Sunday, January 6, 2019

स्कन्दस्थापनविधिपटलः,सुप्रभेदागमः

अथ स्कन्दस्थापनविधिपटलः
अथातः संप्रवक्ष्यामि स्कन्दस्य स्थापनं परम् ।  
तस्योद्भवं समासेन श्रुणु पूर्वं गजानन ॥   ४४-१ ॥
देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् ।  
सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा ॥   ४४-२ ॥
गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् ।  
आवयोः संगमं तत्र देवैः संप्रार्थितोयतः ॥   ४४-३ ॥
रेतोवह्निस्तु संग्राह्य क्षिप्त्वाशरवणे च तु ।  
तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः ॥   ४४-४ ॥ प्. २०९)
षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते ।  
तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् ॥   ४४-५ ॥
आदिशक्तेस्सहस्रांशात् कुमारस्योदयस्तथा ।  
पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं श्रुणु ॥   ४४-६ ॥
प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् ।  
शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् ॥   ४४-७ ॥
द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा ।  
द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे ॥   ४४-८ ॥
अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् ।  
खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् ॥   ४४-९ ॥
आसनं स्थानकं वापि यानं वै त्रिविधं तथा ।  
आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् ॥   ४४-१० ॥
यानमष्टभूजे कुर्यात् स्थापनं परिवारके ।  
स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् ॥   ४४-११ ॥
डाडिमीपुष्पसंकाशं सर्वाभरणभूषितम् ।  
सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः ॥   ४४-१२ ॥
विद्यामेधा च सहिते शुक्लश्यामनिभे तथा ।  
सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके ॥   ४४-१३ ॥
स प्रतीकारमेवं हि प्रतिष्ठां श्रुणु तत्वतः ।  
प्रासादस्य पुरस्तात् तु मण्डपे समलङ्कृते ॥   ४४-१४ ॥
रत्नन्यासन्तु कर्तव्यं जलेनैवाधिवासनम् ।  
कर्तव्यमक्षिमोक्षञ्च शयनंत्वधिवासनम् ॥   ४४-१५ ॥
कुंभं विन्यस्य तत्रैव कलशान्नावृतान् पुनः ।  
प्राग्वत्संस्कृत्य कुंभानि स्कन्दमध्ये तु मूलतः ॥   ४४-१६ ॥
विन्यसेत् परितोमंत्री लोकेशान् स्वस्वबीजतः ।  
नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् ॥   ४४-१७ ॥
नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः ।  
शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः ॥   ४४-१८ ॥ प्. २१०)
त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता ।  
मूलब्रह्मषडंगैश्च गायत्र्यागव्यवर्तकैः ॥   ४४-१९ ॥
हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः ।  
स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् ॥   ४४-२० ॥
स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः ।  
पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः ॥   ४४-२१ ॥
उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् ।  
आचार्योमूर्तिपांश्चैव संपूज्यविधिवत् ततः ॥   ४४-२२ ॥
स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं श्रुणु ।  
इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः

No comments:

Post a Comment