेषां भेदोपभेदैश्च तत्तच्छास्त्रे समाचरेत् ।  
चतुर्विधेषु तन्त्रेषु यथेष्टं तेन बुद्धिमान् ॥   ५६-२ ॥
कर्षणादि प्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।  
कर्षणादि प्रतिष्ठान्तमेक तन्त्रेण कारयेत् ॥   ५६-३ ॥
भुक्तिमुक्तिप्रदं मुख्यं सर्वसिद्धिमवाप्नुयात् ।  
पूर्वमेकेन कृत्वा तत् पश्चादन्येन वै कृतम् ॥   ५६-४ ॥
एतत् तु संकरं तेन राज्ञोराष्ट्रस्य दोषकृत् ।  
आचार्यश्चैव कर्ता च नाशनन्त्वखिलं तथा ॥   ५६-५ ॥
यच्छास्त्रेण यदारब्धं तच्छास्त्रेणैव तत् कुरु ।  
कृतञ्चेदन्यशास्त्रेण तन्त्रदोषाय कल्पयेत् ॥   ५६-६ ॥
सौम्यं रौद्रं द्विधावत्स शैवं सौम्यमिति स्मृतम् ।  
तदन्यं त्रिविधं तत्र रौद्रमेवेति कीर्तितम् ॥   ५६-७ ॥
रौद्रेण पूजितश्चाहं तथा रौद्रफलप्रदम् ।  
सौम्येन पूजितश्चाहं वत्ससौम्यफलप्रदम् ॥   ५६-८ ॥
रौद्रं सौम्येन यष्टव्यं सौम्यं रौद्रेण नार्चितम् ।  
वैदिकाचार संबन्धात् सौम्यं श्रेष्ठमिति स्मृतम् ॥   ५६-९ ॥
श्रुत्युक्ताचारबाह्यत्वादपरं रौद्रमुच्यते ।  
सौम्येन स्थापयेत् ग्रामे रौद्रेण तु न कारयेत् ॥   ५६-१० ॥
रौद्रेण स्थापितं मोहात् ग्रामनाशं भवेद्धृवम् ।  
सौम्यरौद्रमयं सर्वं जगत्येवं चराचरम् ॥   ५६-११ ॥
तस्मात् सर्वप्रयत्नेन रौद्रं सौम्येन पूजयेत् ।  
सर्वसिद्धिकरञ्चैतत् एतदुक्तं शिवात्मना ॥   ५६-१२ ॥
पूर्वं सौम्येन संस्थाप्य पश्चाद्रौद्रेण पूजयेत् ।  
मोहेन चेत् कृतं तेन राजराष्ट्रं विनश्यति ॥   ५६-१३ ॥ प्. २३०)
किमत्र बहुनोक्तेन सौम्ये नैव तु पूजयेत् ।  
कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् ॥   ५६-१४ ॥
तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु ।  
तदन्यं रौद्रमाख्यातं तत्रं पाशुपतादिकम् ॥   ५६-१५ ॥
शैवसिद्धान्त तन्त्रेषु तन्त्रैकेन तु कारयेत् ।  
अनुक्तेऽस्मिन् तथान्येन संकरन्तु न दोषभाक् ॥   ५६-१६ ॥
तथा वै चान्य तन्त्राणां तेषु तेषु न दोषकः ।  
तन्त्राणां संकरञ्चैव समासात् परिकीर्तितम् ॥   ५६-१७ ॥
षष्ठपञ्चाशत् पटलैः क्रियापादं सुकीर्तितम् ।  
क्रियापादमिदं वत्स चर्यापादमथ श्रुणु ॥   ५६-१८ ॥
तन्त्राणामवतारणादि सकलं संक्षेपतो भाषिते
तेषां संकरमन्त्यमेव तु मया शैवेषु सिद्धान्तकम् ।  
पञ्चाशत् पटलश्चषष्ठमधिकं तत्संख्यया विद्यते
तत्पादन्त्वखिलादि शैव सहितन्नोपूजितं दुर्जनैः ॥  
इति तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः ॥   ५६ ॥
इति सुप्रभेदे क्रियापादस्समाप्तः

No comments:

Post a Comment